Digital Marketing Banner

अग्ने तेजस्विन्तेजस्वी – कृष्ण यजुर्वेद तैत्तिरीय संहिता पाठः | Agne Tejasvintejasvee – Krishna Yajurveda Taittiriya Samhita Patha

Agne Tejasvintejasvee - Krishna Yajurveda Taittiriya Samhita Patha

कृष्ण यजुर्वेदीय तैत्तिरीय संहिताया-न्तृतीयकाण्डे तृतीयः प्रश्नः – वैकृतविधीनामभिधानं

ओ-न्नमः परमात्मने, श्री महागणपतये नमः,
श्री गुरुभ्यो नमः । ह॒रिः॒ ओम् ॥

अग्ने॑ तेजस्वि-न्तेज॒स्वी त्व-न्दे॒वेषु॑ भूया॒स्तेज॑स्वन्त॒-म्मामायु॑ष्मन्तं॒-वँर्च॑स्वन्त-म्मनु॒ष्ये॑षु कुरु दी॒क्षायै॑ च त्वा॒ तप॑सश्च॒ तेज॑से जुहोमि तेजो॒विद॑सि॒ तेजो॑ मा॒ मा हा॑सी॒न्मा-ऽह-न्तेजो॑ हासिष॒-म्मा मा-न्तेजो॑ हासी॒दिन्द्रौ॑जस्विन्नोज॒स्वी त्व-न्दे॒वेषु॑ भूया॒ ओज॑स्वन्त॒-म्मामायु॑ष्मन्तं॒-वँर्च॑स्वन्त-म्मनु॒ष्ये॑षु कुरु॒ ब्रह्म॑णश्च त्वा क्ष॒त्रस्य॒ चौ- [क्ष॒त्रस्य॒ च, ओज॑से जुहोम्योजो॒वि-] 1

-ज॑से जुहोम्योजो॒वि-द॒स्योजो॑ मा॒ मा हा॑सी॒न्मा-ऽहमोजो॑ हासिष॒-म्मा मामोजो॑ हासी॒-थ्सूर्य॑ भ्राजस्वि-न्भ्राज॒स्वी त्व-न्दे॒वेषु॑ भूया॒ भ्राज॑स्वन्त॒-म्मामायु॑ष्मन्तं॒-वँर्च॑स्वन्त-म्मनु॒ष्ये॑षु कुरु वा॒योश्च॑ त्वा॒-ऽपाञ्च॒ भ्राज॑से जुहोमिसुव॒र्विद॑सि॒ सुव॑र्मा॒ मा हा॑सी॒न्मा-ऽहग्ं सुव॑र्​हासिष॒-म्मा माग्ं सुव॑र्​हासी॒-न्मयि॑ मे॒धा-म्मयि॑ प्र॒जा-म्मय्य॒ग्निस्तेजो॑ दधातु॒ मयि॑ मे॒धा-म्मयि॑ प्र॒जा-म्मयीन्द्र॑ इन्द्रि॒य-न्द॑धातु॒ मयि॑ मे॒धा-म्मयि॑ प्र॒जा-म्मयि॒ सूर्यो॒ भ्राजो॑ दधातु ॥ 2 ॥
(क्ष॒त्रस्य॑ च॒ – मयि॒ – त्रयो॑विग्ंशतिश्च) (अ. 1)

वा॒युर्​हि॑कं॒र्ता-ऽग्निः प्र॑स्तो॒ता प्र॒जाप॑ति॒-स्साम॒ बृह॒स्पति॑रुद्गा॒ता विश्वे॑ दे॒वा उ॑पगा॒तारो॑ म॒रुतः॑ प्रतिह॒र्तार॒ इन्द्रो॑ नि॒धन॒न्ते दे॒वाः प्रा॑ण॒भृतः॑ प्रा॒ण-म्मयि॑ दधत्वे॒तद्वै सर्व॑मद्ध्व॒र्यु-रु॑पाकु॒र्वन्नु॑द्गा॒तृभ्य॑ उ॒पाक॑रोति॒ ते दे॒वाः प्रा॑ण॒भृतः॑ प्रा॒ण-म्मयि॑ दध॒त्वित्या॑है॒तदे॒व सव॑र्मा॒त्म-न्ध॑त्त॒ इडा॑ देव॒हू र्मनु॑-र्यज्ञ॒नी-र्बृह॒स्पति॑रुक्थाम॒दानि॑ शग्ंसिष॒-द्विश्वे॑ दे॒वा- [दे॒वाः, सू॒क्त॒वाचः॒ पृथि॑वि] 3

-स्सू᳚क्त॒वाचः॒ पृथि॑वि मात॒र्मा मा॑हिग्ंसी॒ र्मधु॑ मनिष्ये॒ मधु॑ जनिष्ये॒ मधु॑वक्ष्यामि॒ मधु॑वदिष्यामि॒ मधु॑मती-न्दे॒वेभ्यो॒ वाच॑मुद्यासग्ं शुश्रू॒षेण्या᳚-म्मनु॒ष्ये᳚भ्य॒स्त-म्मा॑ दे॒वा अ॑वन्तु शो॒भायै॑ पि॒तरो-ऽनु॑ मदन्तु ॥ 4 ॥
(श॒ग्ं॒सि॒ष॒-द्विश्वे॑ दे॒वा – अ॒ष्टाविग्ं॑शतिश्च) (अ. 2)

वस॑वस्त्वा॒ प्रव॑हन्तु गाय॒त्रेण॒ छन्द॑सा॒-ऽग्नेः प्रि॒य-म्पाथ॒ उपे॑हि रु॒द्रास्त्वा॒ प्रवृ॑हन्तु॒ त्रैष्टु॑भेन॒ छन्द॒सेन्द्र॑स्य प्रि॒य-म्पाथ॒ उपे᳚ह्यादि॒त्यास्त्वा॒ प्रवृ॑हन्तु॒ जाग॑तेन॒ छन्द॑सा॒ विश्वे॑षा-न्दे॒वाना᳚-म्प्रि॒य-म्पाथ॒ उपे॑हि॒ मान्दा॑सु ते शुक्र शु॒क्रमा धू॑नोमि भ॒न्दना॑सु॒ कोत॑नासु॒ नूत॑नासु॒ रेशी॑षु॒ मेषी॑षु॒ वाशी॑षु विश्व॒भृथ्सु॒ माद्ध्वी॑षु ककु॒हासु॒ शक्व॑रीषु [ ] 5

शु॒क्रासु॑ ते शुक्र शु॒क्रमा धू॑नोमि शु॒क्र-न्ते॑ शु॒क्रेण॑ गृह्णा॒म्यह्नो॑ रू॒पेण॒ सूर्य॑स्य र॒श्मिभिः॑ ॥ आ-ऽस्मि॑न्नु॒ग्रा अ॑चुच्यवुर्दि॒वो धारा॑ असश्चत ॥ क॒कु॒हग्ं रू॒पं-वृँ॑ष॒भस्य॑ रोचते बृ॒ह-थ्सोम॒-स्सोम॑स्य पुरो॒गा-श्शु॒क्र-श्शु॒क्रस्य॑ पुरो॒गाः ॥ य-त्ते॑ सो॒मादा᳚भ्य॒-न्नाम॒ जागृ॑वि॒ तस्मै॑ ते सोम॒ सोमा॑य॒ स्वाहो॒शि-क्त्व-न्दे॑व सोम गाय॒त्रेण॒ छन्द॑सा॒-ऽग्नेः [छन्द॑सा॒-ऽग्नेः, प्रि॒य-म्पाथो॒] 6

प्रि॒य-म्पाथो॒ अपी॑हि व॒शी त्व-न्दे॑व सोम॒ त्रैष्टु॑भेन॒ छन्द॒सेन्द्र॑स्य प्रि॒य-म्पाथो॒ अपी᳚ह्य॒स्मथ्स॑खा॒ त्व-न्दे॑व सोम॒ जाग॑तेन॒ छन्द॑सा॒ विश्वे॑षा-न्दे॒वाना᳚-म्प्रि॒य-म्पाथो॒ अपी॒ह्या नः॑ प्रा॒ण ए॑तु परा॒वत॒ आ-ऽन्तरि॑क्षाद्दि॒वस्परि॑ । आयुः॑ पृथि॒व्या अद्ध्य॒मृत॑मसि प्रा॒णाय॑ त्वा ॥ इ॒न्द्रा॒ग्नी मे॒ वर्चः॑ कृणुतां॒-वँर्च॒-स्सोमो॒ बृह॒स्पतिः॑ । वर्चो॑ मे॒ विश्वे॑दे॒वा वर्चो॑ मे धत्तमश्विना ॥ द॒ध॒न्वे वा॒ यदी॒मनु॒ वोच॒द्ब्रह्मा॑णि॒ वेरु॒ तत् । परि॒ विश्वा॑नि॒ काव्या॑ ने॒मिश्च॒क्रमि॑वा भवत् ॥ 7 ॥
(शक्व॑रीष्व॒ – ग्ने – र्बृह॒स्पतिः॒ – पञ्च॑विग्ंशतिश्च) (अ. 3)

ए॒तद्वा अ॒पा-न्ना॑म॒धेय॒-ङ्गुह्यं॒-यँदा॑धा॒वा मान्दा॑सु ते शुक्र शु॒क्रमा धू॑नो॒मीत्या॑हा॒पामे॒व ना॑म॒धेये॑न॒ गुह्ये॑न दि॒वो वृष्टि॒मव॑ रुन्धे शु॒क्र-न्ते॑ शु॒क्रेण॑ गृह्णा॒मीत्या॑है॒तद्वा अह्नो॑ रू॒पं-यँद्रात्रि॒-स्सूर्य॑स्य र॒श्मयो॒ वृष्ट्या॑ ईश॒ते-ऽह्न॑ ए॒व रू॒पेण॒ सूर्य॑स्य र॒श्मिभि॑र्दि॒वो वृष्टि॑-ञ्च्यावय॒त्या-ऽस्मि॑न्नु॒ग्रा [-ऽस्मि॑न्नु॒ग्राः, अ॒चु॒च्य॒वु॒रित्या॑ह] 8

अ॑चुच्यवु॒रित्या॑ह यथाय॒जुरे॒वैत-त्क॑कु॒हग्ं रू॒पं-वृँ॑ष॒भस्य॑ रोचते बृ॒हदित्या॑है॒तद्वा अ॑स्य ककु॒हग्ं रू॒पं-यँ-द्वृष्टी॑ रू॒पेणै॒व वृष्टि॒मव॑ रुन्धे॒ यत्ते॑ सो॒मादा᳚भ्य॒-न्नाम॒ जागृ॒वीत्या॑है॒ष ह॒ वै ह॒विषा॑ ह॒विर्य॑जति॒ यो-ऽदा᳚भ्य-ङ्गृही॒त्वा सोमा॑य जु॒होति॒परा॒ वा ए॒तस्या-ऽऽयुः॑ प्रा॒ण ए॑ति॒ [प्रा॒ण ए॑ति, यो-ऽग्ं॑शु-] 9

यो-ऽग्ं॑शु-ङ्गृ॒ह्णात्या नः॑ प्रा॒ण ए॑तु परा॒वत॒ इत्या॒हा-ऽऽयु॑रे॒व प्रा॒णमा॒त्म-न्ध॑त्ते॒ ऽमृत॑मसि प्रा॒णाय॒ त्वेति॒ हिर॑ण्यम॒भि व्य॑नित्य॒मृतं॒-वैँ हिर॑ण्य॒मायुः॑ प्रा॒णो॑-ऽमृते॑नै॒वा-ऽऽयु॑रा॒त्म-न्ध॑त्ते श॒तमा॑न-म्भवति श॒तायुः॒ पुरु॑ष-श्श॒तेन्द्रि॑य॒ आयु॑ष्ये॒वेन्द्रि॒ये प्रति॑तिष्ठत्य॒प उप॑ स्पृशति भेष॒जं-वाँ आपो॑ भेष॒जमे॒व कु॑रुते ॥ 10 ॥
(उ॒ग्रा – ए॒त्या – प॒ – स्त्रीणि॑ च) (अ. 4)

वा॒युर॑सि प्रा॒णो नाम॑ सवि॒तुराधि॑पत्ये-ऽपा॒न-म्मे॑ दा॒श्चक्षु॑रसि॒ श्रोत्र॒-न्नाम॑ धा॒तुराधि॑पत्य॒ आयु॑र्मे दा रू॒पम॑सि॒ वर्णो॒ नाम॒ बृह॒स्पते॒राधि॑पत्ये प्र॒जा-म्मे॑ दा ऋ॒तम॑सि स॒त्य-न्नामेन्द्र॒स्या-ऽऽधि॑पत्ये क्ष॒त्र-म्मे॑ दा भू॒तम॑सि॒ भव्य॒-न्नाम॑ पितृ॒णामाधि॑पत्ये॒-ऽपा-मोष॑धीना॒-ङ्गर्भ॑-न्धा ऋ॒तस्य॑ त्वा॒ व्यो॑मन ऋ॒तस्य॑ [ ] 11

त्वा॒ विभू॑मन ऋ॒तस्य॑ त्वा॒ विध॑र्मण ऋ॒तस्य॑ त्वा स॒त्याय॒र्तस्य॑ त्वा॒ ज्योति॑षे प्र॒जाप॑ति र्वि॒राज॑मपश्य॒-त्तया॑ भू॒त-ञ्च॒ भव्य॑-ञ्चा सृजत॒ तामृषि॑भ्यस्ति॒रो॑-ऽदधा॒-त्ता-ञ्ज॒मद॑ग्नि॒स्तप॑सा-ऽ पश्य॒-त्तया॒ वै स पृश्ञी॒न् कामा॑नसृजत॒ त-त्पृश्ञी॑ना-म्पृश्ञि॒त्वं-यँ-त्पृश्ञ॑यो गृ॒ह्यन्ते॒ पृश्ञी॑ने॒व तैः कामा॒न्॒. यज॑मा॒नो-ऽव॑ रुन्धे वा॒युर॑सि प्रा॒णो [वा॒युर॑सि प्रा॒णः, नामेत्या॑ह] 12

नामेत्या॑ह प्राणापा॒नावे॒वाव॑ रुन्धे॒ चक्षु॑रसि॒ श्रोत्र॒-न्नामेत्या॒हा-ऽऽयु॑रे॒वाव॑ रुन्धे रू॒पम॑सि॒ वर्णो॒ नामेत्या॑ह प्र॒जामे॒वाव॑ रुन्धऋ॒तम॑सि स॒त्य-न्नामेत्या॑ह क्ष॒त्रमे॒वाव॑ रुन्धे भू॒तम॑सि॒ भव्य॒-न्नामेत्या॑ह प॒शवो॒ वा अ॒पामोष॑धीना॒-ङ्गर्भः॑ प॒शूने॒वा- [प॒शूने॒व, अव॑ रुन्ध] 13

-व॑ रुन्ध ए॒ताव॒द्वै पुरु॑ष-म्प॒रित॒स्तदे॒वाव॑ रुन्ध ऋ॒तस्य॑ त्वा॒ व्यो॑मन॒ इत्या॑हे॒यं-वाँ ऋ॒तस्य॒ व्यो॑मे॒मामे॒वाभि ज॑यत्यृ॒तस्य॑ त्वा॒ विभू॑मन॒ इत्या॑हा॒-ऽन्तरि॑क्षं॒-वाँ ऋ॒तस्य॒ विभू॑मा॒न्तरि॑क्षमे॒वाभि ज॑यत्यृ॒तस्य॑ त्वा॒ विध॑र्मण॒ इत्या॑ह॒ द्यौर्वा ऋ॒तस्य॒ विध॑र्म॒ दिव॑मे॒वाभि ज॑यत्यृ॒तस्य॑ [ज॑यत्यृ॒तस्य॑, त्वा॒ स॒त्यायेत्या॑ह॒] 14

त्वा स॒त्यायेत्या॑ह॒ दिशो॒ वा ऋ॒तस्य॑ स॒त्य-न्दिश॑ ए॒वाभि ज॑यत्यृ॒तस्य॑ त्वा॒ ज्योति॑ष॒ इत्या॑ह सुव॒र्गो वै लो॒क ऋ॒तस्य॒ ज्योति॑-स्सुव॒र्गमे॒व लो॒कम॒भि ज॑यत्ये॒ताव॑न्तो॒ वै दे॑वलो॒कास्ताने॒वाभि ज॑यति॒ दश॒ सम्प॑द्यन्ते॒ दशा᳚क्षरा वि॒राडन्नं॑-विँ॒रा-ड्वि॒राज्ये॒वान्नाद्ये॒ प्रति॑तिष्ठति ॥ 15 ॥
(व्यो॑मन ऋ॒तस्य॑ – प्रा॒णः – प॒शुने॒व – विध॑र्म॒ दिव॑मे॒वाभि ज॑यत्यृ॒तस्य॒ -षट्च॑त्वारिग्ंशच्च) (अ. 5)

दे॒वा वै य-द्य॒ज्ञेन॒ नावारु॑न्धत॒ त-त्परै॒रवा॑रुन्धत॒ त-त्परा॑णा-म्पर॒त्वं-यँ-त्परे॑ गृ॒ह्यन्ते॒ यदे॒व य॒ज्ञेन॒नाव॑रु॒न्धे तस्याव॑रुद्ध्यै॒ य-म्प्र॑थ॒म-ङ्गृ॒ह्णाती॒ममे॒व तेन॑ लो॒कम॒भि ज॑यति॒य-न्द्वि॒तीय॑म॒न्तरि॑क्ष॒-न्तेन॒ य-न्तृ॒तीय॑म॒मुमे॒व तेन॑ लो॒कम॒भि ज॑यति॒ यदे॒ते गृ॒ह्यन्त॑ ए॒षां ​लोँ॒काना॑-म॒भिजि॑त्या॒ [-म॒भिजि॑त्या, उत्त॑रे॒ष्वह-] 16

उत्त॑रे॒ष्वह॑-स्स्व॒मुतो॒-ऽर्वाञ्चो॑ गृह्यन्ते ऽभि॒जित्यै॒वेमां-लोँ॒का-न्पुन॑रि॒मं-लोँ॒क-म्प्र॒त्यव॑रोहन्ति॒ य-त्पूर्वे॒ष्वह॑-स्स्वि॒तः परा᳚ञ्चो गृ॒ह्यन्ते॒ तस्मा॑दि॒तः परा᳚ञ्च इ॒मे लो॒का यदुत्त॑रे॒ष्वह॑-स्स्व॒मुतो॒-ऽर्वाञ्चो॑ गृ॒ह्यन्ते॒ तस्मा॑द॒मुतो॒ ऽर्वाञ्च॑ इ॒मे लो॒कास्तस्मा॒दया॑तयाम्नो लो॒का-न्म॑नु॒ष्या॑ उप॑ जीवन्ति ब्रह्मवा॒दिनो॑ वदन्ति॒ कस्मा᳚-थ्स॒त्याद॒द्भ्य ओष॑धय॒-स्स-म्भ॑व॒न्त्योष॑धयो [ओष॑धय॒-स्स-म्भ॑व॒न्त्योष॑धयः, म॒नु॒ष्या॑णा॒मन्न॑-] 17

मनु॒ष्या॑णा॒मन्न॑-म्प्र॒जाप॑ति-म्प्र॒जा अनु॒ प्रजा॑यन्त॒ इति॒ परा॒नन्विति॑ ब्रूया॒-द्य-द्गृ॒ह्णात्य॒द्भ्यस्त्वौष॑धीभ्यो गृह्णा॒मीति॒ तस्मा॑द॒द्भ्य ओष॑धय॒-स्सम्भ॑वन्ति॒ य-द्गृ॒ह्णात्योष॑धीभ्यस्त्वा प्र॒जाभ्यो॑ गृह्णा॒मीति॒ तस्मा॒दोष॑धयो मनु॒ष्या॑णा॒मन्नं॒-यँ-द्गृ॒ह्णाति॑ प्र॒जाभ्य॑स्त्वा प्र॒जाप॑तये गृह्णा॒मीति॒ तस्मा᳚-त्प्र॒जाप॑ति-म्प्र॒जा अनु॒ प्रजा॑यन्ते ॥ 18 ॥
(अ॒भिजि॑त्यै – भव॒न्त्योष॑धयो॒ – ऽष्टा च॑त्वारिग्ंशच्च) (अ. 6)

प्र॒जाप॑तिर्देवासु॒रान॑ सृजत॒ तदनु॑ य॒ज्ञो॑-ऽसृज्यत य॒ज्ञ-ञ्छन्दाग्ं॑सि॒ ते विष्व॑ञ्चो॒ व्य॑क्राम॒न्-थ्सो-ऽसु॑रा॒ननु॑ य॒ज्ञो-ऽपा᳚क्राम-द्य॒ज्ञ-ञ्छन्दाग्ं॑सि॒ ते दे॒वा अ॑मन्यन्ता॒मी वा इ॒दम॑भूव॒न्॒. य-द्व॒यग्ग्​ स्म इति॒ ते प्र॒जाप॑ति॒मुपा॑-ऽधाव॒न्-थ्सो᳚-ऽब्रवीत्-प्र॒जाप॑ति॒श्छन्द॑सां-वीँ॒र्य॑मा॒दाय॒ तद्वः॒ प्र दा᳚स्या॒मीति॒ स छन्द॑सां-वीँ॒र्य॑- [छन्द॑सां-वीँ॒र्य᳚म्, आ॒दाय॒ तदे᳚भ्यः॒] 19

-मा॒दाय॒ तदे᳚भ्यः॒ प्राय॑च्छ॒-त्तदनु॒ छन्दा॒ग्॒स्यपा᳚-ऽक्राम॒न् छन्दाग्ं॑सि य॒ज्ञस्ततो॑ दे॒वा अभ॑व॒-न्परा-ऽसु॑रा॒ य ए॒व-ञ्छन्द॑सां-वीँ॒र्यं॑-वेँदा-ऽऽ श्रा॑व॒या-ऽस्तु॒ श्रौष॒ड् यज॒ ये यजा॑महे वषट्का॒रो भव॑त्या॒त्मना॒ परा᳚-ऽस्य॒ भ्रातृ॑व्यो भवति ब्रह्मवा॒दिनो॑ वदन्ति॒ कस्मै॒ कम॑द्ध्व॒र्युरा श्रा॑वय॒तीति॒ छन्द॑सां-वीँ॒र्या॑येति॑ ब्रूयादे॒ त-द्वै [ ] 20

छन्द॑सां-वीँ॒र्य॑मा श्रा॑व॒या-ऽस्तु॒ श्रौष॒ड् यज॒ ये यजा॑महे वषट्का॒रो य ए॒वं-वेँद॒ सवी᳚र्यैरे॒व छन्दो॑भिरर्चति॒ य-त्कि-ञ्चार्च॑ति॒ यदिन्द्रो॑ वृ॒त्रमह॑न्न-मे॒द्ध्य-न्त-द्य-द्यती॑न॒पाव॑पद-मे॒द्ध्य-न्तदथ॒ कस्मा॑दै॒न्द्रो य॒ज्ञ आ सग्ग्​स्था॑तो॒रित्या॑हु॒रिन्द्र॑स्य॒ वा ए॒षा य॒ज्ञिया॑ त॒नूर्य-द्य॒ज्ञस्तामे॒व त द्य॑जन्ति॒ य ए॒वं-वेँदोपै॑नं-यँ॒ज्ञो न॑मति ॥ 21 ॥
(छन्द॑सां-वीँ॒र्यं॑ – ​वाँ – ए॒व त – द॒ष्टौ च॑) (अ. 7)

आ॒युर्दा अ॑ग्ने ह॒विषो॑ जुषा॒णो घृ॒तप्र॑तीको घृ॒तयो॑निरेधि । घृ॒त-म्पी॒त्वा मधु॒चारु॒ गव्य॑-म्पि॒तेव॑पु॒त्रम॒भि र॑क्षतादि॒मम् ॥ आ वृ॑श्च्यते॒ वा ए॒त-द्यज॑मानो॒-ऽग्निभ्यां॒-यँदे॑नयो-श्शृत॒-ङ्कृत्याथा॒-ऽन्यत्रा॑-वभृ॒थम॒वैत्या॑यु॒र्दा अ॑ग्ने ह॒विषो॑ जुषा॒ण इत्य॑वभृ॒थम॑वै॒ष्यन् जु॑हुया॒दाहु॑त्यै॒वैनौ॑ शमयति॒ ना-ऽऽर्ति॒मार्च्छ॑ति॒ यज॑मानो॒ य-त्कुसी॑द॒- [य-त्कुसी॑दम्, अप्र॑तीत्त॒-म्मयि॒ येन॑] 22

-मप्र॑तीत्त॒-म्मयि॒ येन॑ य॒मस्य॑ ब॒लिना॒ चरा॑मि । इ॒हैव स-न्नि॒रव॑दये॒ तदे॒त-त्तद॑ग्ने अनृ॒णो भ॑वामि । विश्व॑लोप विश्वदा॒वस्य॑ त्वा॒ ऽऽसञ्जु॑होम्य॒ग्धादेको॑ ऽहु॒तादेक॑-स्समस॒नादेकः॑ । तेनः॑ कृण्वन्तु भेष॒जग्ं सद॒-स्सहो॒ वरे᳚ण्यम् ॥ अ॒य-न्नो॒ नभ॑सा पु॒र-स्स॒ग्ग्॒स्फानो॑ अ॒भि र॑क्षतु । गृ॒हाणा॒मस॑मर्त्यै ब॒हवो॑ नो गृ॒हा अ॑सन्न् ॥ स त्वन्नो॑ [स त्वन्नः॑, न॒भ॒स॒स्प॒त॒ ऊर्ज॑-न्नो] 23

नभसस्पत॒ ऊर्ज॑-न्नो धेहि भ॒द्रया᳚ । पुन॑र्नो न॒ष्टमा कृ॑धि॒ पुन॑र्नो र॒यिमा कृ॑धि ॥ देव॑ सग्ग्​स्फान सहस्रपो॒षस्ये॑शिषे॒ स नो॑ रा॒स्वा-ऽज्या॑निग्ं रा॒यस्पोषग्ं॑ सु॒वीर्यग्ं॑ सं​वँथ्स॒रीणाग्॑ स्व॒स्तिम् ॥ अ॒ग्निर्वाव य॒म इ॒यं-यँ॒मी कुसी॑दं॒-वाँ ए॒त-द्य॒मस्य॒ यज॑मान॒ आ द॑त्ते॒ यदोष॑धीभि॒र्वेदिग्ग्॑ स्तृ॒णाति॒ यदनु॑पौष्य प्रया॒या-द्ग्री॑वब॒द्धमे॑न- [-द्ग्री॑वब॒द्धमे॑नम्, अ॒मुष्मि॑-​ल्लोँ॒के] 24

-म॒मुष्मि॑-​ल्लोँ॒के ने॑नीयेर॒न्॒. य-त्कुसी॑द॒मप्र॑तीत्त॒-म्मयीत्युपौ॑षती॒हैव सन्. य॒म-ङ्कुसी॑द-न्निरव॒दाया॑नृ॒ण-स्सु॑व॒र्गं-लोँ॒कमे॑ति॒यदि॑ मि॒श्रमि॑व॒ चरे॑दञ्ज॒लिना॒ सक्तू᳚-न्प्रदा॒व्ये॑ जुहुयादे॒ष वा अ॒ग्निर्वै᳚श्वान॒रो य-त्प्र॑दा॒व्य॑-स्स ए॒वैनग्ग्॑स्वदय॒त्यह्नां᳚-विँ॒धान्या॑-मेकाष्ट॒काया॑मपू॒प-ञ्चतु॑-श्शराव-म्प॒क्त्वा प्रा॒तरे॒तेन॒ कक्ष॒-मुपौ॑षे॒द्यदि॒ [-मुपौ॑षे॒द्यदि॑, दह॑ति] 25

दह॑ति पुण्य॒सम॑-म्भवति॒ यदि॒ न दह॑ति पाप॒सम॑मे॒तेन॑ हस्म॒ वा ऋष॑यः पु॒रा वि॒ज्ञाने॑न दीर्घस॒त्रमुप॑ यन्ति॒ यो वा उ॑पद्र॒ष्टार॑मुप-श्रो॒तार॑मनुख्या॒तारं॑-विँ॒द्वान्. यज॑ते॒ सम॒मुष्मि॑-​ल्लोँ॒क इ॑ष्टापू॒र्तेन॑ गच्छते॒-ऽग्निर्वा उ॑पद्र॒ष्टा वा॒युरु॑पश्रो॒ता ऽऽदि॒त्यो॑-ऽनुख्या॒ता तान्. य ए॒वं-विँ॒द्वान्. यज॑ते॒ सम॒मुष्मि॑-​ल्लोँ॒क इ॑ष्टापू॒र्तेन॑ गच्छते॒ ऽय-न्नो॒ नभ॑सा पु॒र [पु॒रः, इत्या॑हा॒ग्निर्वै] 26

इत्या॑हा॒ग्निर्वै नभ॑सा पु॒रो᳚-ऽग्निमे॒व तदा॑है॒तन्मे॑ गोपा॒येति॒ स त्व-न्नो॑ नभसस्पत॒ इत्या॑ह वा॒युर्वै नभ॑स॒स्पति॑र्वा॒युमे॒व तदा॑है॒तन्मे॑ गोपा॒येति॒ देव॑ सग्ग्​स्फा॒नेत्या॑हा॒-ऽसौ वा आ॑दि॒त्यो दे॒व-स्स॒ग्ग्॒स्फान॑ आदि॒त्यमे॒व तदा॑है॒तन्मे॑ गोपा॒येति॑ ॥ 27 ॥
(कुसी॑दं॒ – त्व-न्न॑ – एन – मोषे॒द्यदि॑ – पु॒र – आ॑दि॒त्यमे॒व तदा॑है॒तन्मे॑ गोपा॒येति॑) (अ. 8)

ए॒तं-युँवा॑न॒-म्परि॑ वो ददामि॒ तेन॒ क्रीड॑न्तीश्चरत प्रि॒येण॑ । मा न॑-श्शाप्त ज॒नुषा॑ सुभागा रा॒यस्पोषे॑ण॒ समि॒षा म॑देम ॥ नमो॑ महि॒म्न उ॒त चक्षु॑षे ते॒ मरु॑ता-म्पित॒स्तद॒ह-ङ्गृ॑णामि । अनु॑ मन्यस्व सु॒यजा॑ यजाम॒ जुष्ट॑-न्दे॒वाना॑मि॒दम॑स्तु ह॒व्यम् ॥ दे॒वाना॑मे॒ष उ॑पना॒ह आ॑सीद॒पा-ङ्गर्भ॒ ओष॑धीषु॒ न्य॑क्तः । सोम॑स्य द्र॒फ्सम॑वृणीत पू॒षा [ ] 28

बृ॒हन्नद्रि॑रभव॒-त्तदे॑षाम् ॥ पि॒ता व॒थ्साना॒-म्पति॑रघ्नि॒याना॒मथो॑ पि॒ता म॑ह॒ता-ङ्गर्ग॑राणाम् । व॒थ्सो ज॒रायु॑ प्रति॒धु-क्पी॒यूष॑ आ॒मिक्षा॒ मस्तु॑ घृ॒तम॑स्य॒ रेतः॑ ॥ त्वा-ङ्गावो॑-ऽवृणत रा॒ज्याय॒ त्वाग्ं ह॑वन्त म॒रुत॑-स्स्व॒र्काः । वर्​ष्म॑न् क्ष॒त्रस्य॑ क॒कुभि॑ शिश्रिया॒णस्ततो॑ न उ॒ग्रो वि भ॑जा॒ वसू॑नि ॥ व्यृ॑द्धेन॒ वा ए॒ष प॒शुना॑ यजते॒ यस्यै॒तानि॒ न क्रि॒यन्त॑ ए॒ष ह॒ त्वै समृ॑द्धेन यजते॒ यस्यै॒तानि॑ क्रि॒यन्ते᳚ ॥ 29 ॥
(पू॒षा – क्रि॒यन्त॑ ए॒षो᳚ – ऽष्टौ च॑) (अ. 9)

सूर्यो॑ दे॒वो दि॑वि॒षद्भ्यो॑ धा॒ता क्ष॒त्राय॑ वा॒युः प्र॒जाभ्यः॑ । बृह॒स्पति॑स्त्वा प्र॒जाप॑तये॒ ज्योति॑ष्मती-ञ्जुहोतु ॥ यस्या᳚स्ते॒ हरि॑तो॒ गर्भो-ऽथो॒ योनि॑र्​हिर॒ण्ययी᳚ । अङ्गा॒न्यह्रु॑ता॒ यस्यै॒ ता-न्दे॒वै-स्सम॑जीगमम् ॥ आ व॑र्तन वर्तय॒ नि नि॑वर्तन वर्त॒येन्द्र॑ नर्दबुद । भूम्या॒श्चत॑स्रः प्र॒दिश॒स्ताभि॒रा व॑र्तया॒ पुनः॑ ॥ वि ते॑ भिनद्मि तक॒रीं-विँयोनिं॒-विँ ग॑वी॒न्यौ᳚ । वि [ ] 30

मा॒तर॑ञ्च पु॒त्र-ञ्च॒ वि गर्भ॑-ञ्च ज॒रायु॑ च ॥ ब॒हिस्ते॑ अस्तु॒ बालिति॑ ॥ उ॒रु॒द्र॒फ्सो वि॒श्वरू॑प॒ इन्दुः॒ पव॑मानो॒ धीर॑ आनञ्ज॒ गर्भ᳚म् ॥ एक॑पदी द्वि॒पदी᳚ त्रि॒पदी॒ चतु॑ष्पदी॒ पञ्च॑पदी॒ षट्प॑दी स॒प्तप॑द्य॒ष्टाप॑दी॒ भुव॒ना-ऽनु॑ प्रथता॒ग्॒ स्वाहा᳚ ॥ म॒ही द्यौः पृ॑थि॒वी च॑ न इ॒मं-यँ॒ज्ञ-म्मि॑मिक्षताम् । पि॒पृ॒तान्नो॒ भरी॑मभिः ॥ 31 ॥
(ग॒वि॒न्यौ॑ वि – चतु॑श्चत्वारिग्ंशच्च) (अ. 10)

इ॒दं-वाँ॑मा॒स्ये॑ ह॒विः प्रि॒यमि॑न्द्राबृहस्पती । उ॒क्थ-म्मद॑श्च शस्यते ॥ अ॒यं-वाँ॒-म्परि॑ षिच्यते॒ सोम॑इन्द्राबृहस्पती । चारु॒र्मदा॑य पी॒तये᳚ ॥ अ॒स्मे इ॑न्द्राबृहस्पती र॒यि-न्ध॑त्तग्ं शत॒ग्विन᳚म् । अश्वा॑वन्तग्ं सह॒स्रिण᳚म् ॥ बृह॒स्पति॑र्नः॒ परि॑पातु प॒श्चादु॒तोत्त॑रस्मा॒दध॑रादघा॒योः । इन्द्रः॑ पु॒रस्ता॑दु॒त म॑द्ध्य॒तो न॒-स्सखा॒ सखि॑भ्यो॒ वरि॑वः कृणोतु ॥ वि ते॒ विष्व॒ग्वात॑जूतासो अग्ने॒ भामा॑स- [अग्ने॒ भामा॑सः, शु॒चे॒ शुच॑यश्चरन्ति ।] 32

-श्शुचे॒ शुच॑यश्चरन्ति । तु॒वि॒म्र॒क्षासो॑ दि॒व्या नव॑ग्वा॒ वना॑ वनन्ति धृष॒ता रु॒जन्तः॑ ॥ त्वाम॑ग्ने॒ मानु॑षीरीडते॒ विशो॑ होत्रा॒विदं॒-विँवि॑चिग्ं रत्न॒धात॑मम् । गुहा॒ सन्तग्ं॑ सुभग वि॒श्वद॑र्​शत-न्तु विष्म॒णसग्ं॑ सु॒यज॑-ङ्घृत॒श्रिय᳚म् ॥ धा॒ता द॑दातु नो र॒यिमीशा॑नो॒ जग॑त॒स्पतिः॑ । स नः॑ पू॒र्णेन॑ वावनत् ॥ धा॒ता प्र॒जाया॑ उ॒त रा॒य ई॑शे धा॒तेदं-विँश्व॒-म्भुव॑न-ञ्जजान । धा॒ता पु॒त्रं-यँज॑मानाय॒ दाता॒ [दाता᳚, तस्मा॑] 33

तस्मा॑ उ ह॒व्य-ङ्घृ॒तव॑द्विधेम ॥ धा॒ता द॑दातु नो र॒यि-म्प्राची᳚-ञ्जी॒वातु॒मक्षि॑ताम् । व॒य-न्दे॒वस्य॑ धीमहि सुम॒तिग्ं स॒त्यरा॑धसः ॥ धा॒ता द॑दातु दा॒शुषे॒ वसू॑नि प्र॒जाका॑माय मी॒ढुषे॑ दुरो॒णे । तस्मै॑ दे॒वा अ॒मृता॒-स्सं​व्यँ॑यन्तां॒-विँश्वे॑ दे॒वासो॒ अदि॑ति-स्स॒जोषाः᳚ ॥ अनु॑ नो॒-ऽद्या-ऽनु॑मतिर्य॒ज्ञ-न्दे॒वेषु॑ मन्यताम् । अ॒ग्निश्च॑ हव्य॒वाह॑नो॒ भव॑ता-न्दा॒शुषे॒ मयः॑ ॥ अन्विद॑नुमते॒ त्व- [अन्विद॑नुमते॒ त्वम्, मन्या॑सै॒ शञ्च॑नः कृधि ।] 34

-म्मन्या॑सै॒ शञ्च॑नः कृधि । क्रत्वे॒ दक्षा॑य नो हिनु॒ प्रण॒ आयूग्ं॑षि तारिषः ॥ अनु॑ मन्यता-मनु॒मन्य॑माना प्र॒जाव॑न्तग्ं र॒यिमक्षी॑यमाणम् । तस्यै॑ व॒यग्ं हेड॑सि॒ मा-ऽपि॑ भूम॒ सा नो॑ दे॒वी सु॒हवा॒ शर्म॑ यच्छतु ॥ यस्या॑मि॒द-म्प्र॒दिशि॒ यद्वि॒रोच॒ते-ऽनु॑मति॒-म्प्रति॑ भूषन्त्या॒यवः॑ । यस्या॑ उ॒पस्थ॑ उ॒र्व॑न्तरि॑क्ष॒ग्ं॒ सा नो॑ दे॒वी सु॒हवा॒ शर्म॑ यच्छतु ॥ 35 ॥

रा॒काम॒हग्ं सु॒हवाग्ं॑ सुष्टु॒ती हु॑वे शृ॒णोतु॑ न-स्सु॒भगा॒ बोध॑तु॒ त्मना᳚ । सीव्य॒त्वप॑-स्सू॒च्या-ऽच्छि॑द्यमानया॒ ददा॑तु वी॒रग्ं श॒तदा॑यमु॒क्थ्य᳚म् ॥ यास्ते॑ राके सुम॒तय॑-स्सु॒पेश॑सो॒ याभि॒र्ददा॑सि दा॒शुषे॒ वसू॑नि । ताभि॑र्नो अ॒द्य सु॒मना॑ उ॒पाग॑हि सहस्रपो॒षग्ं सु॑भगे॒ ररा॑णा ॥ सिनी॑वालि॒, या सु॑पा॒णिः ॥ कु॒हूम॒हग्ं सु॒भगां᳚-विँद्म॒नाप॑सम॒स्मिन्. य॒ज्ञे सु॒हवा᳚-ञ्जोहवीमि । सा नो॑ ददातु॒ श्रव॑ण-म्पितृ॒णा-न्तस्या᳚स्ते देवि ह॒विषा॑ विधेम ॥ कु॒हू-र्दे॒वाना॑म॒मृत॑स्य॒ पत्नी॒ हव्या॑ नो अ॒स्य ह॒विष॑श्चिकेतु । स-न्दा॒शुषे॑ कि॒रतु॒ भूरि॑ वा॒मग्ं रा॒यस्पोष॑-ञ्चिकि॒तुषे॑ दधातु ॥ 36 ॥
(भामा॑सो॒ – दाता॒ – त्व – म॒न्तरि॑क्ष॒ग्ं॒ सा नो॑ दे॒वी सु॒हवा॒ शर्म॑ यच्छतु॒ -श्रव॑णं॒ – चतु॑र्विग्ंशतिश्च) (अ. 11)

(अग्ने॑ तेजस्विन् – वा॒यु – र्वस॑वस्त् – वै॒तद्वा अ॒पां – ​वाँ॒युर॑सि प्रा॒णो नाम॑ – दे॒वा वै यद्य॒ज्ञेन॒न – प्र॒जाप॑ति र्देवासु॒रा – ना॑यु॒र्दा – ए॒तं-युँवा॑न॒ग्ं॒ – सूर्यो॑ दे॒व – इ॒दं-वाँ॒ – मेका॑दश)

(अग्ने॑ तेजस्विन् – वा॒युर॑सि॒ – छन्द॑सां-वीँ॒र्यं॑ – मा॒तर॑ञ्च॒ – षट्त्रिग्ं॑शत् )

(अग्ने॑ तेजस्विग्ग्, श्चिकि॒तुषे॑ दधातु )

॥ हरिः॑ ओम् ॥

॥ कृष्ण यजुर्वेदीय तैत्तिरीय संहिताया-न्तृतीयकाण्डे तृतीयः प्रश्न-स्समाप्तः ॥

Leave a Comment