देवी माहात्म्यं दुर्गा सप्तशति एकादशोऽध्यायः | Devi Mahatmya Durga Saptashati Ekadashodhyayah

देवी माहात्म्यं, जिसे दुर्गा सप्तशती या दुर्गा सप्तशती एकादशोऽध्यायः भी कहा जाता है, हिन्दू पुराण में एक महत्वपूर्ण प्रशंसा ग्रंथ है। यह ग्रंथ माता दुर्गा की महिमा और विजय कथाओं का वर्णन करता है। दुर्गा सप्तशती के एकादश अध्यायों में देवी के महात्म्य, रूपरेखा, लीलाएं, और उनकी उपासना के माध्यम से भक्तों को शक्ति और सुरक्षा प्रदान की जाती है।

देवी माहात्म्यं दुर्गा सप्तशति एकादशोऽध्यायः | Devi Mahatmya Durga Saptashati Ekadashodhyayah

नारायणीस्तुतिर्नाम एकादशोऽध्यायः ॥

ध्यानं
ॐ बालार्कविद्युतिं इंदुकिरीटां तुंगकुचां नयनत्रययुक्ताम् ।
स्मेरमुखीं वरदांकुशपाशभीतिकरां प्रभजे भुवनेशीम् ॥

ऋषिरुवाच॥1॥

देव्या हते तत्र महासुरेंद्रे
सेंद्राः सुरा वह्निपुरोगमास्ताम्।
कात्यायनीं तुष्टुवुरिष्टलाभा-
द्विकासिवक्त्राब्ज विकासिताशाः ॥ 2 ॥

देवि प्रपन्नार्तिहरे प्रसीद
प्रसीद मातर्जगतोऽभिलस्य।
प्रसीदविश्वेश्वरि पाहिविश्वं
त्वमीश्वरी देवि चराचरस्य ॥3॥

आधार भूता जगतस्त्वमेका
महीस्वरूपेण यतः स्थितासि
अपां स्वरूप स्थितया त्वयैत
दाप्यायते कृत्स्नमलंघ्य वीर्ये ॥4॥

त्वं वैष्णवीशक्तिरनंतवीर्या
विश्वस्य बीजं परमासि माया।
सम्मोहितं देविसमस्त मेतत्-
त्त्वं वै प्रसन्ना भुवि मुक्तिहेतुः ॥5॥

विद्याः समस्तास्तव देवि भेदाः।
स्त्रियः समस्ताः सकला जगत्सु।
त्वयैकया पूरितमंबयैतत्
काते स्तुतिः स्तव्यपरापरोक्तिः ॥6॥

सर्व भूता यदा देवी भुक्ति मुक्तिप्रदायिनी।
त्वं स्तुता स्तुतये का वा भवंतु परमोक्तयः ॥7॥

सर्वस्य बुद्धिरूपेण जनस्य हृदि संस्थिते।
स्वर्गापवर्गदे देवि नारायणि नमोऽस्तुते ॥8॥

कलाकाष्ठादिरूपेण परिणाम प्रदायिनि।
विश्वस्योपरतौ शक्ते नारायणि नमोस्तुते ॥9॥

सर्व मंगल मांगल्ये शिवे सर्वार्थ साधिके।
शरण्ये त्रयंबके गौरी नारायणि नमोऽस्तुते ॥10॥

सृष्टिस्थितिविनाशानां शक्तिभूते सनातनि।
गुणाश्रये गुणमये नारायणि नमोऽस्तुते ॥11॥

शरणागत दीनार्त परित्राणपरायणे।
सर्वस्यार्तिहरे देवि नारायणि नमोऽस्तुते ॥12॥

हंसयुक्त विमानस्थे ब्रह्माणी रूपधारिणी।
कौशांभः क्षरिके देवि नारायणि नमोऽस्तुते॥13॥

त्रिशूलचंद्राहिधरे महावृषभवाहिनि।
माहेश्वरी स्वरूपेण नारायणि नमोऽस्तुते॥14॥

मयूर कुक्कुटवृते महाशक्तिधरेऽनघे।
कौमारीरूपसंस्थाने नारायणि नमोस्तुते॥15॥

शंखचक्रगदाशारंगगृहीतपरमायुधे।
प्रसीद वैष्णवीरूपेनारायणि नमोऽस्तुते॥16॥

गृहीतोग्रमहाचक्रे दंष्त्रोद्धृतवसुंधरे।
वराहरूपिणि शिवे नारायणि नमोस्तुते॥17॥

नृसिंहरूपेणोग्रेण हंतुं दैत्यान् कृतोद्यमे।
त्रैलोक्यत्राणसहिते नारायणि नमोऽस्तुते॥18॥

किरीटिनि महावज्रे सहस्रनयनोज्ज्वले।
वृत्रप्राणहारे चैंद्रि नारायणि नमोऽस्तुते॥19॥

शिवदूतीस्वरूपेण हतदैत्य महाबले।
घोररूपे महारावे नारायणि नमोऽस्तुते॥20॥

दंष्त्राकराल वदने शिरोमालाविभूषणे।
चामुंडे मुंडमथने नारायणि नमोऽस्तुते॥21॥

लक्ष्मी लज्जे महाविध्ये श्रद्धे पुष्टि स्वधे ध्रुवे।
महारात्रि महामाये नारायणि नमोऽस्तुते॥22॥

मेधे सरस्वति वरे भूति बाभ्रवि तामसि।
नियते त्वं प्रसीदेशे नारायणि नमोऽस्तुते॥23॥

सर्वस्वरूपे सर्वेशे सर्वशक्तिसमन्विते।
भयेभ्यस्त्राहि नो देवि दुर्गे देवि नमोऽस्तुते॥24॥

एतत्ते वदनं सौम्यं लोचनत्रयभूषितम्।
पातु नः सर्वभूतेभ्यः कात्यायिनि नमोऽस्तुते॥25॥

ज्वालाकरालमत्युग्रमशेषासुरसूदनम्।
त्रिशूलं पातु नो भीतिर्भद्रकालि नमोऽस्तुते॥26॥

हिनस्ति दैत्यतेजांसि स्वनेनापूर्य या जगत्।
सा घंटा पातु नो देवि पापेभ्यो नः सुतानिव॥27॥

असुरासृग्वसापंकचर्चितस्ते करोज्वलः।
शुभाय खड्गो भवतु चंडिके त्वां नता वयम्॥28॥

रोगानशेषानपहंसि तुष्टा
रुष्टा तु कामा सकलानभीष्टान्
त्वामाश्रितानां न विपन्नराणां।
त्वामाश्रिता श्रयतां प्रयांति॥29॥

एतत्कृतं यत्कदनं त्वयाद्य
दर्मद्विषां देवि महासुराणाम्।
रूपैरनेकैर्भहुधात्ममूर्तिं
कृत्वांभिके तत्प्रकरोति कान्या॥30॥

विद्यासु शास्त्रेषु विवेक दीपे
ष्वाद्येषु वाक्येषु च का त्वदन्या
ममत्वगर्तेऽति महांधकारे
विभ्रामयत्येतदतीव विश्वम्॥31॥

रक्षांसि यत्रो ग्रविषाश्च नागा
यत्रारयो दस्युबलानि यत्र।
दवानलो यत्र तथाब्धिमध्ये
तत्र स्थिता त्वं परिपासि विश्वम्॥32॥

विश्वेश्वरि त्वं परिपासि विश्वं
विश्वात्मिका धारयसीति विश्वम्।
विश्वेशवंध्या भवती भवंति
विश्वाश्रया येत्वयि भक्तिनम्राः॥33॥

देवि प्रसीद परिपालय नोऽरि
भीतेर्नित्यं यथासुरवदादधुनैव सद्यः।
पापानि सर्व जगतां प्रशमं नयाशु
उत्पातपाकजनितांश्च महोपसर्गान्॥34॥

प्रणतानां प्रसीद त्वं देवि विश्वार्ति हारिणि।
त्रैलोक्यवासिनामीड्ये लोकानां वरदा भव॥35॥

देव्युवाच॥36॥

वरदाहं सुरगणा परं यन्मनसेच्चथ।
तं वृणुध्वं प्रयच्छामि जगतामुपकारकम्॥37॥

देवा ऊचुः॥38॥

सर्वबाधा प्रशमनं त्रैलोक्यस्याखिलेश्वरि।
एवमेव त्वयाकार्य मस्मद्वैरि विनाशनम्॥39॥

देव्युवाच॥40॥

वैवस्वतेऽंतरे प्राप्ते अष्टाविंशतिमे युगे।
शुंभो निशुंभश्चैवान्यावुत्पत्स्येते महासुरौ॥41॥

नंदगोपगृहे जाता यशोदागर्भ संभवा।
ततस्तौनाशयिष्यामि विंध्याचलनिवासिनी॥42॥

पुनरप्यतिरौद्रेण रूपेण पृथिवीतले।
अवतीर्य हविष्यामि वैप्रचित्तांस्तु दानवान्॥43॥

भक्ष्य यंत्याश्च तानुग्रान् वैप्रचित्तान् महासुरान्।
रक्तदंता भविष्यंति दाडिमीकुसुमोपमाः॥44॥

ततो मां देवताः स्वर्गे मर्त्यलोके च मानवाः।
स्तुवंतो व्याहरिष्यंति सततं रक्तदंतिकाम्॥45॥

भूयश्च शतवार्षिक्यां अनावृष्ट्यामनंभसि।
मुनिभिः संस्तुता भूमौ संभविष्याम्ययोनिजा॥46॥

ततः शतेन नेत्राणां निरीक्षिष्याम्यहं मुनीन्
कीर्तियिष्यंति मनुजाः शताक्षीमिति मां ततः॥47॥

ततोऽ हमखिलं लोकमात्मदेहसमुद्भवैः।
भरिष्यामि सुराः शाकैरावृष्टेः प्राण धारकैः॥48॥

शाकंभरीति विख्यातिं तदा यास्याम्यहं भुवि।
तत्रैव च वधिष्यामि दुर्गमाख्यं महासुरम्॥49॥

दुर्गादेवीति विख्यातं तन्मे नाम भविष्यति।
पुनश्चाहं यदाभीमं रूपं कृत्वा हिमाचले॥50॥

रक्षांसि क्षययिष्यामि मुनीनां त्राण कारणात्।
तदा मां मुनयः सर्वे स्तोष्यंत्यान म्रमूर्तयः॥51॥

भीमादेवीति विख्यातं तन्मे नाम भविष्यति।
यदारुणाख्यस्त्रैलॊक्ये महाबाधां करिष्यति॥52॥

तदाहं भ्रामरं रूपं कृत्वासज्ख्येयषट्पदम्।
त्रैलोक्यस्य हितार्थाय वधिष्यामि महासुरम्॥53॥

भ्रामरीतिच मां लोका स्तदास्तोष्यंति सर्वतः।
इत्थं यदा यदा बाधा दानवोत्था भविष्यति॥54॥

तदा तदावतीर्याहं करिष्याम्यरिसंक्षयम् ॥55॥

॥ स्वस्ति श्री मार्कंडेय पुराणे सावर्निके मन्वंतरे देवि महत्म्ये नारायणीस्तुतिर्नाम एकादशोऽध्यायः समाप्तम् ॥

आहुति
ॐ क्लीं जयंती सांगायै सशक्तिकायै सपरिवारायै सवाहनायै लक्ष्मीबीजाधिष्तायै गरुडवाहन्यै नारयणी देव्यै-महाहुतिं समर्पयामि नमः स्वाहा ॥

सुने देवी माहात्म्यं दुर्गा सप्तशति एकादशोऽध्यायः | Listen Devi Mahatmya Durga Saptashati Ekadashodhyayah

Sampurna Durga Saptshati Paath – All 13 Adhyay Sanskrit – संपूर्ण दुर्गा सप्तशती संस्कृत वेद पठण |

देवी माहात्म्यं दुर्गा सप्तशति एकादशोऽध्यायः के लाभ | Benefits of Devi Mahatmya Durga Saptashati Ekadashodhyayah

  1. दुर्गा सप्तशती के एकादश अध्यायों में माता दुर्गा की महिमा, अद्भुत शक्ति, और विजय कथाएं वर्णित हैं। यह ग्रंथ दुर्गा के अलौकिक रूपों का वर्णन करता है, जो उनकी सामर्थ्य और प्रतिष्ठा को दर्शाते हैं।
  2. दुर्गा सप्तशती के पाठ से भक्त को शक्ति, सामर्थ्य, सुरक्षा, और रक्षा की प्राप्ति होती है। इसके माध्यम से उन्हें सभी प्रकार के कष्टों और संकटों से मुक्ति मिलती है।
  3. यह ग्रंथ माता दुर्गा की प्रतिष्ठा और उपासना का महत्वपूर्ण स्रोत है। भक्त इसे नियमित रूप से पठते हैं और उनकी भक्ति, श्रद्धा, और आध्यात्मिक विकास में वृद्धि होती है।
  4. दुर्गा सप्तशती के पाठ से आनंद, शांति, संतुष्टि और सुख की प्राप्ति होती है। इसका पाठ करने से भक्त का मन और आत्मा पवित्रता की अनुभूति करते हैं।

Leave a Comment