आनंद लहरि | Anand Lahari

“आनंद लहरी” (Ananda Lahari) एक प्रसिद्ध संस्कृत श्लोक संग्रह है, जिसे शंकराचार्य ने रचा है। यह ग्रंथ “श्री शारदा स्तोत्रं” या “शारदाभुजङ्गप्रयाता स्तोत्रं” के रूप में भी जाना जाता है। इस ग्रंथ में मां शारदा (सरस्वती देवी) की महिमा और उपासनीयता का वर्णन है।

आनंद लहरि | Anand Lahari

भवानि स्तोतुं त्वां प्रभवति चतुर्भिर्न वदनैः
प्रजानामीशानस्त्रिपुरमथनः पंचभिरपि ।
न षड्भिः सेनानीर्दशशतमुखैरप्यहिपतिः
तदान्येषां केषां कथय कथमस्मिन्नवसरः ॥ 1॥

घृतक्षीरद्राक्षामधुमधुरिमा कैरपि पदैः
विशिष्यानाख्येयो भवति रसनामात्र विषयः ।
तथा ते सौंदर्यं परमशिवदृङ्मात्रविषयः
कथंकारं ब्रूमः सकलनिगमागोचरगुणे ॥ 2॥

मुखे ते तांबूलं नयनयुगले कज्जलकला
ललाटे काश्मीरं विलसति गले मौक्तिकलता ।
स्फुरत्कांची शाटी पृथुकटितटे हाटकमयी
भजामि त्वां गौरीं नगपतिकिशोरीमविरतम् ॥ 3॥

विराजन्मंदारद्रुमकुसुमहारस्तनतटी
नदद्वीणानादश्रवणविलसत्कुंडलगुणा
नतांगी मातंगी रुचिरगतिभंगी भगवती
सती शंभोरंभोरुहचटुलचक्षुर्विजयते ॥ 4॥

नवीनार्कभ्राजन्मणिकनकभूषणपरिकरैः
वृतांगी सारंगीरुचिरनयनांगीकृतशिवा ।
तडित्पीता पीतांबरललितमंजीरसुभगा
ममापर्णा पूर्णा निरवधिसुखैरस्तु सुमुखी ॥ 5॥

हिमाद्रेः संभूता सुललितकरैः पल्लवयुता
सुपुष्पा मुक्ताभिर्भ्रमरकलिता चालकभरैः ।
कृतस्थाणुस्थाना कुचफलनता सूक्तिसरसा
रुजां हंत्री गंत्री विलसति चिदानंदलतिका ॥ 6॥

सपर्णामाकीर्णां कतिपयगुणैः सादरमिह
श्रयंत्यन्ये वल्लीं मम तु मतिरेवं विलसति ।
अपर्णैका सेव्या जगति सकलैर्यत्परिवृतः
पुराणोऽपि स्थाणुः फलति किल कैवल्यपदवीम् ॥ 7॥

विधात्री धर्माणां त्वमसि सकलाम्नायजननी
त्वमर्थानां मूलं धनदनमनीयांघ्रिकमले ।
त्वमादिः कामानां जननि कृतकंदर्पविजये
सतां मुक्तेर्बीजं त्वमसि परमब्रह्ममहिषी ॥ 8॥

प्रभूता भक्तिस्ते यदपि न ममालोलमनसः
त्वया तु श्रीमत्या सदयमवलोक्योऽहमधुना ।
पयोदः पानीयं दिशति मधुरं चातकमुखे
भृशं शंके कैर्वा विधिभिरनुनीता मम मतिः ॥ 9॥

कृपापांगालोकं वितर तरसा साधुचरिते
न ते युक्तोपेक्षा मयि शरणदीक्षामुपगते ।
न चेदिष्टं दद्यादनुपदमहो कल्पलतिका
विशेषः सामान्यैः कथमितरवल्लीपरिकरैः ॥ 10॥

महांतं विश्वासं तव चरणपंकेरुहयुगे
निधायान्यन्नैवाश्रितमिह मया दैवतमुमे ।
तथापि त्वच्चेतो यदि मयि न जायेत सदयं
निरालंबो लंबोदरजननि कं यामि शरणम् ॥ 11॥

अयः स्पर्शे लग्नं सपदि लभते हेमपदवीं
यथा रथ्यापाथः शुचि भवति गंगौघमिलितम् ।
तथा तत्तत्पापैरतिमलिनमंतर्मम यदि
त्वयि प्रेम्णासक्तं कथमिव न जायेत विमलम् ॥ 12॥

त्वदन्यस्मादिच्छाविषयफललाभे न नियमः
त्वमर्थानामिच्छाधिकमपि समर्था वितरणे ।
इति प्राहुः प्रांचः कमलभवनाद्यास्त्वयि मनः
त्वदासक्तं नक्तं दिवमुचितमीशानि कुरु तत् ॥ 13॥

स्फुरन्नानारत्नस्फटिकमयभित्तिप्रतिफल
त्त्वदाकारं चंचच्छशधरकलासौधशिखरम् ।
मुकुंदब्रह्मेंद्रप्रभृतिपरिवारं विजयते
तवागारं रम्यं त्रिभुवनमहाराजगृहिणि ॥ 14॥

निवासः कैलासे विधिशतमखाद्याः स्तुतिकराः
कुटुंबं त्रैलोक्यं कृतकरपुटः सिद्धिनिकरः ।
महेशः प्राणेशस्तदवनिधराधीशतनये
न ते सौभाग्यस्य क्वचिदपि मनागस्ति तुलना ॥ 15॥

वृषो वृद्धो यानं विषमशनमाशा निवसनं
श्मशानं क्रीडाभूर्भुजगनिवहो भूषणविधिः
समग्रा सामग्री जगति विदितैव स्मररिपोः
यदेतस्यैश्वर्यं तव जननि सौभाग्यमहिमा ॥ 16॥

अशेषब्रह्मांडप्रलयविधिनैसर्गिकमतिः
श्मशानेष्वासीनः कृतभसितलेपः पशुपतिः ।
दधौ कंठे हालाहलमखिलभूगोलकृपया
भवत्याः संगत्याः फलमिति च कल्याणि कलये ॥ 17॥

त्वदीयं सौंदर्यं निरतिशयमालोक्य परया
भियैवासीद्गंगा जलमयतनुः शैलतनये ।
तदेतस्यास्तस्माद्वदनकमलं वीक्ष्य कृपया
प्रतिष्ठामातन्वन्निजशिरसिवासेन गिरिशः ॥ 18॥

विशालश्रीखंडद्रवमृगमदाकीर्णघुसृण
प्रसूनव्यामिश्रं भगवति तवाभ्यंगसलिलम् ।
समादाय स्रष्टा चलितपदपांसून्निजकरैः
समाधत्ते सृष्टिं विबुधपुरपंकेरुहदृशाम् ॥ 19॥

वसंते सानंदे कुसुमितलताभिः परिवृते
स्फुरन्नानापद्मे सरसि कलहंसालिसुभगे ।
सखीभिः खेलंतीं मलयपवनांदोलितजले
स्मरेद्यस्त्वां तस्य ज्वरजनितपीडापसरति ॥ 20॥

॥ इति श्रीमच्छंकराचार्यविरचिता आनंदलहरी संपूर्णा ॥

सुने आनंद लहरि | Listen Anand Lahari

अच्छे घर व योग्य वर प्राप्ति हेतु चमत्कारी “आनन्द लहरी स्तोत्रम्” by Ach Sm shastri

आनंद लहरि के लाभ | Benefits of Anand Lahari

  1. “आनंद लहरी” में मां शारदा की महिमा, सर्वज्ञता, विद्या, बुद्धि और कला का वर्णन किया गया है। इसे पाठ करने वाले विद्यार्थी, कलाकार और ज्ञानी लोग इन गुणों का अनुभव करते हैं।
  2. इस ग्रंथ के माध्यम से, भक्त शारदा माता की कृपा और आशीर्वाद प्राप्त करते हैं और उनसे बुद्धि, ज्ञान और समृद्धि की प्राप्ति होती है।
  3. “आनंद लहरी” का पाठ माता सरस्वती की आराधना और उपासना का एक महत्वपूर्ण साधना है। यह ग्रंथ उनकी कृपा और आशीर्वाद का प्रतीक है और विद्या के क्षेत्र में साधकों के लिए प्रशंसायोग्य माना जाता है।
  4. शारदाभुजङ्गप्रयाता स्तोत्र के बिंदुओं के माध्यम से भक्ति, श्रद्धा और आध्यात्मिक उन्नति का विकास होता है। इसका पाठ करने से मन की शांति और प्रकाश मिलता है।

Leave a Comment