चात्वाला द्धिष्णिया नुपवपति – कृष्ण यजुर्वेद तैत्तिरीय संहिता पाठः | Chaatvaalaad Dhishniyaanupavapati – Krishna Yajurveda Taittiriya Samhita Patha

Chaatvaalaad Dhishniyaanupavapati - Krishna Yajurveda Taittiriya Samhita Patha

कृष्ण यजुर्वेदीय तैत्तिरीय संहितायां षष्ठकाण्डे तृतीयः प्रश्नः – सोममन्त्रब्राह्मणनिरूपणं

ओ-न्नमः परमात्मने, श्री महागणपतये नमः,
श्री गुरुभ्यो नमः । ह॒रिः॒ ओम् ॥

चात्वा॑ला॒-द्धिष्णि॑या॒नुप॑ वपति॒ योनि॒र्वै य॒ज्ञस्य॒ चात्वा॑लं-यँ॒ज्ञस्य॑ सयोनि॒त्वाय॑ दे॒वा वै य॒ज्ञ-म्परा॑-ऽजयन्त॒ तमाग्नी᳚द्ध्रा॒-त्पुन॒रपा॑जयन्ने॒तद्वै य॒ज्ञस्या-प॑राजितं॒-यँदाग्नी᳚द्ध्रं॒-यँदाग्नी᳚द्ध्रा॒द्धिष्णि॑यान्. वि॒हर॑ति॒ यदे॒व य॒ज्ञस्या-प॑राजित॒-न्तत॑ ए॒वैन॒-म्पुन॑स्तनुते परा॒जित्ये॑व॒ खलु॒ वा ए॒ते य॑न्ति॒ ये ब॑हिष्पवमा॒नग्ं सर्प॑न्ति बहिष्पवमा॒ने स्तु॒त [स्तु॒ते, आ॒हाग्नी॑द॒ग्नीन्. वि] 1

आ॒हाग्नी॑द॒ग्नीन्. वि ह॑र ब॒र्॒हि-स्स्तृ॑णाहि पुरो॒डाशा॒ग्ं॒ अल॑-ङ्कु॒र्विति॑ य॒ज्ञमे॒वाप॒जित्य॒ पुन॑स्तन्वा॒ना य॒न्त्यङ्गा॑रै॒र्द्वे सव॑ने॒ वि ह॑रति श॒लाका॑भि-स्तृ॒तीयग्ं॑ सशुक्र॒त्वायाथो॒ स-म्भ॑रत्ये॒वैन॒द्धिष्णि॑या॒ वा अ॒मुष्मि॑-​ल्लोँ॒के सोम॑मरक्ष॒-न्तेभ्यो-ऽधि॒ सोम॒मा-ऽह॑र॒-न्त म॑न्व॒वाय॒न्त-म्पर्य॑विश॒न्॒. य ए॒वं-वेँद॑ वि॒न्दते॑ [य ए॒वं-वेँद॑ वि॒न्दते᳚, प॒रि॒वे॒ष्टार॒-न्ते] 2

परिवे॒ष्टार॒-न्ते सो॑मपी॒थेन॒ व्या᳚र्ध्यन्त॒ ते दे॒वेषु॑ सोमपी॒थमै᳚च्छन्त॒ ता-न्दे॒वा अ॑ब्रुव॒-न्द्वेद्वे॒ नाम॑नी कुरुद्ध्व॒मथ॒ प्र वा॒-ऽऽफ्स्यथ॒ न वेत्य॒ग्नयो॒ वा अथ॒ धिष्णि॑या॒स्तस्मा᳚-द्द्वि॒नामा᳚ ब्राह्म॒णो-ऽर्धु॑क॒स्तेषां॒-येँ नेदि॑ष्ठ-म्प॒र्यवि॑श॒-न्ते सो॑मपी॒थ-म्प्रा-ऽप्नु॑वन्नाहव॒नीय॑ आग्नी॒द्ध्रीयो॑ हो॒त्रीयो॑ मार्जा॒लीय॒स्तस्मा॒-त्तेषु॑ जुह्वत्यति॒हाय॒ वष॑-ट्करोति॒ वि ह्ये॑ [वि हि, ए॒ते सो॑मपी॒थेना-ऽऽर्ध्य॑न्त] 3

-ते सो॑मपी॒थेना-ऽऽर्ध्य॑न्त दे॒वा वै याः प्राची॒-राहु॑ती॒-रजु॑हवु॒र्ये पु॒रस्ता॒दसु॑रा॒ आस॒-न्ताग्​ स्ताभिः॒ प्राणु॑दन्त॒ याः प्र॒तीची॒र्ये प॒श्चादसु॑रा॒ आस॒-न्ताग्​स्ताभि॒-रपा॑नुदन्त॒ प्राची॑र॒न्या आहु॑तयो हू॒यन्ते᳚ प्र॒त्यङ्ङासी॑नो॒ धिष्णि॑या॒न्. व्याघा॑रयति प॒श्चाच्चै॒व पुरस्ता᳚च्च॒ यज॑मानो॒ भ्रातृ॑व्या॒-न्प्र णु॑दते॒ तस्मा॒-त्परा॑चीः प्र॒जाः प्र वी॑यन्ते प्र॒तीची᳚- [प्र॒तीचीः᳚, जा॒य॒न्ते॒ प्रा॒णा वा ए॒ते] 4

-र्जायन्ते प्रा॒णा वा ए॒ते यद्धिष्णि॑या॒ यद॑द्ध्व॒र्युः प्र॒त्य-न्धिष्णि॑या-नति॒सर्पे᳚-त्प्रा॒णान्-थ्सङ्क॑र्​षे-त्प्र॒मायु॑क-स्स्या॒न्नाभि॒र्वा ए॒षा य॒ज्ञस्य॒ यद्धोतो॒र्ध्वः खलु॒ वै नाभ्यै᳚ प्रा॒णो-ऽवां॑अपा॒नो यद॑ध्व॒र्युः प्र॒त्यं होता॑रमति॒सर्पे॑दपा॒ने प्रा॒ण-न्द॑ध्या-त्प्र॒मायु॑क-स्स्या॒न्नाद्ध्व॒र्युरुप॑ गाये॒-द्वाग्वी᳚र्यो॒ वा अ॑द्ध्व॒र्यु-र्यद॑द्ध्व॒र्युरु॑प॒-गाये॑दु-द्गा॒त्रे [ ] 5

वाच॒ग्ं॒ स-म्प्र य॑च्छे-दुप॒दासु॑का-ऽस्य॒ वा-ख्स्या᳚द्ब्रह्मवा॒दिनो॑ वदन्ति॒ नासग्ग्॑स्थिते॒ सोमे᳚-ऽद्ध्व॒र्युः प्र॒त्यङ्-ख्सदो-ऽती॑या॒दथ॑ क॒था दा᳚क्षि॒णानि॒ होतु॑मेति॒ यामो॒ हि स तेषा॒-ङ्कस्मा॒ अह॑ दे॒वा यामं॒-वाँ-ऽया॑मं॒-वाँ-ऽनु॑ ज्ञास्य॒न्तीत्यु-त्त॑रे॒णा-ऽऽग्नी᳚द्ध्र-म्प॒रीत्य॑ जुहोति दाक्षि॒णानि॒ न प्रा॒णान्​थ्स-ङ्क॑र्​षति॒ न्य॑न्ये धिष्णि॑या उ॒प्यन्ते॒ नान्ये या-न्नि॒वप॑ति॒ तेन॒ ता-न्प्री॑णाति॒ या-न्ननि॒वप॑ति॒ यद॑नुदि॒शति॒ तेन॒ तान् ॥ 6 ॥
(स्तु॒ते – वि॒न्दते॒ – हि – वी॑यन्ते प्र॒तीची॑ – रुद्ग्रा॒त्र – उ॒प्यन्ते॒ – चतु॑र्दश च) (अ. 1)

सु॒व॒र्गाय॒ वा ए॒तानि॑ लो॒काय॑ हूयन्ते॒ य-द्वै॑सर्ज॒नानि॒ द्वाभ्या॒-ङ्गार्​ह॑पत्ये जुहोति द्वि॒पा-द्यज॑मानः॒ प्रति॑ष्ठित्या॒ आग्नी᳚द्ध्रे जुहोत्य॒न्तरि॑क्ष ए॒वा-ऽऽक्र॑मत आहव॒नीये॑ जुहोति सुव॒र्गमे॒वैनं॑-लोँ॒क-ङ्ग॑मयति दे॒वान्. वै सु॑व॒र्गं-लोँ॒कं-यँ॒तो रक्षाग्॑स्य जिघाग्ंस॒न्ते सोमे॑न॒ राज्ञा॒ रक्षाग्॑-स्यप॒हत्या॒प्तु-मा॒त्मान॑-ङ्कृ॒त्वा सु॑व॒र्गं-लोँ॒कमा॑य॒-न्रक्ष॑सा॒-मनु॑पलाभा॒या ऽऽत्त॒-स्सोमो॑ भव॒त्यथ॑ [भव॒त्यथ॑, वै॒स॒र्ज॒नानि॑ जुहोति॒] 7

वैसर्ज॒नानि॑ जुहोति॒ रक्ष॑सा॒मप॑हत्यै॒ त्वग्ं सो॑म तनू॒कृद्भ्य॒ इत्या॑ह तनू॒कृद्ध्य॑ष द्वेषो᳚भ्यो॒-ऽन्यकृ॑तेभ्य॒ इत्या॑हा॒न्यकृ॑तानि॒ हि रक्षाग्॑स्यु॒रु य॒न्ता-ऽसि॒ वरू॑थ॒मित्या॑हो॒रु ण॑स्कृ॒धीति॒ वावैतदा॑ह जुषा॒णो अ॒प्तुराज्य॑स्य वे॒त्वित्या॑हा॒प्तुमे॒व यज॑मान-ङ्कृ॒त्वा सु॑व॒र्गं-लोँ॒क-ङ्ग॑मयति॒ रक्ष॑सा॒-मनु॑पलाभा॒या-ऽऽ सोम॑-न्ददत॒ [सोम॑-न्ददते, आ ग्राव्ण्ण॒ आ] 8

आ ग्राव्ण्ण॒ आ वा॑य॒व्या᳚न्या द्रो॑णकल॒शमु-त्पत्नी॒मा न॑य॒न्त्यन्वनाग्ं॑सि॒ प्र व॑र्तयन्ति॒ याव॑दे॒वास्यास्ति॒ तेन॑ स॒ह सु॑व॒र्गं-लोँ॒कमे॑ति॒ नय॑वत्य॒र्चा-ऽऽग्नी᳚द्ध्रे जुहोति सुव॒र्गस्य॑ लो॒कस्या॒भिनी᳚त्यै॒ ग्राव्ण्णो॑ वाय॒व्या॑नि द्रोणकल॒शमाग्नी᳚द्ध्र॒ उप॑ वासयति॒ वि ह्ये॑न॒-न्तैर्गृ॒ह्णते॒ य-थ्स॒होप॑वा॒सये॑-दपुवा॒येत॑ सौ॒म्यर्चा प्र पा॑दयति॒ स्वयै॒- [प्र पा॑दयति॒ स्वय᳚, ए॒वैन॑-न्दे॒वत॑या॒] 9

-वैन॑-न्दे॒वत॑या॒ प्र पा॑दय॒त्यदि॑त्या॒-स्सदो॒-ऽस्यदि॑त्या॒-स्सद॒ आ सी॒देत्या॑ह यथाय॒जुरे॒वैत-द्यज॑मानो॒ वा ए॒तस्य॑ पु॒रा गो॒प्ता भ॑वत्ये॒ष वो॑ देव सवित॒-स्सोम॒ इत्या॑ह सवि॒तृप्र॑सूत ए॒वैन॑-न्दे॒वता᳚भ्य॒-स्स-म्प्रय॑च्छत्ये॒त-त्त्वग्ं सो॑म दे॒वो दे॒वानुपा॑गा॒ इत्या॑ह दे॒वो ह्ये॑ष स- [दे॒वो ह्ये॑ष सन्न्, दे॒वानु॒पैती॒दम॒ह-] 10

-न्दे॒वानु॒पैती॒दम॒ह-म्म॑नु॒ष्यो॑ मनु॒ष्या॑नित्या॑ह मनु॒ष्यो᳚(1॒) ह्ये॑ष स-न्म॑नु॒ष्या॑नु॒पैति॒ यदे॒त-द्यजु॒र्न ब्रू॒यादप्र॑जा अप॒शुर्यज॑मान-स्स्या-थ्स॒ह प्र॒जया॑ सह रा॒यस्पोषे॒णेत्या॑ह प्र॒जयै॒व प॒शुभि॑-स्स॒हेमं-लोँ॒कमु॒पाव॑र्तते॒ नमो॑ दे॒वेभ्य॒ इत्या॑ह नमस्का॒रो हि दे॒वानाग्॑ स्व॒धा पि॒तृभ्य॒ इत्या॑ह स्वधाका॒रो हि [स्वधाका॒रो हि, पि॒तृ॒णामि॒दम॒ह-] 11

पि॑तृ॒णामि॒दम॒ह-न्निर्वरु॑णस्य॒ पाशा॒दित्या॑ह वरुणपा॒शादे॒व निर्मु॑च्य॒ते ऽग्ने᳚ व्रतपत आ॒त्मनः॒ पूर्वा॑ त॒नूरा॒देयेत्या॑हुः॒ को हि तद्वेद॒ य-द्वसी॑या॒न्-थ्स्वे वशे॑ भू॒ते पुन॑र्वा॒ ददा॑ति॒ न वेति॒ ग्रावा॑णो॒ वै सोम॑स्य॒ राज्ञो॑ मलिम्लुसे॒ना य ए॒वं-विँ॒द्वा-न्ग्राव्ण्ण॒ आग्नी᳚द्ध्र उपवा॒सय॑ति॒ नैन॑-म्मलिम्लुसे॒ना वि॑न्दति ॥ 12 ॥
(अथ॑-ददते॒ – स्वया॒ – सन्थ् – स्व॑धाका॒रो हि – वि॑न्दति) (अ. 2)

वै॒ष्ण॒व्यर्चा हु॒त्वा यूप॒मच्छै॑ति वैष्ण॒वो वै दे॒वत॑या॒ यूप॒-स्स्वयै॒वैन॑-न्दे॒वत॒या ऽच्छै॒त्यत्य॒न्यानगा॒-न्नान्या-नुपा॑गा॒मित्या॒हाति॒ ह्य॑न्यानेति॒ नान्या-नु॒पैत्य॒र्वाक्त्वा॒ परै॑रविद-म्प॒रो-ऽव॑रै॒रित्या॑हा॒र्वाघ्ये॑न॒-म्परै᳚र्वि॒न्दति॑ प॒रो-ऽव॑रै॒स्त-न्त्वा॑ जुषे [जुषे, वै॒ष्ण॒व-न्दे॑वय॒ज्याया॒] 13

वैष्ण॒व-न्दे॑वय॒ज्याया॒ इत्या॑ह देवय॒ज्यायै॒ ह्ये॑न-ञ्जु॒षते॑ दे॒वस्त्वा॑ सवि॒ता मद्ध्वा॑-ऽन॒क्त्वित्या॑ह॒ तेज॑सै॒वैन॑-मन॒क्त्योष॑धे॒ त्राय॑स्वैन॒ग्ग्॒ स्वधि॑ते॒ मैनग्ं॑ हिग्ंसी॒रित्या॑ह॒ वज्रो॒ वै स्वधि॑ति॒-श्शान्त्यै॒ स्वधि॑तेर्वृ॒क्षस्य॒ बिभ्य॑तः प्रथ॒मेन॒ शक॑लेन स॒ह तेजः॒ परा॑ पतति॒ यः प्र॑थ॒म-श्शक॑लः परा॒पते॒-त्तमप्या ह॑रे॒-थ्सते॑जस- [ह॑रे॒-थ्सते॑जसम्, ए॒वैन॒मा] 14

-मे॒वैन॒मा ह॑रती॒मे वै लो॒का यूपा᳚-त्प्रय॒तो बि॑भ्यति॒ दिव॒मग्रे॑ण॒ मा ले॑खीर॒न्तरि॑क्ष॒-म्मद्ध्ये॑न॒ मा हिग्ं॑सी॒रित्या॑है॒भ्य ए॒वैनं॑-लोँ॒केभ्य॑-श्शमयति॒ वन॑स्पते श॒तव॑ल्​शो॒ वि रो॒हेत्या॒व्रश्च॑ने जुहोति॒ तस्मा॑-दा॒व्रश्च॑ना-द्वृ॒क्षाणा॒-म्भूयाग्ं॑स॒ उत्ति॑ष्ठन्ति स॒हस्र॑वल्​शा॒ वि व॒यग्ं रु॑हे॒मेत्या॑हा॒- ऽऽशिष॑मे॒वैतामा शा॒स्ते ऽन॑क्षसङ्ग- [शा॒स्ते ऽन॑क्षसङ्गम्, वृ॒श्चे॒-द्यद॑क्षस॒ङ्गं-] 15

-​वृँश्चे॒-द्यद॑क्षस॒ङ्गं-वृँ॒श्चेद॑धई॒षं-यँज॑मानस्य प्र॒मायु॑कग्ग्​ स्या॒द्य-ङ्का॒मये॒ताप्र॑तिष्ठित-स्स्या॒दित्या॑रो॒ह-न्तस्म॑ वृश्चेदे॒ष वै वन॒स्पती॑ना॒-मप्र॑तिष्ठि॒तो-ऽप्र॑तिष्ठित ए॒व भ॑वति॒ य-ङ्का॒मये॑ताप॒शु-स्स्या॒दित्य॑प॒र्ण-न्तस्मै॒ शुष्का᳚ग्रं-वृँश्चेदे॒ष वै वन॒स्पती॑ना-मपश॒व्यो॑-ऽप॒शुरे॒व भ॑वति॒ य-ङ्का॒मये॑त पशु॒मान्-थ्स्या॒दिति॑ बहुप॒र्ण-न्तस्मै॑ बहुशा॒खं-वृँ॑श्चेदे॒ष वै [ ] 16

वन॒स्पती॑ना-म्पश॒व्यः॑ पशु॒माने॒व भ॑वति॒ प्रति॑ष्ठितं-वृँश्चे-त्प्रति॒ष्ठाका॑मस्यै॒ष वै वन॒स्पती॑ना॒-म्प्रति॑ष्ठितो॒ य-स्स॒मे भूम्यै॒ स्वाद्योने॑ रू॒ढः प्रत्ये॒व ति॑ष्ठति॒ यः प्र॒त्यङ्ङुप॑नत॒स्तं-वृँ॑श्चे॒-थ्स हि मेध॑म॒भ्युप॑नतः॒ पञ्चा॑रत्नि॒-न्तस्मै॑ वृश्चे॒द्य-ङ्का॒मये॒तोपै॑न॒मुत्त॑रो य॒ज्ञो न॑मे॒दिति॒ पञ्चा᳚क्षरा प॒ङ्क्तिः पाङ्क्तो॑ य॒ज्ञ उपै॑न॒मुत्त॑रो य॒ज्ञो [य॒ज्ञः, न॒म॒ति॒ षड॑रत्नि] 17

न॑मति॒ षड॑रत्नि-म्प्रति॒ष्ठाका॑मस्य॒ षड्वा ऋ॒तव॑ ऋ॒तुष्वे॒व प्रति॑ तिष्ठति स॒प्तार॑त्नि-म्प॒शुका॑मस्य स॒प्तप॑दा॒ शक्व॑री प॒शव॒-श्शक्व॑री प॒शूने॒वाव॑ रुन्धे॒ नवा॑रत्नि॒-न्तेज॑स्कामस्य त्रि॒वृता॒ स्तोमे॑न॒ सम्मि॑त॒-न्तेज॑स्त्रि॒वृ-त्ते॑ज॒स्व्ये॑व भ॑व॒-त्येका॑दशारत्नि-मिन्द्रि॒यका॑म॒-स्यैका॑दशाक्षरा त्रि॒ष्टुगि॑न्द्रि॒य-न्त्रि॒ष्टुगि॑न्द्रिया॒व्ये॑व भ॑वति॒ पञ्च॑दशारत्नि॒-म्भ्रातृ॑व्यवतः पञ्चद॒शो वज्रो॒ भ्रातृ॑व्याभिभूत्यै स॒प्तद॑शारत्नि-म्प्र॒जाका॑मस्य सप्तद॒शः प्र॒जाप॑तिः प्र॒जाप॑ते॒राप्त्या॒ एक॑विग्ंशत्यरत्नि-म्प्रति॒ष्ठाका॑म-स्यैकवि॒ग्ं॒श-स्स्तोमा॑ना-म्प्रति॒ष्ठा प्रति॑ष्ठित्या अ॒ष्टाश्रि॑र्भव-त्य॒ष्टाक्ष॑रा गाय॒त्री तेजो॑ गाय॒त्री गा॑य॒त्री य॑ज्ञमु॒ख-न्तेज॑सै॒व गा॑यत्रि॒या य॑ज्ञमु॒खेन॒ सम्मि॑तः ॥ 18 ॥
(जु॒षे॒ – सते॑जस॒ – मन॑क्षसङ्गं – बहुशा॒खं-वृँ॑श्चेदे॒ष वै – य॒ज्ञ उपै॑न॒मुत्त॑रो य॒ज्ञ – आप्त्या॒ – एका॒न्नविग्ं॑श॒तिश्च॑) (अ. 3)

पृ॒थि॒व्यै त्वा॒-ऽन्तरि॑क्षाय त्वा दि॒वे त्वेत्या॑है॒भ्य ए॒वैनं॑-लोँ॒केभ्यः॒ प्रोक्ष॑ति॒ परा᳚ञ्च॒-म्प्रोक्ष॑ति॒ परा॑ङिव॒ हि सु॑व॒र्गो लो॒कः क्रू॒रमि॑व॒ वा ए॒त-त्क॑रोति॒ य-त्खन॑त्य॒पो-ऽव॑ नयति॒ शान्त्यै॒ यव॑मती॒रव॑ नय॒त्यूर्ग्वै यवो॒ यज॑मानेन॒ यूप॒-स्सम्मि॑तो॒ यावा॑ने॒व यज॑मान॒-स्ताव॑ती-मे॒वास्मि॒-न्नूर्ज॑-न्दधाति [मे॒वास्मि॒-न्नूर्ज॑-न्दधाति, पि॒तृ॒णाग्ं सद॑नम॒सीति॑] 19

पितृ॒णाग्ं सद॑नम॒सीति॑ ब॒र्॒हिरव॑ स्तृणाति पितृदेव॒त्या᳚(1॒)ग्ग्॒ ह्ये॑त-द्यन्निखा॑तं॒-यँ-द्ब॒र्॒हिरन॑वस्तीर्य मिनु॒या-त्पि॑तृदेव॒त्यो॑ निखा॑त-स्स्या-द्ब॒र्॒हिर॑व॒स्तीर्य॑ मिनोत्य॒स्यामे॒वैन॑-म्मिनोति यूपशक॒लमवा᳚स्यति॒ सते॑जसमे॒वैन॑-म्मिनोति दे॒वस्त्वा॑ सवि॒ता मद्ध्वा॑-ऽन॒क्त्वित्या॑ह॒ तेज॑सै॒वैन॑मनक्ति सुपिप्प॒लाभ्य॒-स्त्वौष॑धीभ्य॒ इति॑ च॒षाल॒-म्प्रति॑- [च॒षाल॒-म्प्रति॑, मु॒ञ्च॒ति॒ तस्मा᳚च्छीर्​ष॒त] 20

-मुञ्चति॒ तस्मा᳚च्छीर्​ष॒त ओष॑धयः॒ फल॑-ङ्गृह्णन्त्य॒नक्ति॒ तेजो॒ वा आज्यं॒-यँज॑मानेनाग्नि॒ष्ठा-ऽश्रि॒-स्सम्मि॑ता॒ यद॑ग्नि॒ष्ठा-मश्रि॑म॒नक्ति॒ यज॑मानमे॒व तेज॑सा ऽनक्त्या॒न्त-म॑नक्त्या॒न्तमे॒व यज॑मान॒-न्तेज॑सानक्ति स॒र्वतः॒ परि॑ मृश॒त्यप॑रिवर्ग-मे॒वास्मि॒-न्तेजो॑ दधा॒त्यु-द्दिवग्ग्॑ स्तभा॒ना-ऽन्तरि॑क्ष-म्पृ॒णेत्या॑है॒षां-लोँ॒कानां॒-विँधृ॑त्यै वैष्ण॒व्यर्चा [वैष्ण॒व्यर्चा, क॒ल्प॒य॒ति॒ वै॒ष्ण॒वो वै] 21

क॑ल्पयति वैष्ण॒वो वै दे॒वत॑या॒ यूप॒-स्स्वयै॒वैन॑-न्दे॒वत॑या कल्पयति॒ द्वाभ्या᳚-ङ्कल्पयति द्वि॒पा-द्यज॑मानः॒ प्रति॑ष्ठित्यै॒ य-ङ्का॒मये॑त॒ तेज॑सैन-न्दे॒वता॑भिरिन्द्रि॒येण॒ व्य॑र्धयेय॒-मित्य॑ग्नि॒ष्ठा-न्तस्याश्रि॑-माहव॒नीया॑दि॒त्थं-वेँ॒त्थं-वाँ-ऽति॑ नावये॒-त्तेज॑सै॒वैन॑-न्दे॒वता॑भिरिन्द्रि॒येण॒ व्य॑र्धयति॒ य-ङ्का॒मये॑त॒ तेज॑सैन-न्दे॒वता॑भिरिन्द्रि॒येण॒ सम॑र्धयेय॒मि- [सम॑र्धयेय॒मिति॑, अ॒ग्नि॒ष्ठा-] 22

-त्य॑ग्नि॒ष्ठा-न्तस्याश्रि॑माहव॒नीये॑न॒ स-म्मि॑नुया॒-त्तेज॑सै॒वैन॑-न्दे॒वता॑भिरिन्द्रि॒येण॒ सम॑र्धयति ब्रह्म॒वनि॑-न्त्वा क्षत्र॒वनि॒मित्या॑ह यथाय॒जुरे॒वैत-त्परि॑ व्यय॒त्यूर्ग्वै र॑श॒ना यज॑मानेन॒ यूप॒-स्सम्मि॑तो॒ यज॑मानमे॒वोर्जा सम॑र्धयति नाभिद॒घ्ने परि॑ व्ययति नाभिद॒घ्न ए॒वास्मा॒ ऊर्ज॑-न्दधाति॒ तस्मा᳚न्नाभिद॒घ्न ऊ॒र्जा भु॑ञ्जते॒ य-ङ्का॒मये॑तो॒र्जैनं॒- [य-ङ्का॒मये॑तो॒र्जैन᳚म्, व्य॑र्धयेय॒-] 23

​व्यँ॑र्धयेय॒-मित्यू॒र्ध्वां-वाँ॒ तस्यावा॑चीं॒-वाँ-ऽवो॑हेदू॒र्जैवैनं॒-व्यँ॑र्धयति॒ यदि॑ का॒मये॑त॒ वर्​षु॑कः प॒र्जन्य॑-स्स्या॒दित्य-वा॑ची॒मवो॑हे॒-द्वृष्टि॑मे॒व नि य॑च्छति॒ यदि॑ का॒मये॒ताव॑र्​षुक-स्स्या॒दित्यू॒र्ध्वामुदू॑हे॒-द्वृष्टि॑मे॒वो-द्य॑च्छति पितृ॒णा-न्निखा॑त-म्मनु॒ष्या॑णामू॒र्ध्व-न्निखा॑ता॒दा र॑श॒नाया॒ ओष॑धीनाग्ं रश॒ना विश्वे॑षा- [विश्वे॑षाम्, दे॒वाना॑-] 24

-न्दे॒वाना॑-मू॒र्ध्वग्ं र॑श॒नाया॒ आ च॒षाला॒दिन्द्र॑स्य च॒षालग्ं॑ सा॒द्ध्याना॒मति॑रिक्त॒ग्ं॒ स वा ए॒ष स॑र्वदेव॒त्यो॑ यद्यूपो॒ यद्यूप॑-म्मि॒नोति॒ सर्वा॑ ए॒व दे॒वताः᳚ प्रीणाति य॒ज्ञेन॒ वै दे॒वा-स्सु॑व॒र्गं-लोँ॒कमा॑य॒-न्ते॑-ऽमन्यन्त मनु॒ष्या॑ नो॒-ऽन्वाभ॑विष्य॒न्तीति॒ ते यूपे॑न योपयि॒त्वा सु॑व॒र्गं ​लोँ॒कमा॑य॒-न्तमृष॑यो॒ यूपे॑नै॒वानु॒ प्राजा॑न॒-न्त-द्यूप॑स्य यूप॒त्वं- [यूप॒त्वम्, य-द्यूप॑-] 25

​यँ-द्यूप॑-म्मि॒नोति॑ सुव॒र्गस्य॑ लो॒कस्य॒ प्रज्ञा᳚त्यै पु॒रस्ता᳚-न्मिनोति पु॒रस्ता॒द्धि य॒ज्ञस्य॑ प्रज्ञा॒यते प्र॑ज्ञात॒ग्ं॒ हि त-द्यदति॑पन्न आ॒हुरि॒द-ङ्का॒र्य॑मासी॒दिति॑ सा॒द्ध्या वै दे॒वा य॒ज्ञमत्य॑मन्यन्त॒ तान्. य॒ज्ञो नास्पृ॑श॒-त्तान्. य-द्य॒ज्ञस्याति॑रिक्त॒मासी॒-त्तद॑स्पृश॒दति॑रिक्तं॒-वाँ ए॒त-द्य॒ज्ञस्य॒ यद॒ग्नाव॒ग्नि-म्म॑थि॒त्वा प्र॒हर॒त्यति॑रिक्तमे॒त- [प्र॒हर॒त्यति॑रिक्तमे॒तत्, यूप॑स्य॒] 26

-द्यूप॑स्य॒ यदू॒र्ध्व-ञ्च॒षाला॒-त्तेषा॒-न्त-द्भा॑ग॒धेय॒-न्ताने॒व तेन॑ प्रीणाति दे॒वा वै सग्ग्​स्थि॑ते॒ सोमे॒ प्र स्रुचो-ऽह॑र॒-न्प्र यूप॒-न्ते॑-ऽमन्यन्त यज्ञवेश॒सं-वाँ इ॒द-ङ्कु॑र्म॒ इति॒ ते प्र॑स्त॒रग्ग्​ स्रु॒चा-न्नि॒ष्क्रय॑ण-मपश्य॒न्-थ्स्वरुं॒-यूँप॑स्य॒ सग्ग्​स्थि॑ते॒ सोमे॒ प्र प्र॑स्त॒रग्ं हर॑ति जु॒होति॒ स्वरु॒मय॑ज्ञवेशसाय ॥ 27 ॥
(द॒धा॒ति॒ – प्रत्यृ॒ – चा – सम॑र्धयेय॒मित्यू॒ – र्जैनं॒ – ​विँश्वे॑षां – ​यूँप॒त्व – मति॑रिक्तमे॒त-द्- द्विच॑त्वारिग्ंशच्च) (अ. 4)

सा॒द्ध्या वै दे॒वा अ॒स्मि​ल्लोँ॒क आ॑स॒-न्नान्य-त्कि॑-ञ्च॒न मि॒ष-त्ते᳚-ऽग्निमे॒वाग्नये॒ मेधा॒या ऽल॑भन्त॒ न ह्य॑न्यदा॑ल॒भ्यं॑-मवि॑न्द॒-न्ततो॒ वा इ॒माः प्र॒जाः प्राजा॑यन्त॒ यद॒ग्नाव॒ग्नि-म्म॑थि॒त्वा प्र॒हर॑ति प्र॒जाना᳚-म्प्र॒जन॑नाय रु॒द्रो वा ए॒ष यद॒ग्निर्यज॑मानः प॒शुर्य-त्प॒शुमा॒लभ्या॒ग्नि-म्मन्थे᳚-द्रु॒द्राय॒ यज॑मान॒- [यज॑मानम्, अपि॑ दद्ध्या-] 28

-मपि॑ दद्ध्या-त्प्र॒मायु॑क-स्स्या॒दथो॒ खल्वा॑हुर॒ग्नि-स्सर्वा॑ दे॒वता॑ ह॒विरे॒तद्य-त्प॒शुरिति॒ य-त्प॒शुमा॒लभ्या॒ग्नि-म्मन्थ॑ति ह॒व्यायै॒वा-ऽऽस॑न्नाय॒ सर्वा॑ दे॒वता॑ जनय-त्युपा॒कृत्यै॒व मन्थ्य॒-स्तन्नेवा-ऽऽल॑ब्ध॒-न्नेवाना॑लब्ध-म॒ग्ने-र्ज॒नित्र॑-म॒सीत्या॑हा॒ग्नेर्​ह्ये॑त-ज्ज॒नित्रं॒-वृँष॑णौ स्थ॒ इत्या॑ह॒ वृष॑णौ॒ [वृष॑णौ, ह्ये॑ता-] 29

ह्ये॑ता-वु॒र्वश्य॑स्या॒यु-र॒सीत्या॑ह मिथुन॒त्वाय॑ घृ॒तेना॒क्ते वृष॑ण-न्दधाथा॒मित्या॑ह॒ वृष॑ण॒ग्ग्॒ ह्ये॑ते दधा॑ते॒ ये अ॒ग्नि-ङ्गा॑य॒त्र-ञ्छन्दो-ऽनु॒ प्र जा॑य॒स्वेत्या॑ह॒ छन्दो॑भिरे॒वैन॒-म्प्र ज॑नयत्य॒ग्नये॑ म॒थ्यमा॑ना॒यानु॑ ब्रू॒हीत्या॑ह सावि॒त्रीमृच॒मन्वा॑ह सवि॒तृप्र॑सूत ए॒वैन॑-म्मन्थति जा॒तायानु॑ ब्रूहि [ब्रूहि, प्र॒ह्रि॒यमा॑णा॒या-ऽनु॑] 30

प्रह्रि॒यमा॑णा॒या-ऽनु॑ ब्रू॒हीत्या॑ह॒ काण्डे॑काण्ड ए॒वैन॑-ङ्क्रि॒यमा॑णे॒ सम॑र्धयति गाय॒त्री-स्सर्वा॒ अन्वा॑ह गाय॒त्रछ॑न्दा॒ वा अ॒ग्नि-स्स्वेनै॒वैन॒-ञ्छन्द॑सा॒ सम॑र्धयत्य॒ग्निः पु॒रा भव॑त्य॒ग्नि-म्म॑थि॒त्वा प्र ह॑रति॒ तौ स॒भं​वँ॑न्तौ॒ यज॑मानम॒भि स-म्भ॑वतो॒ भव॑त-न्न॒-स्सम॑नसा॒वित्या॑ह॒ शान्त्यै᳚ प्र॒हृत्य॑ जुहोति जा॒तायै॒वास्मा॒ अन्न॒मपि॑ दधा॒त्याज्ये॑न जुहोत्ये॒तद्वा अ॒ग्नेः प्रि॒य-न्धाम॒ यदाज्य॑-म्प्रि॒येणै॒वैन॒-न्धाम्ना॒ सम॑र्धय॒त्यथो॒ तेज॑सा ॥ 31 ॥
(यज॑मान-माह॒ वृष॑णौ-जा॒तायानु॑ ब्रू॒ह्या-प्य॒ -ष्टाद॑श च) (अ. 5)

इ॒षे त्वेति॑ ब॒र्॒हिरा द॑त्त इ॒च्छत॑ इव॒ ह्ये॑ष यो यज॑त उप॒वीर॒सीत्या॒होप॒ ह्ये॑नानाक॒रोत्युपो॑ दे॒वा-न्दैवी॒र्विशः॒ प्रागु॒रित्या॑ह॒ दैवी॒र्​ह्ये॑ता विश॑-स्स॒तीर्दे॒वानु॑प॒यन्ति॒ वह्नी॑रु॒शिज॒ इत्या॑ह॒र्त्विजो॒ वै वह्न॑य उ॒शिज॒-स्तस्मा॑दे॒वमा॑ह॒ बृह॑स्पते धा॒रया॒ वसू॒नी- [वसू॒नीति॑, आ॒ह॒ ब्रह्म॒ वै] 32

-त्या॑ह॒ ब्रह्म॒ वै दे॒वाना॒-म्बृह॒स्पति॒ र्ब्रह्म॑णै॒वास्मै॑ प॒शूनव॑ रुन्धे ह॒व्या ते᳚ स्वदन्ता॒मित्या॑ह स्व॒दय॑त्ये॒वैना॒-न्देव॑ त्वष्ट॒र्वसु॑ र॒ण्वेत्या॑ह॒ त्वष्टा॒ वै प॑शू॒ना-म्मि॑थु॒नानाग्ं॑ रूप॒कृ-द्रू॒पमे॒व प॒शुषु॑ दधाति॒ रेव॑ती॒ रम॑द्ध्व॒मित्या॑ह प॒शवो॒ वै रे॒वतीः᳚ प॒शूने॒वास्मै॑ रमयति दे॒वस्य॑ त्वा सवि॒तुः प्र॑स॒व इति॑ [इति॑, र॒श॒नामा द॑त्ते॒] 33

रश॒नामा द॑त्ते॒ प्रसू᳚त्या अ॒श्विनो᳚र्बा॒हुभ्या॒-मित्या॑हा॒श्विनौ॒ हि दे॒वाना॑मद्ध्व॒र्यू आस्ता᳚-म्पू॒ष्णो हस्ता᳚भ्या॒मित्या॑ह॒ यत्या॑ ऋ॒तस्य॑ त्वा देवहविः॒ पाशे॒ना-ऽऽ र॑भ॒ इत्या॑ह स॒त्यं-वाँ ऋ॒तग्ं स॒त्येनै॒वैन॑मृ॒तेना ऽऽर॑भते ऽक्ष्ण॒या परि॑ हरति॒ वद्ध्य॒ग्ं॒ हि प्र॒त्यञ्च॑-म्प्रति मु॒ञ्चन्ति॒ व्यावृ॑त्त्यै॒ धर्​षा॒ मानु॑षा॒निति॒ नि यु॑नक्ति॒ धृत्या॑ अ॒द्भ्य- [अ॒द्भ्यः, त्वौष॑धीभ्यः॒] 34

-स्त्वौष॑धीभ्यः॒ प्रोक्षा॒मीत्या॑हा॒द्भ्यो ह्ये॑ष ओष॑धीभ्य-स्स॒भं​वँ॑ति॒ य-त्प॒शुर॒पा-म्पे॒रुर॒सीत्या॑है॒ष ह्य॑पा-म्पा॒ता यो मेधा॑या-ऽऽ र॒भ्यते᳚ स्वा॒त्त-ञ्चि॒-थ्सदे॑वग्ं ह॒व्यमापो॑ देवी॒-स्स्वद॑तैन॒मित्या॑ह स्व॒दय॑त्ये॒वैन॑-मु॒परि॑ष्टा॒-त्प्रोक्ष॑त्यु॒परि॑ष्टादे॒वैन॒-म्मेद्ध्य॑-ङ्करोति पा॒यय॑त्यन्तर॒त ए॒वैन॒-म्मेद्ध्य॑-ङ्करोत्य॒धस्ता॒दुपो᳚क्षति स॒र्वत॑ ए॒वैन॒-म्मेद्ध्य॑-ङ्करोति ॥ 35 ॥
(वसू॒नीति॑-प्रस॒व इत्य॒-द्भ्यो᳚-ऽन्तर॒त ए॒वैनं॒ – दश॑ च) (अ. 6)

अ॒ग्निना॒ वै होत्रा॑ दे॒वा असु॑रा-न॒भ्य॑भव-न्न॒ग्नये॑ समि॒द्ध्यमा॑ना॒यानु॑ ब्रू॒हीत्या॑ह॒ भ्रातृ॑व्याभिभूत्यै स॒प्तद॑श सामिधे॒नीरन्वा॑ह सप्तद॒शः प्र॒जाप॑तिः प्र॒जाप॑ते॒राप्त्यै॑ स॒प्तद॒शान्वा॑ह॒ द्वाद॑श॒ मासाः॒ पञ्च॒र्तव॒-स्स सं॑​वँथ्स॒र-स्सं॑​वँथ्स॒र-म्प्र॒जा अनु॒ प्रजा॑यन्ते प्र॒जाना᳚-म्प्र॒जन॑नाय दे॒वा वै सा॑मिधे॒नीर॒नूच्य॑ य॒ज्ञ-न्नान्व॑पश्य॒न्-थ्स प्र॒जाप॑ति-स्तू॒ष्णी-मा॑घा॒र- [-मा॑घा॒रम्, आ ऽघा॑रय॒-त्ततो॒ वै] 36

-मा ऽघा॑रय॒-त्ततो॒ वै दे॒वा य॒ज्ञमन्व॑पश्य॒न्॒. य-त्तू॒ष्णी-मा॑घा॒र-मा॑घा॒रय॑ति य॒ज्ञस्यानु॑ख्यात्या॒ असु॑रेषु॒ वै य॒ज्ञ आ॑सी॒-त्त-न्दे॒वास्तू᳚ष्णीग्ं हो॒मेना॑वृञ्जत॒ य-त्तू॒ष्णी-मा॑घा॒र-मा॑घा॒रय॑ति॒ भ्रातृ॑व्यस्यै॒ व त-द्य॒ज्ञं-वृँ॑ङ्क्ते परि॒धी॑न्-थ्स-म्मा᳚र्​ष्टि पु॒नात्ये॒वैना॒-न्त्रिस्त्रि॒-स्स-म्मा᳚र्​ष्टि॒ त्र्या॑वृ॒द्धि य॒ज्ञो-ऽथो॒ रक्ष॑सा॒मप॑हत्यै॒ द्वाद॑श॒ स-म्प॑द्यन्ते॒ द्वाद॑श॒ [द्वाद॑श, मासा᳚-स्सं​वँथ्स॒र-] 37

मासा᳚-स्सं​वँथ्स॒र-स्सं॑​वँथ्स॒रमे॒व प्री॑णा॒त्यथो॑ सं​वँथ्स॒रमे॒वास्मा॒ उप॑ दधाति सुव॒र्गस्य॑ लो॒कस्य॒ सम॑ष्ट्यै॒ शिरो॒ वा ए॒त-द्य॒ज्ञस्य॒ यदा॑घा॒रो᳚-ऽग्नि-स्सर्वा॑ दे॒वता॒ यदा॑घा॒र-मा॑घा॒रय॑ति शीर्​ष॒त ए॒व य॒ज्ञस्य॒ यज॑मान॒-स्सर्वा॑ दे॒वता॒ अव॑ रुन्धे॒ शिरो॒ वा ए॒त-द्य॒ज्ञस्य॒ यदा॑घा॒र आ॒त्मा प॒शुरा॑घा॒रमा॒घार्य॑ प॒शुग्ं सम॑नक्त्या॒त्मन्ने॒व य॒ज्ञस्य॒ [य॒ज्ञस्य॑, शिरः॒ प्रति॑ दधाति॒] 38

शिरः॒ प्रति॑ दधाति॒ स-न्ते᳚ प्रा॒णो वा॒युना॑ गच्छता॒मित्या॑ह वायुदेव॒त्यो॑ वै प्रा॒णो वा॒यावे॒वास्य॑ प्रा॒ण-ञ्जु॑होति॒ सं-यँज॑त्रै॒रङ्गा॑नि॒ सं-यँ॒ज्ञप॑तिरा॒शिषेत्या॑ह य॒ज्ञप॑तिमे॒वास्या॒-ऽऽशिष॑-ङ्गमयति वि॒श्वरू॑पो॒ वै त्वा॒ष्ट्र उ॒परि॑ष्टा-त्प॒शुम॒भ्य॑वमी॒-त्तस्मा॑-दु॒परि॑ष्टा-त्प॒शोर्नाव॑ द्यन्ति॒ यदु॒परि॑ष्टा-त्प॒शुग्ं स॑म॒नक्ति॒ मेद्ध्य॑मे॒वै- [मेद्ध्य॑मे॒व, ए॒न॒-ङ्क॒रो॒त्यृ॒त्विजो॑] 39

-न॑-ङ्करोत्यृ॒त्विजो॑ वृणीते॒ छन्दाग्॑स्ये॒व वृ॑णीते स॒प्त वृ॑णीते स॒प्त ग्रा॒म्याः प॒शव॑-स्स॒प्ता-ऽऽर॒ण्या-स्स॒प्त छन्दाग्॑स्यु॒भय॒स्या व॑रुद्ध्या॒ एका॑दश प्रया॒जान्. य॑जति॒ दश॒ वै प॒शोः प्रा॒णा आ॒त्मैका॑द॒शो यावा॑ने॒व प॒शुस्त-म्प्र य॑जति व॒पामेकः॒ परि॑ शय आ॒त्मैवा-ऽऽत्मान॒-म्परि॑ शये॒ वज्रो॒ वै स्वधि॑ति॒र्वज्रो॑ यूपशक॒लो घृ॒त-ङ्खलु॒ वै दे॒वा वज्र॑-ङ्कृ॒त्वा सोम॑मघ्न-न्घृ॒तेना॒क्तौ प॒शु-न्त्रा॑येथा॒मित्या॑ह॒ वज्रे॑णै॒वैनं॒-वँशे॑ कृ॒त्वा-ऽऽल॑भते ॥ 40 ॥
(आ॒घा॒रं – प॑द्यन्ते॒ द्वाद॑शा॒ – ऽऽत्मन्ने॒व य॒ज्ञस्य॒ – मेध्य॑मे॒व – खलु॒ वा – अ॒ष्टाद॑श च) (अ. 7)

पर्य॑ग्नि करोति सर्व॒हुत॑मे॒वैन॑-ङ्करो॒त्य-स्क॑न्दा॒या-स्क॑न्न॒ग्ं॒ हि त-द्य-द्धु॒तस्य॒ स्कन्द॑ति॒ त्रिः पर्य॑ग्नि करोति॒ त्र्या॑वृ॒द्धि य॒ज्ञो-ऽथो॒ रक्ष॑सा॒मप॑हत्यै ब्रह्मवा॒दिनो॑ वदन्त्यन्वा॒रभ्यः॑ प॒शू(3)-र्नान्वा॒रभ्या(3) इति॑ मृ॒त्यवे॒ वा ए॒ष नी॑यते॒ य-त्प॒शुस्तं-यँद॑न्वा॒रभे॑त प्र॒मायु॑को॒ यज॑मान-स्स्या॒दथो॒ खल्वा॑हु-स्सुव॒र्गाय॒ वा ए॒ष लो॒काय॑ नीयते॒ य- [यत्, प॒शुरिति॒] 41

-त्प॒शुरिति॒ यन्नान्वा॒रभे॑त सुव॒र्गाल्लो॒का-द्यज॑मानो हीयेत वपा॒श्रप॑णीभ्या-म॒न्वार॑भते॒ तन्नेवा॒न्वार॑ब्ध॒-न्नेवान॑न्वारब्ध॒मुप॒ प्रेष्य॑ होतर्​ह॒व्या दे॒वेभ्य॒ इत्या॑हेषि॒तग्ं हि कर्म॑ क्रि॒यते॒ रेव॑तीर्य॒ज्ञप॑ति-म्प्रिय॒धा ऽऽवि॑श॒तेत्या॑ह यथाय॒जुरे॒वैतद॒ग्निना॑ पु॒रस्ता॑देति॒ रक्ष॑सा॒मप॑हत्यै पृथि॒व्या-स्स॒पृञ्चः॑ पा॒हीति॑ ब॒र्॒हि- [ब॒र्॒हिः, उपा᳚-ऽस्य॒त्य-स्क॑न्दा॒या-] 42

-रुपा᳚-ऽस्य॒त्य-स्क॑न्दा॒या-स्क॑न्न॒ग्ं॒ हि त-द्य-द्ब॒र्॒हिषि॒ स्कन्द॒त्यथो॑ बर्​हि॒षद॑मे॒वैन॑-ङ्करोति॒ परां॒आ व॑र्तते-ऽद्ध्व॒र्युः प॒शो-स्स᳚ज्ञ॒म्प्यमा॑ना-त्प॒शुभ्य॑ ए॒व तन्नि ह्नु॑त आ॒त्मनो-ऽना᳚व्रस्काय॒ गच्छ॑ति॒ श्रिय॒-म्प्र प॒शूना᳚प्नोति॒ य ए॒वं-वेँद॑ प॒श्चाल्लो॑का॒ वा ए॒षा प्राच्यु॒दानी॑यते॒ य-त्पत्नी॒ नम॑स्त आता॒नेत्या॑हा-ऽऽदि॒त्यस्य॒ वै र॒श्मय॑ [र॒श्मयः॑, आ॒ता॒नास्तेभ्य॑] 43

आता॒नास्तेभ्य॑ ए॒व नम॑स्करोत्यन॒र्वा प्रेहीत्या॑ह॒ भ्रातृ॑व्यो॒ वा अर्वा॒ भ्रातृ॑व्यापनुत्त्यै घृ॒तस्य॑ कु॒ल्यामनु॑ स॒ह प्र॒जया॑ स॒ह रा॒यस्पोषे॒णे-त्या॑हा॒ ऽऽशिष॑मे॒वैतामा शा᳚स्त॒ आपो॑ देवी-श्शुद्धायुव॒ इत्या॑ह यथाय॒जुरे॒वैतत् ॥ 44 ॥
(लो॒काय॑ नीयते॒ य-द्- ब॒र॒ःई – र॒श्मयः॑ – स॒प्तत्रिग्ं॑शच्च) (अ. 8)

प॒शोर्वा आल॑ब्धस्य प्रा॒णाञ्छुगृ॑च्छति॒ वाक्त॒ आ प्या॑यता-म्प्रा॒णस्त॒ आ प्या॑यता॒मित्या॑ह प्रा॒णेभ्य॑ ए॒वास्य॒ शुचग्ं॑ शमयति॒ सा प्रा॒णेभ्यो-ऽधि॑ पृथि॒वीग्ं शु-क्प्र वि॑शति॒ शमहो᳚भ्या॒मिति॒ नि न॑यत्यहोरा॒त्राभ्या॑मे॒व पृ॑थि॒व्यै शुचग्ं॑ शमय॒त्योष॑धे॒ त्रा॑यस्वैन॒ग्ग्॒ स्वधि॑ते॒ मैनग्ं॑ हिग्ंसी॒रित्या॑ह॒ वज्रो॒ वै स्वधि॑ति॒- [स्वधि॑तिः, शान्त्यै॑ पार्​श्व॒त] 45

-श्शान्त्यै॑ पार्​श्व॒त आ च्छ्य॑ति मद्ध्य॒तो हि म॑नु॒ष्या॑ आ॒ च्छ्यन्ति॑ तिर॒श्चीन॒मा च्छ्य॑त्यनू॒चीन॒ग्ं॒ हि म॑नु॒ष्या॑ आ॒च्छ्यन्ति॒ व्यावृ॑त्त्यै॒ रक्ष॑सा-म्भा॒गो॑-ऽसीति॑ स्थविम॒तो ब॒र्॒हिर॒क्त्वा-ऽपा᳚स्यत्य॒स्नैव रक्षाग्ं॑सि नि॒रव॑दयत इ॒दम॒हग्ं रक्षो॑-ऽध॒म-न्तमो॑ नयामि॒ यो᳚-ऽस्मा-न्द्वेष्टि॒ य-ञ्च॑ व॒य-न्द्वि॒ष्म इत्या॑ह॒ द्वौ वाव पुरु॑षौ॒ य-ञ्चै॒व [ ] 46

द्वेष्टि॒ यश्चै॑न॒-न्द्वेष्टि॒ तावु॒भाव॑ध॒म-न्तमो॑ नयती॒षे त्वेति॑ व॒पामुत्खि॑दती॒च्छत॑ इव॒ ह्ये॑ष यो यज॑ते॒ यदु॑पतृ॒न्द्या-द्रु॒द्रो᳚-ऽस्य प॒शू-न्घातु॑क-स्स्या॒-द्यन्नोप॑तृ॒न्द्या-दय॑ता स्या-द॒न्ययो॑पतृ॒णत्त्य॒न्यया॒ न धृत्यै॑ घृ॒तेन॑ द्यावापृथिवी॒ प्रोर्ण्वा॑था॒मित्या॑ह॒ द्यावा॑पृथि॒वी ए॒व रसे॑नान॒क्त्यच्छि॑न्नो॒ [रसे॑नान॒क्त्यच्छि॑न्नः, राय॑-स्सु॒वीर॒] 47

राय॑-स्सु॒वीर॒ इत्या॑ह यथाय॒जुरे॒वैत-त्क्रू॒रमि॑व॒ वा ए॒त-त्क॑रोति॒ य-द्व॒पा-मु॑त्खि॒द-त्यु॒र्व॑न्तरि॑क्ष॒-मन्वि॒हीत्या॑ह॒ शान्त्यै॒ प्र वा ए॒षो᳚-ऽस्माल्लो॒काच्च्य॑वते॒ यः प॒शु-म्मृ॒त्यवे॑ नी॒यमा॑नमन्वा॒रभ॑ते वपा॒श्रप॑णी॒ पुन॑र॒न्वार॑भते॒-ऽस्मिन्ने॒व लो॒के प्रति॑ तिष्ठत्य॒ग्निना॑ पु॒रस्ता॑देति॒ रक्ष॑सा॒मप॑हत्या॒ अथो॑ दे॒वता॑ ए॒व ह॒व्येना- [ए॒व ह॒व्येन॑, अन्वे॑ति॒] 48

-न्वे॑ति॒ नान्त॒ममङ्गा॑र॒मति॑ हरे॒-द्यद॑न्त॒ममङ्गा॑रमति॒ हरे᳚-द्दे॒वता॒ अति॑ मन्येत॒ वायो॒ वीहि॑ स्तो॒काना॒मित्या॑ह॒ तस्मा॒-द्विभ॑क्ता-स्स्तो॒का अव॑ पद्य॒न्ते-ऽग्रं॒-वाँ ए॒त-त्प॑शू॒नां-यँ-द्व॒पा-ऽग्र॒मोष॑धीना-म्ब॒र्॒हिरग्रे॑णै॒वाग्र॒ग्ं॒ सम॑र्धय॒त्यथो॒ ओष॑धीष्वे॒व प॒शू-न्प्रति॑ष्ठापयति॒ स्वाहा॑कृतीभ्यः॒ प्रेष्येत्या॑ह [ ] 49

य॒ज्ञस्य॒ समि॑ष्ट्यै प्राणापा॒नौ वा ए॒तौ प॑शू॒नां-यँ-त्पृ॑षदा॒ज्यमा॒त्मा व॒पा पृ॑षदा॒ज्यम॑भि॒घार्य॑ व॒पाम॒भि घा॑रयत्या॒त्मन्ने॒व प॑शू॒ना-म्प्रा॑णापा॒नौ द॑धाति॒ स्वाहो॒र्ध्वन॑भस-म्मारु॒त-ङ्ग॑च्छत॒मित्या॑हो॒र्ध्वन॑भा ह स्म॒ वै मा॑रु॒तो दे॒वानां᳚-वँपा॒श्रप॑णी॒ प्र ह॑रति॒ तेनै॒वैने॒ प्र ह॑रति॒ विषू॑ची॒ प्र ह॑रति॒ तस्मा॒-द्विष्व॑ञ्चौ प्राणापा॒नौ ॥ 50 ॥
(स्वधि॑ति – श्चै॒वा – च्छि॑न्नो – ह॒व्येने॒ – ष्येत्या॑ह॒ – षट्च॑त्वारिग्ंशच्च) (अ. 9)

प॒शुमा॒लभ्य॑ पुरो॒डाश॒-न्निर्व॑पति॒ समे॑धमे॒वैन॒मा ल॑भते व॒पया᳚ प्र॒चर्य॑ पुरो॒डाशे॑न॒ प्र च॑र॒त्यूर्ग्वै पु॑रो॒डाश॒ ऊर्ज॑मे॒व प॑शू॒ना-म्म॑द्ध्य॒तो द॑धा॒त्यथो॑ प॒शोरे॒व छि॒द्रमपि॑ दधाति पृषदा॒ज्यस्यो॑प॒हत्य॒ त्रिः पृ॑च्छति शृ॒तग्ं ह॒वी(3)-श्श॑मित॒रिति॒ त्रिष॑त्या॒ हि दे॒वा यो-ऽशृ॑तग्ं शृ॒तमाह॒ स एन॑सा प्राणापा॒नौ वा ए॒तौ प॑शू॒नां- [ए॒तौ प॑शू॒नाम्, य-त्पृ॑षदा॒ज्य-म्प॒शोः] 51

-​यँ-त्पृ॑षदा॒ज्य-म्प॒शोः खलु॒ वा आल॑ब्धस्य॒ हृद॑यमा॒त्मा-ऽभि समे॑ति॒ य-त्पृ॑षदा॒ज्येन॒ हृद॑य-मभिघा॒रय॑त्या॒त्मन्ने॒व प॑शू॒ना-म्प्रा॑णापा॒नौ द॑धाति प॒शुना॒ वै दे॒वा-स्सु॑व॒र्गं-लोँ॒कमा॑य॒-न्ते॑-ऽमन्यन्त मनु॒ष्या॑ नो॒-ऽन्वाभ॑विष्य॒न्तीति॒ तस्य॒ शिर॑-श्छि॒त्त्वा मेध॒-म्प्राक्षा॑रय॒न्​थ्स प्र॒क्षो॑-ऽभव॒-त्त-त्प्र॒क्षस्य॑ प्रक्ष॒त्वं-यँ-त्प्ल॑क्षशा॒खो-त्त॑रब॒र्॒हि-र्भव॑ति॒ समे॑धस्यै॒व [ ] 52

प॒शोरव॑ द्यति प॒शुं-वैँ ह्रि॒यमा॑ण॒ग्ं॒ रक्षा॒ग्॒स्यनु॑ सचन्ते-ऽन्त॒रा यूप॑-ञ्चा-ऽऽहव॒नीय॑-ञ्च हरति॒ रक्ष॑सा॒मप॑हत्यै प॒शोर्वा आल॑ब्धस्य॒ मनो-ऽप॑ क्रामति म॒नोता॑यै ह॒विषो॑-ऽवदी॒यमा॑न॒स्यानु॑ ब्रू॒हीत्या॑ह॒ मन॑ ए॒वास्याव॑ रुन्ध॒ एका॑दशाव॒दाना॒न्यव॑ द्यति॒ दश॒ वै प॒शोः प्रा॒णा आ॒त्मैका॑द॒शो यावा॑ने॒व प॒शुस्तस्या-ऽव॑- [प॒शुस्तस्या-ऽव॑, द्य॒ति॒ हृद॑य॒स्या-] 53

-द्यति॒ हृद॑य॒स्या-ग्रे-ऽव॑ द्य॒त्यथ॑ जि॒ह्वाया॒ अथ॒ वक्ष॑सो॒ यद्वै हृद॑येनाभि॒गच्छ॑ति॒ तज्जि॒ह्वया॑ वदति॒ यज्जि॒ह्वया॒ वद॑ति॒ तदुर॒सो-ऽधि॒ निर्व॑दत्ये॒तद्वै प॒शोर्य॑थापू॒र्वं-यँस्यै॒वम॑व॒दाय॑ यथा॒काम॒-मुत्त॑रेषामव॒द्यति॑ यथा पू॒र्वमे॒वास्य॑ प॒शोरव॑त्त-म्भवति मद्ध्य॒तो गु॒दस्याव॑ द्यति मद्ध्य॒तो हि प्रा॒ण उ॑त्त॒मस्याव॑ द्य- [उ॑त्त॒मस्याव॑ द्यति, उ॒त्त॒मो हि प्रा॒णो] 54

-त्युत्त॒मो हि प्रा॒णो यदीत॑रं॒-यँदीत॑र-मु॒भय॑मे॒वाजा॑मि॒ जाय॑मानो॒ वै ब्रा᳚ह्म॒ण-स्त्रि॒भिर्-ऋ॑ण॒वा जा॑यते ब्रह्म॒चर्ये॒णर्​षि॑भ्यो य॒ज्ञेन॑ दे॒वेभ्यः॑ प्र॒जया॑ पि॒तृभ्य॑ ए॒ष वा अ॑नृ॒णो यः पु॒त्री यज्वा᳚ ब्रह्मचारिवा॒सी तद॑व॒दानै॑-रे॒वा-ऽव॑ दयते॒ तद॑व॒दाना॑ना-मवदान॒त्व-न्दे॑वासु॒रा-स्सं​यँ॑त्ता आस॒-न्ते दे॒वा अ॒ग्निम॑ब्रुव॒-न्त्वया॑ वी॒रेणासु॑रान॒भि भ॑वा॒मेति॒ [भ॑वा॒मेति॑, सो᳚-ऽब्रवी॒-द्वरं॑-वृँणै] 55

सो᳚-ऽब्रवी॒-द्वरं॑-वृँणै प॒शोरु॑द्धा॒रमुद्ध॑रा॒ इति॒ स ए॒तमु॑द्धा॒रमुद॑हरत॒ दोः पू᳚र्वा॒र्धस्य॑ गु॒द-म्म॑द्ध्य॒त-श्श्रोणि॑-ञ्जघना॒र्धस्य॒ ततो॑ दे॒वा अभ॑व॒-न्परा-ऽसु॑रा॒ य-त्त्र्य॒ङ्गाणाग्ं॑ समव॒द्यति॒ भ्रातृ॑व्याभिभूत्यै॒ भव॑त्या॒त्मना॒ परा᳚-ऽस्य॒ भ्रातृ॑व्यो भवत्यक्ष्ण॒या-ऽव॑ द्यति॒ तस्मा॑दक्ष्ण॒या प॒शवो-ऽङ्गा॑नि॒ प्र ह॑रन्ति॒ प्रति॑ष्ठित्यै ॥ 56 ॥
(ए॒तौ प॑शू॒नाग्ं – समे॑धस्यै॒व – तस्या-ऽवो᳚ – त्त॒मस्याव॑ द्य॒ती – ति॒ – पञ्च॑चत्वारिग्ंशच्च) (अ. 10)

मेद॑सा॒ स्रुचौ॒ प्रोर्णो॑ति॒ मेदो॑रूपा॒ वै प॒शवो॑ रू॒पमे॒व प॒शुषु॑ दधाति यू॒षन्न॑व॒धाय॒ प्रोर्णो॑ति॒ रसो॒ वा ए॒ष प॑शू॒नां-यँद्यू रस॑मे॒व प॒शुषु॑ दधाति पा॒र्​श्वेन॑ वसाहो॒म-म्प्रयौ॑ति॒ मद्ध्यं॒-वाँ ए॒त-त्प॑शू॒नां-यँ-त्पा॒र्​श्वग्ं रस॑ ए॒ष प॑शू॒नां-यँद्वसा॒ य-त्पा॒र्​श्वेन॑ वसाहो॒म-म्प्र॒यौति॑ मद्ध्य॒त ए॒व प॑शू॒नाग्ं रस॑-न्दधाति॒ घ्नन्ति॒ [घ्नन्ति॑, वा ए॒त-त्प॒शु-] 57

वा ए॒त-त्प॒शुं-यँ-थ्स᳚ज्ञ॒म्पय॑न्त्यै॒न्द्रः खलु॒ वै दे॒वत॑या प्रा॒ण ऐ॒न्द्रो॑-ऽपा॒न ऐ॒न्द्रः प्रा॒णो अङ्गे॑अङ्गे॒ नि दे᳚द्ध्य॒दित्या॑ह प्राणापा॒नावे॒व प॒शुषु॑ दधाति॒ देव॑ त्वष्ट॒र्भूरि॑ ते॒ सग्ं स॑मे॒त्वित्या॑ह त्वा॒ष्ट्रा हि दे॒वत॑या प॒शवो॒ विषु॑रूपा॒ य-थ्सल॑क्ष्माणो॒ भव॒थेत्या॑ह॒ विषु॑रूपा॒ ह्ये॑ते सन्त॒-स्सल॑क्ष्माण ए॒तर्​हि॒ भव॑न्ति देव॒त्रा यन्त॒- [देव॒त्रा यन्त᳚म्, अव॑से॒] 58

-मव॑से॒ सखा॒यो-ऽनु॑ त्वा मा॒ता पि॒तरो॑ मद॒न्त्वित्या॒हा-नु॑मतमे॒वैन॑-म्मा॒त्रा पि॒त्रा सु॑व॒र्गं-लोँ॒क-ङ्ग॑मयत्यर्ध॒र्चे व॑साहो॒म-ञ्जु॑होत्य॒सौ वा अ॑र्ध॒र्च इ॒यम॑र्ध॒र्च इ॒मे ए॒व रसे॑नानक्ति॒ दिशो॑ जुहोति॒ दिश॑ ए॒व रसे॑नान॒क्त्यथो॑ दि॒ग्भ्य ए॒वोर्ज॒ग्ं॒ रस॒मव॑ रुन्धे प्राणापा॒नौ वा ए॒तौ प॑शू॒नां-यँ-त्पृ॑षदा॒ज्यं-वाँ॑नस्प॒त्याः खलु॒ [खलु॑, वै दे॒वत॑या प॒शवो॒] 59

वै दे॒वत॑या प॒शवो॒ य-त्पृ॑षदा॒ज्यस्यो॑-प॒हत्या-ऽऽह॒ वन॒स्पत॒ये-ऽनु॑ ब्रूहि॒ वन॒स्पत॑ये॒ प्रेष्येति॑ प्राणापा॒नावे॒व प॒शुषु॑ दधात्य॒न्यस्या᳚न्यस्य समव॒त्तग्ं स॒मव॑द्यति॒ तस्मा॒न्नाना॑रूपाः प॒शवो॑ यू॒ष्णोप॑ सिञ्चति॒ रसो॒ वा ए॒ष प॑शू॒नां-यँद्यू रस॑मे॒व प॒शुषु॑ दधा॒तीडा॒मुप॑ ह्वयते प॒शवो॒ वा इडा॑ प॒शूने॒वोप॑ ह्वयते च॒तुरुप॑ ह्वयते॒ [च॒तुरुप॑ ह्वयते, चतु॑ष्पादो॒ हि] 60

चतु॑ष्पादो॒ हि प॒शवो॒ य-ङ्का॒मये॑ता प॒शु-स्स्या॒दित्य॑मे॒दस्क॒-न्तस्मा॒ आ द॑द्ध्या॒न्मेदो॑रूपा॒ वै प॒शवो॑ रू॒पेणै॒वैन॑-म्प॒शुभ्यो॒ निर्भ॑जत्यप॒शुरे॒व भ॑वति॒ य-ङ्का॒मये॑त पशु॒मान्-थ्स्या॒दिति॒ मेद॑स्व॒-त्तस्मा॒ आ द॑द्ध्या॒न्मेदो॑रूपा॒ वै प॒शवो॑ रू॒पेणै॒वास्मै॑ प॒शूनव॑ रुन्धे पशु॒माने॒व भ॑वति प्र॒जाप॑तिर्य॒ज्ञम॑सृजत॒ स आज्य॑- [स आज्य᳚म्, पु॒रस्ता॑दसृजत] 61

-म्पु॒रस्ता॑दसृजत प॒शु-म्म॑द्ध्य॒तः पृ॑षदा॒ज्य-म्प॒श्चा-त्तस्मा॒दाज्ये॑न प्रया॒जा इ॑ज्यन्ते प॒शुना॑ मद्ध्य॒तः पृ॑षदा॒ज्येना॑-नूया॒जा-स्तस्मा॑दे॒तन्मि॒श्रमि॑व पश्चा-थ्सृ॒ष्टग्ग्​ ह्येका॑दशानूया॒जान्. य॑जति॒ दश॒ वै प॒शोः प्रा॒णा आ॒त्मैका॑द॒शो यावा॑ने॒व प॒शुस्तमनु॑ यजति॒ घ्नन्ति॒ वा ए॒त-त्प॒शुं-यँ-थ्सं᳚(2)ज्ञ॒पय॑न्ति प्राणापा॒नौ खलु॒ वा ए॒तौ प॑शू॒नां-यँ-त्पृ॑षदा॒ज्यं-यँ-त्पृ॑षदा॒ज्येना॑ नूया॒जान्. यज॑ति प्राणापा॒नावे॒व प॒शुषु॑ दधाति ॥ 62 ॥
(घ्नन्ति॒ – यन्तं॒ – खलु॑ – च॒तुरुप॑ ह्वयत॒ – आज्यं॒ – ​यँ-त्पृ॑षदा॒ज्येन॒ – षट् च॑) (अ. 11)

(चात्वा॑लाथ् – सुव॒र्गाय॒ य-द्वै॑सर्ज॒नानि॑ – वैष्ण॒व्यर्चा – पृ॑थि॒व्यै – सा॒ध्या – इ॒षे त्वे – त्य॒ग्निना॒ – पर्य॑ग्नि – प॒शोः – प॒शुमा॒लभ्य॒ – मेद॑सा॒ स्रुचा॒ – वेका॑दश)

(चात्वा॑ला-द्- दे॒वानु॒पैति॑ – मुञ्चति – प्रह्रि॒यमा॑णाय॒ – पर्य॑ग्नि – प॒शुमा॒लभ्य॒ – चतु॑ष्पादो॒ – द्विष॑ष्टिः)

(चात्वा॑ला, त्प॒शुषु॑ दधाति)

॥ हरिः॑ ओम् ॥

॥ कृष्ण यजुर्वेदीय तैत्तिरीय संहितायां षष्ठकाण्डे तृतीयः प्रश्न-स्समाप्तः ॥

Leave a Comment