मधुराष्टकम् श्री वल्लभाचार्य द्वारा रचित | Madhurashtakam composed by Sri Vallabhacharya

मधुराष्टकम् श्री वल्लभाचार्य द्वारा रचित | Madhurashtakam composed by Sri Vallabhacharya

Madhurashtakam की रचना श्री वल्लभाचार्य जी ने 1478 ई. में की थी | यह भगवान Shri Krishna की मधुरता का वर्णन करने वाला एक अनूठा स्तोत्र है। मधुराष्टकम मूल रूप से संस्कृत में लिखा गया था और इसका भाव आसानी से समझा जा सकता है। इस अष्टकम (आठ छंदों वाली कविता) में केवल एक शब्द, मधुरम, सात बार दोहराया गया है| श्री वल्लभाचार्य एक तेलुगु ब्राह्मण थे जिन्होंने पुष्टिमार्ग का प्रचार-प्रसार किया, जो कृष्ण की बिना शर्त भक्ति और सेवा पर जोर देता है। प्राचीन ग्रंथों और जानकारियों के अनुसार जब श्री कृष्ण ने स्वयं वल्लभाचार्य को दर्शन दिए, तो श्रावण शुक्ल एकादशी की मध्यरात्रि को, वल्लभाचार्य ने भगवान की स्तुति में मधुराष्टकम की रचना की।

मधुराष्टकम में केवल एक विशेषण का प्रयोग किया गया है, “मधुरं”, जिसका अर्थ है मीठा या सुंदर आदि, भगवान श्री कृष्ण के सुंदर रूप की प्यारी विशेषताओं का वर्णन करने के लिए, जो मधुर हैं और मधुरता के स्वामी हैं। अष्टकम से यह स्पष्ट है कि भक्त न केवल भगवान कृष्ण के सुंदर दिव्य मधुर रूप [सर्वंग सुंदर रूपम] को देखने के लिए मोहित होता है बल्कि उनकी चाल, खेल, आदि लीलाओं के माध्यम से भगवान के अस्तित्व को भी देखता है

यहाँ यह स्तुति 12 भाषाओं मधुराष्टकं हिंदी | मधुराष्टकम् संस्कृत | Madhurashtakam English | मधुराष्टकम् मराठीत | મધુરાષ્ટકમ ગુજરાતીમાં | தமிழில் மதுராஷ்டகம் | ಕನ್ನಡದಲ್ಲಿ ಮಧುರಾಷ್ಟಕಂ | తెలుగులో మధురాష్టకం | മലയാളത്തിൽ മധുരാഷ്ടകം | ଓଡିଆରେ ମଦୁରାଶଟକମ୍ | | বাংলায় মধুরাষ্টকম | ਮਧੁਰਾਸ਼ਟਕਮ ਪੰਜਾਬੀ ਵਿੱਚ, में दी गयी है| Madhurashtakam में भक्त कहते हैं: “मथुरा के भगवान, कृष्ण, मीठे, मधुर और मीठे के अलावा कुछ नहीं हैं! यहां तक ​​​​कि अमृत और अमृत भी कुछ समय के बाद तृप्त हो सकते हैं, लेकिन दिव्य भगवान की मिठास किसी के लिए भी पर्याप्त नहीं हो सकती है। कृष्ण के होंठ अति मधुर हैं, उनका सुन्दर मुख मधुर है, उनकी तिरछी निगाहों वाली सुन्दर काली आँखें मधुर हैं, उनकी मनमोहक मुस्कान और भी मधुर है, उनकी प्रेम-क्रीड़ा मधुर है और उनका तीन गुना झुकनेवाला रूप अति मधुर है। हे माधुर्य के स्वामी, सब कुछ आप के बारे में पूरी तरह से मधुर हैं, आप मधुरता के अवतार हैं।”

||जय श्री कृष्णा||

मधुराष्टकम् श्री वल्लभाचार्य द्वारा रचित | Madhurashtakam composed by Sri Vallabhacharya
Madhurashtakam


मधुराष्टकम् | Madhurashtakam in Hindi

अधरं मधुरं वदनं मधुरं
नयनं मधुरं हसितं मधुरम् ।
हृदयं मधुरं गमनं मधुरं
मधुराधिपतेरखिलं मधुरम् ॥ 1 ॥

वचनं मधुरं चरितं मधुरं
वसनं मधुरं वलितं मधुरम् ।
चलितं मधुरं भ्रमितं मधुरं
मधुराधिपतेरखिलं मधुरम् ॥ 2 ॥

वेणु-र्मधुरो रेणु-र्मधुरः
पाणि-र्मधुरः पादौ मधुरौ ।
नृत्यं मधुरं सख्यं मधुरं
मधुराधिपतेरखिलं मधुरम् ॥ 3 ॥

गीतं मधुरं पीतं मधुरं
भुक्तं मधुरं सुप्तं मधुरम् ।
रूपं मधुरं तिलकं मधुरं
मधुराधिपतेरखिलं मधुरम् ॥ 4 ॥

करणं मधुरं तरणं मधुरं
हरणं मधुरं स्मरणं मधुरम् ।
वमितं मधुरं शमितं मधुरं
मधुराधिपतेरखिलं मधुरम् ॥ 5 ॥

गुंजा मधुरा माला मधुरा
यमुना मधुरा वीची मधुरा ।
सलिलं मधुरं कमलं मधुरं
मधुराधिपतेरखिलं मधुरम् ॥ 6 ॥

गोपी मधुरा लीला मधुरा
युक्तं मधुरं मुक्तं मधुरम् ।
दृष्टं मधुरं शिष्टं मधुरं
मधुराधिपतेरखिलं मधुरम् ॥ 7 ॥

गोपा मधुरा गावो मधुरा
यष्टि र्मधुरा सृष्टि र्मधुरा ।
दलितं मधुरं फलितं मधुरं
मधुराधिपतेरखिलं मधुरम् ॥ 8 ॥

॥ इति श्रीमद्वल्लभाचार्यविरचितं मधुराष्टकं संपूर्णम् ॥

मधुराष्टकं संस्कृते | Madhurashtakam in Sanskrit

अधरं मधुरं वदनं मधुरं
नयनं मधुरं हसितं मधुरम् ।
हृदयं मधुरं गमनं मधुरं
मधुराधिपतेरखिलं मधुरम् ॥ 1 ॥

वचनं मधुरं चरितं मधुरं
वसनं मधुरं वलितं मधुरम् ।
चलितं मधुरं भ्रमितं मधुरं
मधुराधिपतेरखिलं मधुरम् ॥ 2 ॥

वेणु-र्मधुरो रेणु-र्मधुरः
पाणि-र्मधुरः पादौ मधुरौ ।
नृत्यं मधुरं सख्यं मधुरं
मधुराधिपतेरखिलं मधुरम् ॥ 3 ॥

गीतं मधुरं पीतं मधुरं
भुक्तं मधुरं सुप्तं मधुरम् ।
रूपं मधुरं तिलकं मधुरं
मधुराधिपतेरखिलं मधुरम् ॥ 4 ॥

करणं मधुरं तरणं मधुरं
हरणं मधुरं स्मरणं मधुरम् ।
वमितं मधुरं शमितं मधुरं
मधुराधिपतेरखिलं मधुरम् ॥ 5 ॥

गुञ्जा मधुरा माला मधुरा
यमुना मधुरा वीची मधुरा ।
सलिलं मधुरं कमलं मधुरं
मधुराधिपतेरखिलं मधुरम् ॥ 6 ॥

गोपी मधुरा लीला मधुरा
युक्तं मधुरं मुक्तं मधुरम् ।
दृष्टं मधुरं शिष्टं मधुरं
मधुराधिपतेरखिलं मधुरम् ॥ 7 ॥

गोपा मधुरा गावो मधुरा
यष्टि र्मधुरा सृष्टि र्मधुरा ।
दलितं मधुरं फलितं मधुरं
मधुराधिपतेरखिलं मधुरम् ॥ 8 ॥

॥ इति श्रीमद्वल्लभाचार्यविरचितं मधुराष्टकं सम्पूर्णम् ॥

Madhurāṣṭakam in English

adharaṃ madhuraṃ vadanaṃ madhuraṃ
nayanaṃ madhuraṃ hasitaṃ madhuram ।
hṛdayaṃ madhuraṃ gamanaṃ madhuraṃ
madhurādhipatērakhilaṃ madhuram ॥ 1 ॥

vachanaṃ madhuraṃ charitaṃ madhuraṃ
vasanaṃ madhuraṃ valitaṃ madhuram ।
chalitaṃ madhuraṃ bhramitaṃ madhuraṃ
madhurādhipatērakhilaṃ madhuram ॥ 2 ॥

vēṇu-rmadhurō rēṇu-rmadhuraḥ
pāṇi-rmadhuraḥ pādau madhurau ।
nṛtyaṃ madhuraṃ sakhyaṃ madhuraṃ
madhurādhipatērakhilaṃ madhuram ॥ 3 ॥

gītaṃ madhuraṃ pītaṃ madhuraṃ
bhuktaṃ madhuraṃ suptaṃ madhuram ।
rūpaṃ madhuraṃ tilakaṃ madhuraṃ
madhurādhipatērakhilaṃ madhuram ॥ 4 ॥

karaṇaṃ madhuraṃ taraṇaṃ madhuraṃ
haraṇaṃ madhuraṃ smaraṇaṃ madhuram ।
vamitaṃ madhuraṃ śamitaṃ madhuraṃ
madhurādhipatērakhilaṃ madhuram ॥ 5 ॥

guñjā madhurā mālā madhurā
yamunā madhurā vīchī madhurā ।
salilaṃ madhuraṃ kamalaṃ madhuraṃ
madhurādhipatērakhilaṃ madhuram ॥ 6 ॥

gōpī madhurā līlā madhurā
yuktaṃ madhuraṃ muktaṃ madhuram ।
dṛṣṭaṃ madhuraṃ śiṣṭaṃ madhuraṃ
madhurādhipatērakhilaṃ madhuram ॥ 7 ॥

gōpā madhurā gāvō madhurā
yaṣṭi rmadhurā sṛṣṭi rmadhurā ।
dalitaṃ madhuraṃ phalitaṃ madhuraṃ
madhurādhipatērakhilaṃ madhuram ॥ 8 ॥

॥ iti śrīmadvallabhāchāryavirachitaṃ madhurāṣṭakaṃ sampūrṇam ॥

मधुराष्टकम | Madhurashtakam in Marathi

अधरं मधुरं वदनं मधुरं
नयनं मधुरं हसितं मधुरम् ।
हृदयं मधुरं गमनं मधुरं
मधुराधिपतेरखिलं मधुरम् ॥ 1 ॥

वचनं मधुरं चरितं मधुरं
वसनं मधुरं वलितं मधुरम् ।
चलितं मधुरं भ्रमितं मधुरं
मधुराधिपतेरखिलं मधुरम् ॥ 2 ॥

वेणु-र्मधुरो रेणु-र्मधुरः
पाणि-र्मधुरः पादौ मधुरौ ।
नृत्यं मधुरं सख्यं मधुरं
मधुराधिपतेरखिलं मधुरम् ॥ 3 ॥

गीतं मधुरं पीतं मधुरं
भुक्तं मधुरं सुप्तं मधुरम् ।
रूपं मधुरं तिलकं मधुरं
मधुराधिपतेरखिलं मधुरम् ॥ 4 ॥

करणं मधुरं तरणं मधुरं
हरणं मधुरं स्मरणं मधुरम् ।
वमितं मधुरं शमितं मधुरं
मधुराधिपतेरखिलं मधुरम् ॥ 5 ॥

गुंजा मधुरा माला मधुरा
यमुना मधुरा वीची मधुरा ।
सलिलं मधुरं कमलं मधुरं
मधुराधिपतेरखिलं मधुरम् ॥ 6 ॥

गोपी मधुरा लीला मधुरा
युक्तं मधुरं मुक्तं मधुरम् ।
दृष्टं मधुरं शिष्टं मधुरं
मधुराधिपतेरखिलं मधुरम् ॥ 7 ॥

गोपा मधुरा गावो मधुरा
यष्टि र्मधुरा सृष्टि र्मधुरा ।
दलितं मधुरं फलितं मधुरं
मधुराधिपतेरखिलं मधुरम् ॥ 8 ॥

॥ इति श्रीमद्वल्लभाचार्यविरचितं मधुराष्टकं संपूर्णम् ॥

મધુરાષ્ટકમ | Madhurashtakam in Gujarati

અધરં મધુરં વદનં મધુરં
નયનં મધુરં હસિતં મધુરમ્ ।
હૃદયં મધુરં ગમનં મધુરં
મધુરાધિપતેરખિલં મધુરમ્ ॥ 1 ॥

વચનં મધુરં ચરિતં મધુરં
વસનં મધુરં વલિતં મધુરમ્ ।
ચલિતં મધુરં ભ્રમિતં મધુરં
મધુરાધિપતેરખિલં મધુરમ્ ॥ 2 ॥

વેણુ-ર્મધુરો રેણુ-ર્મધુરઃ
પાણિ-ર્મધુરઃ પાદૌ મધુરૌ ।
નૃત્યં મધુરં સખ્યં મધુરં
મધુરાધિપતેરખિલં મધુરમ્ ॥ 3 ॥

ગીતં મધુરં પીતં મધુરં
ભુક્તં મધુરં સુપ્તં મધુરમ્ ।
રૂપં મધુરં તિલકં મધુરં
મધુરાધિપતેરખિલં મધુરમ્ ॥ 4 ॥

કરણં મધુરં તરણં મધુરં
હરણં મધુરં સ્મરણં મધુરમ્ ।
વમિતં મધુરં શમિતં મધુરં
મધુરાધિપતેરખિલં મધુરમ્ ॥ 5 ॥

ગુંજા મધુરા માલા મધુરા
યમુના મધુરા વીચી મધુરા ।
સલિલં મધુરં કમલં મધુરં
મધુરાધિપતેરખિલં મધુરમ્ ॥ 6 ॥

ગોપી મધુરા લીલા મધુરા
યુક્તં મધુરં મુક્તં મધુરમ્ ।
દૃષ્ટં મધુરં શિષ્ટં મધુરં
મધુરાધિપતેરખિલં મધુરમ્ ॥ 7 ॥

ગોપા મધુરા ગાવો મધુરા
યષ્ટિ ર્મધુરા સૃષ્ટિ ર્મધુરા ।
દલિતં મધુરં ફલિતં મધુરં
મધુરાધિપતેરખિલં મધુરમ્ ॥ 8 ॥

॥ ઇતિ શ્રીમદ્વલ્લભાચાર્યવિરચિતં મધુરાષ્ટકં સંપૂર્ણમ્ ॥


மதுராஷ்டகம் | Madhurashtakam in Tamil

అధరం మధురం వదనం మధురం
నయనం మధురం హసితం మధురమ్ ।
హృదయం మధురం గమనం మధురం
మధురాధిపతేరఖిలం మధురమ్ ॥ 1 ॥

వచనం మధురం చరితం మధురం
వసనం మధురం వలితం మధురమ్ ।
చలితం మధురం భ్రమితం మధురం
మధురాధిపతేరఖిలం మధురమ్ ॥ 2 ॥

వేణు-ర్మధురో రేణు-ర్మధురః
పాణి-ర్మధురః పాదౌ మధురౌ ।
నృత్యం మధురం సఖ్యం మధురం
మధురాధిపతేరఖిలం మధురమ్ ॥ 3 ॥

గీతం మధురం పీతం మధురం
భుక్తం మధురం సుప్తం మధురమ్ ।
రూపం మధురం తిలకం మధురం
మధురాధిపతేరఖిలం మధురమ్ ॥ 4 ॥

కరణం మధురం తరణం మధురం
హరణం మధురం స్మరణం మధురమ్ ।
వమితం మధురం శమితం మధురం
మధురాధిపతేరఖిలం మధురమ్ ॥ 5 ॥

గుంజా మధురా మాలా మధురా
యమునా మధురా వీచీ మధురా ।
సలిలం మధురం కమలం మధురం
మధురాధిపతేరఖిలం మధురమ్ ॥ 6 ॥

గోపీ మధురా లీలా మధురా
యుక్తం మధురం ముక్తం మధురమ్ ।
దృష్టం మధురం శిష్టం మధురం
మధురాధిపతేరఖిలం మధురమ్ ॥ 7 ॥

గోపా మధురా గావో మధురా
యష్టి ర్మధురా సృష్టి ర్మధురా ।
దలితం మధురం ఫలితం మధురం
మధురాధిపతేరఖిలం మధురమ్ ॥ 8 ॥

॥ ఇతి శ్రీమద్వల్లభాచార్యవిరచితం మధురాష్టకం సంపూర్ణమ్ ॥

ಮಧುರಾಷ್ಟಕಮ್ | Madhurashtakam in Kannada

ಅಧರಂ ಮಧುರಂ ವದನಂ ಮಧುರಂ
ನಯನಂ ಮಧುರಂ ಹಸಿತಂ ಮಧುರಮ್ ।
ಹೃದಯಂ ಮಧುರಂ ಗಮನಂ ಮಧುರಂ
ಮಧುರಾಧಿಪತೇರಖಿಲಂ ಮಧುರಮ್ ॥ 1 ॥

ವಚನಂ ಮಧುರಂ ಚರಿತಂ ಮಧುರಂ
ವಸನಂ ಮಧುರಂ ವಲಿತಂ ಮಧುರಮ್ ।
ಚಲಿತಂ ಮಧುರಂ ಭ್ರಮಿತಂ ಮಧುರಂ
ಮಧುರಾಧಿಪತೇರಖಿಲಂ ಮಧುರಮ್ ॥ 2 ॥

ವೇಣು-ರ್ಮಧುರೋ ರೇಣು-ರ್ಮಧುರಃ
ಪಾಣಿ-ರ್ಮಧುರಃ ಪಾದೌ ಮಧುರೌ ।
ನೃತ್ಯಂ ಮಧುರಂ ಸಖ್ಯಂ ಮಧುರಂ
ಮಧುರಾಧಿಪತೇರಖಿಲಂ ಮಧುರಮ್ ॥ 3 ॥

ಗೀತಂ ಮಧುರಂ ಪೀತಂ ಮಧುರಂ
ಭುಕ್ತಂ ಮಧುರಂ ಸುಪ್ತಂ ಮಧುರಮ್ ।
ರೂಪಂ ಮಧುರಂ ತಿಲಕಂ ಮಧುರಂ
ಮಧುರಾಧಿಪತೇರಖಿಲಂ ಮಧುರಮ್ ॥ 4 ॥

ಕರಣಂ ಮಧುರಂ ತರಣಂ ಮಧುರಂ
ಹರಣಂ ಮಧುರಂ ಸ್ಮರಣಂ ಮಧುರಮ್ ।
ವಮಿತಂ ಮಧುರಂ ಶಮಿತಂ ಮಧುರಂ
ಮಧುರಾಧಿಪತೇರಖಿಲಂ ಮಧುರಮ್ ॥ 5 ॥

ಗುಂಜಾ ಮಧುರಾ ಮಾಲಾ ಮಧುರಾ
ಯಮುನಾ ಮಧುರಾ ವೀಚೀ ಮಧುರಾ ।
ಸಲಿಲಂ ಮಧುರಂ ಕಮಲಂ ಮಧುರಂ
ಮಧುರಾಧಿಪತೇರಖಿಲಂ ಮಧುರಮ್ ॥ 6 ॥

ಗೋಪೀ ಮಧುರಾ ಲೀಲಾ ಮಧುರಾ
ಯುಕ್ತಂ ಮಧುರಂ ಮುಕ್ತಂ ಮಧುರಮ್ ।
ದೃಷ್ಟಂ ಮಧುರಂ ಶಿಷ್ಟಂ ಮಧುರಂ
ಮಧುರಾಧಿಪತೇರಖಿಲಂ ಮಧುರಮ್ ॥ 7 ॥

ಗೋಪಾ ಮಧುರಾ ಗಾವೋ ಮಧುರಾ
ಯಷ್ಟಿ ರ್ಮಧುರಾ ಸೃಷ್ಟಿ ರ್ಮಧುರಾ ।
ದಲಿತಂ ಮಧುರಂ ಫಲಿತಂ ಮಧುರಂ
ಮಧುರಾಧಿಪತೇರಖಿಲಂ ಮಧುರಮ್ ॥ 8 ॥

॥ ಇತಿ ಶ್ರೀಮದ್ವಲ್ಲಭಾಚಾರ್ಯವಿರಚಿತಂ ಮಧುರಾಷ್ಟಕಂ ಸಂಪೂರ್ಣಮ್ ॥

మధురాష్టకం | Madhurashtakam in Telugu

అధరం మధురం వదనం మధురం
నయనం మధురం హసితం మధురమ్ ।
హృదయం మధురం గమనం మధురం
మధురాధిపతేరఖిలం మధురమ్ ॥ 1 ॥

వచనం మధురం చరితం మధురం
వసనం మధురం వలితం మధురమ్ ।
చలితం మధురం భ్రమితం మధురం
మధురాధిపతేరఖిలం మధురమ్ ॥ 2 ॥

వేణు-ర్మధురో రేణు-ర్మధురః
పాణి-ర్మధురః పాదౌ మధురౌ ।
నృత్యం మధురం సఖ్యం మధురం
మధురాధిపతేరఖిలం మధురమ్ ॥ 3 ॥

గీతం మధురం పీతం మధురం
భుక్తం మధురం సుప్తం మధురమ్ ।
రూపం మధురం తిలకం మధురం
మధురాధిపతేరఖిలం మధురమ్ ॥ 4 ॥

కరణం మధురం తరణం మధురం
హరణం మధురం స్మరణం మధురమ్ ।
వమితం మధురం శమితం మధురం
మధురాధిపతేరఖిలం మధురమ్ ॥ 5 ॥

గుంజా మధురా మాలా మధురా
యమునా మధురా వీచీ మధురా ।
సలిలం మధురం కమలం మధురం
మధురాధిపతేరఖిలం మధురమ్ ॥ 6 ॥

గోపీ మధురా లీలా మధురా
యుక్తం మధురం ముక్తం మధురమ్ ।
దృష్టం మధురం శిష్టం మధురం
మధురాధిపతేరఖిలం మధురమ్ ॥ 7 ॥

గోపా మధురా గావో మధురా
యష్టి ర్మధురా సృష్టి ర్మధురా ।
దలితం మధురం ఫలితం మధురం
మధురాధిపతేరఖిలం మధురమ్ ॥ 8 ॥

॥ ఇతి శ్రీమద్వల్లభాచార్యవిరచితం మధురాష్టకం సంపూర్ణమ్ ॥

മധുരാഷ്ടകം | Madhurashtakam in Malayalam

അധരം മധുരം വദനം മധുരം
നയനം മധുരം ഹസിതം മധുരമ് ।
ഹൃദയം മധുരം ഗമനം മധുരം
മധുരാധിപതേരഖിലം മധുരമ് ॥ 1 ॥

വചനം മധുരം ചരിതം മധുരം
വസനം മധുരം വലിതം മധുരമ് ।
ചലിതം മധുരം ഭ്രമിതം മധുരം
മധുരാധിപതേരഖിലം മധുരമ് ॥ 2 ॥

വേണു-ര്മധുരോ രേണു-ര്മധുരഃ
പാണി-ര്മധുരഃ പാദൌ മധുരൌ ।
നൃത്യം മധുരം സഖ്യം മധുരം
മധുരാധിപതേരഖിലം മധുരമ് ॥ 3 ॥

ഗീതം മധുരം പീതം മധുരം
ഭുക്തം മധുരം സുപ്തം മധുരമ് ।
രൂപം മധുരം തിലകം മധുരം
മധുരാധിപതേരഖിലം മധുരമ് ॥ 4 ॥

കരണം മധുരം തരണം മധുരം
ഹരണം മധുരം സ്മരണം മധുരമ് ।
വമിതം മധുരം ശമിതം മധുരം
മധുരാധിപതേരഖിലം മധുരമ് ॥ 5 ॥

ഗുംജാ മധുരാ മാലാ മധുരാ
യമുനാ മധുരാ വീചീ മധുരാ ।
സലിലം മധുരം കമലം മധുരം
മധുരാധിപതേരഖിലം മധുരമ് ॥ 6 ॥

ഗോപീ മധുരാ ലീലാ മധുരാ
യുക്തം മധുരം മുക്തം മധുരമ് ।
ദൃഷ്ടം മധുരം ശിഷ്ടം മധുരം
മധുരാധിപതേരഖിലം മധുരമ് ॥ 7 ॥

ഗോപാ മധുരാ ഗാവോ മധുരാ
യഷ്ടി ര്മധുരാ സൃഷ്ടി ര്മധുരാ ।
ദലിതം മധുരം ഫലിതം മധുരം
മധുരാധിപതേരഖിലം മധുരമ് ॥ 8 ॥

॥ ഇതി ശ്രീമദ്വല്ലഭാചാര്യവിരചിതം മധുരാഷ്ടകം സംപൂര്ണമ് ॥

ମଦୁରାଶଟକମ୍ | | Madhurashtakam in Odia

ଅଧରଂ ମଧୁରଂ ଵଦନଂ ମଧୁରଂ
ନୟନଂ ମଧୁରଂ ହସିତଂ ମଧୁରମ୍ ।
ହୃଦୟଂ ମଧୁରଂ ଗମନଂ ମଧୁରଂ
ମଧୁରାଧିପତେରଖିଲଂ ମଧୁରମ୍ ॥ 1 ॥

ଵଚନଂ ମଧୁରଂ ଚରିତଂ ମଧୁରଂ
ଵସନଂ ମଧୁରଂ ଵଲିତଂ ମଧୁରମ୍ ।
ଚଲିତଂ ମଧୁରଂ ଭ୍ରମିତଂ ମଧୁରଂ
ମଧୁରାଧିପତେରଖିଲଂ ମଧୁରମ୍ ॥ 2 ॥

ଵେଣୁ-ର୍ମଧୁରୋ ରେଣୁ-ର୍ମଧୁରଃ
ପାଣି-ର୍ମଧୁରଃ ପାଦୌ ମଧୁରୌ ।
ନୃତ୍ୟଂ ମଧୁରଂ ସଖ୍ୟଂ ମଧୁରଂ
ମଧୁରାଧିପତେରଖିଲଂ ମଧୁରମ୍ ॥ 3 ॥

ଗୀତଂ ମଧୁରଂ ପୀତଂ ମଧୁରଂ
ଭୁକ୍ତଂ ମଧୁରଂ ସୁପ୍ତଂ ମଧୁରମ୍ ।
ରୂପଂ ମଧୁରଂ ତିଲକଂ ମଧୁରଂ
ମଧୁରାଧିପତେରଖିଲଂ ମଧୁରମ୍ ॥ 4 ॥

କରଣଂ ମଧୁରଂ ତରଣଂ ମଧୁରଂ
ହରଣଂ ମଧୁରଂ ସ୍ମରଣଂ ମଧୁରମ୍ ।
ଵମିତଂ ମଧୁରଂ ଶମିତଂ ମଧୁରଂ
ମଧୁରାଧିପତେରଖିଲଂ ମଧୁରମ୍ ॥ 5 ॥

ଗୁଂଜା ମଧୁରା ମାଲା ମଧୁରା
ୟମୁନା ମଧୁରା ଵୀଚୀ ମଧୁରା ।
ସଲିଲଂ ମଧୁରଂ କମଲଂ ମଧୁରଂ
ମଧୁରାଧିପତେରଖିଲଂ ମଧୁରମ୍ ॥ 6 ॥

ଗୋପୀ ମଧୁରା ଲୀଲା ମଧୁରା
ୟୁକ୍ତଂ ମଧୁରଂ ମୁକ୍ତଂ ମଧୁରମ୍ ।
ଦୃଷ୍ଟଂ ମଧୁରଂ ଶିଷ୍ଟଂ ମଧୁରଂ
ମଧୁରାଧିପତେରଖିଲଂ ମଧୁରମ୍ ॥ 7 ॥

ଗୋପା ମଧୁରା ଗାଵୋ ମଧୁରା
ୟଷ୍ଟି ର୍ମଧୁରା ସୃଷ୍ଟି ର୍ମଧୁରା ।
ଦଲିତଂ ମଧୁରଂ ଫଲିତଂ ମଧୁରଂ
ମଧୁରାଧିପତେରଖିଲଂ ମଧୁରମ୍ ॥ 8 ॥

॥ ଇତି ଶ୍ରୀମଦ୍ଵଲ୍ଲଭାଚାର୍ୟଵିରଚିତଂ ମଧୁରାଷ୍ଟକଂ ସଂପୂର୍ଣମ୍ ॥

মধুরাষ্টকম | Madhurashtakam in Bengali

অধরং মধুরং বদনং মধুরং
নযনং মধুরং হসিতং মধুরম্ ।
হৃদযং মধুরং গমনং মধুরং
মধুরাধিপতেরখিলং মধুরম্ ॥ 1 ॥

বচনং মধুরং চরিতং মধুরং
বসনং মধুরং বলিতং মধুরম্ ।
চলিতং মধুরং ভ্রমিতং মধুরং
মধুরাধিপতেরখিলং মধুরম্ ॥ 2 ॥

বেণু-র্মধুরো রেণু-র্মধুরঃ
পাণি-র্মধুরঃ পাদৌ মধুরৌ ।
নৃত্যং মধুরং সখ্যং মধুরং
মধুরাধিপতেরখিলং মধুরম্ ॥ 3 ॥

গীতং মধুরং পীতং মধুরং
ভুক্তং মধুরং সুপ্তং মধুরম্ ।
রূপং মধুরং তিলকং মধুরং
মধুরাধিপতেরখিলং মধুরম্ ॥ 4 ॥

করণং মধুরং তরণং মধুরং
হরণং মধুরং স্মরণং মধুরম্ ।
বমিতং মধুরং শমিতং মধুরং
মধুরাধিপতেরখিলং মধুরম্ ॥ 5 ॥

গুংজা মধুরা মালা মধুরা
যমুনা মধুরা বীচী মধুরা ।
সলিলং মধুরং কমলং মধুরং
মধুরাধিপতেরখিলং মধুরম্ ॥ 6 ॥

গোপী মধুরা লীলা মধুরা
যুক্তং মধুরং মুক্তং মধুরম্ ।
দৃষ্টং মধুরং শিষ্টং মধুরং
মধুরাধিপতেরখিলং মধুরম্ ॥ 7 ॥

গোপা মধুরা গাবো মধুরা
যষ্টি র্মধুরা সৃষ্টি র্মধুরা ।
দলিতং মধুরং ফলিতং মধুরং
মধুরাধিপতেরখিলং মধুরম্ ॥ 8 ॥

॥ ইতি শ্রীমদ্বল্লভাচার্যবিরচিতং মধুরাষ্টকং সংপূর্ণম্ ॥

ਮਧੁਰਾਸ਼ਟਕਮ | Madhurashtakam in Punjabi

ਅਧਰਂ ਮਧੁਰਂ ਵਦਨਂ ਮਧੁਰਂ
ਨਯਨਂ ਮਧੁਰਂ ਹਸਿਤਂ ਮਧੁਰਮ੍ ।
ਹ੍ਰੁਰੁਇਦਯਂ ਮਧੁਰਂ ਗਮਨਂ ਮਧੁਰਂ
ਮਧੁਰਾਧਿਪਤੇਰਖਿਲਂ ਮਧੁਰਮ੍ ॥ 1 ॥

ਵਚਨਂ ਮਧੁਰਂ ਚਰਿਤਂ ਮਧੁਰਂ
ਵਸਨਂ ਮਧੁਰਂ ਵਲਿਤਂ ਮਧੁਰਮ੍ ।
ਚਲਿਤਂ ਮਧੁਰਂ ਭ੍ਰਮਿਤਂ ਮਧੁਰਂ
ਮਧੁਰਾਧਿਪਤੇਰਖਿਲਂ ਮਧੁਰਮ੍ ॥ 2 ॥

ਵੇਣੁ-ਰ੍ਮਧੁਰੋ ਰੇਣੁ-ਰ੍ਮਧੁਰਃ
ਪਾਣਿ-ਰ੍ਮਧੁਰਃ ਪਾਦੌ ਮਧੁਰੌ ।
ਨ੍ਰੁਰੁਇਤ੍ਯਂ ਮਧੁਰਂ ਸਖ੍ਯਂ ਮਧੁਰਂ
ਮਧੁਰਾਧਿਪਤੇਰਖਿਲਂ ਮਧੁਰਮ੍ ॥ 3 ॥

ਗੀਤਂ ਮਧੁਰਂ ਪੀਤਂ ਮਧੁਰਂ
ਭੁਕ੍ਤਂ ਮਧੁਰਂ ਸੁਪ੍ਤਂ ਮਧੁਰਮ੍ ।
ਰੂਪਂ ਮਧੁਰਂ ਤਿਲਕਂ ਮਧੁਰਂ
ਮਧੁਰਾਧਿਪਤੇਰਖਿਲਂ ਮਧੁਰਮ੍ ॥ 4 ॥

ਕਰਣਂ ਮਧੁਰਂ ਤਰਣਂ ਮਧੁਰਂ
ਹਰਣਂ ਮਧੁਰਂ ਸ੍ਮਰਣਂ ਮਧੁਰਮ੍ ।
ਵਮਿਤਂ ਮਧੁਰਂ ਸ਼ਮਿਤਂ ਮਧੁਰਂ
ਮਧੁਰਾਧਿਪਤੇਰਖਿਲਂ ਮਧੁਰਮ੍ ॥ 5 ॥

ਗੁਂਜਾ ਮਧੁਰਾ ਮਾਲਾ ਮਧੁਰਾ
ਯਮੁਨਾ ਮਧੁਰਾ ਵੀਚੀ ਮਧੁਰਾ ।
ਸਲਿਲਂ ਮਧੁਰਂ ਕਮਲਂ ਮਧੁਰਂ
ਮਧੁਰਾਧਿਪਤੇਰਖਿਲਂ ਮਧੁਰਮ੍ ॥ 6 ॥

ਗੋਪੀ ਮਧੁਰਾ ਲੀਲਾ ਮਧੁਰਾ
ਯੁਕ੍ਤਂ ਮਧੁਰਂ ਮੁਕ੍ਤਂ ਮਧੁਰਮ੍ ।
ਦ੍ਰੁਰੁਇਸ਼੍ਟਂ ਮਧੁਰਂ ਸ਼ਿਸ਼੍ਟਂ ਮਧੁਰਂ
ਮਧੁਰਾਧਿਪਤੇਰਖਿਲਂ ਮਧੁਰਮ੍ ॥ 7 ॥

ਗੋਪਾ ਮਧੁਰਾ ਗਾਵੋ ਮਧੁਰਾ
ਯਸ਼੍ਟਿ ਰ੍ਮਧੁਰਾ ਸ੍ਰੁਰੁਇਸ਼੍ਟਿ ਰ੍ਮਧੁਰਾ ।
ਦਲਿਤਂ ਮਧੁਰਂ ਫਲਿਤਂ ਮਧੁਰਂ
ਮਧੁਰਾਧਿਪਤੇਰਖਿਲਂ ਮਧੁਰਮ੍ ॥ 8 ॥

॥ ਇਤਿ ਸ਼੍ਰੀਮਦ੍ਵਲ੍ਲਭਾਚਾਰ੍ਯਵਿਰਚਿਤਂ ਮਧੁਰਾਸ਼੍ਟਕਂ ਸਂਪੂਰ੍ਣਮ੍ ॥

Leave a Comment