मणिद्वीप वर्णन – 1 | Manidweepa Varnanam-1


मणिद्वीप, जो भी जगह स्वर्ग कही जाती है वहां दिखाई देने वाला एक पौराणिक द्वीप है। यह हिंदू पौराणिक ग्रंथ रामायण में उल्लेखित है। मणिद्वीप को चार मुखों वाला द्वीप भी कहा जाता है, क्योंकि यह चारों दिशाओं में अपने चारों मुखों के कारण ज्ञात होता है।

मणिद्वीप वर्णन – 1 | Manidweepa Varnanam-1

(श्रीदेवीभागवतं, द्वादश स्कंधं, दशमोऽध्यायः, , मणिद्वीप वर्णन – 1)

व्यास उवाच –
ब्रह्मलोकादूर्ध्वभागे सर्वलोकोऽस्ति यः श्रुतः ।
मणिद्वीपः स एवास्ति यत्र देवी विराजते ॥ 1 ॥

सर्वस्मादधिको यस्मात्सर्वलोकस्ततः स्मृतः ।
पुरा परांबयैवायं कल्पितो मनसेच्छया ॥ 2 ॥

सर्वादौ निजवासार्थं प्रकृत्या मूलभूतया ।
कैलासादधिको लोको वैकुंठादपि चोत्तमः ॥ 3 ॥

गोलोकादपि सर्वस्मात्सर्वलोकोऽधिकः स्मृतः ।
नैतत्समं त्रिलोक्यां तु सुंदरं विद्यते क्वचित् ॥ 4 ॥

छत्रीभूतं त्रिजगतो भवसंतापनाशकम् ।
छायाभूतं तदेवास्ति ब्रह्मांडानां तु सत्तम ॥ 5 ॥

बहुयोजनविस्तीर्णो गंभीरस्तावदेव हि ।
मणिद्वीपस्य परितो वर्तते तु सुधोदधिः ॥ 6 ॥

मरुत्संघट्टनोत्कीर्णतरंग शतसंकुलः ।
रत्नाच्छवालुकायुक्तो झषशंखसमाकुलः ॥ 7 ॥

वीचिसंघर्षसंजातलहरीकणशीतलः ।
नानाध्वजसमायुक्ता नानापोतगतागतैः ॥ 8 ॥

विराजमानः परितस्तीररत्नद्रुमो महान् ।
तदुत्तरमयोधातुनिर्मितो गगने ततः ॥ 9 ॥

सप्तयोजनविस्तीर्णः प्राकारो वर्तते महान् ।
नानाशस्त्रप्रहरणा नानायुद्धविशारदाः ॥ 10 ॥

रक्षका निवसंत्यत्र मोदमानाः समंततः ।
चतुर्द्वारसमायुक्तो द्वारपालशतान्वितः ॥ 11 ॥

नानागणैः परिवृतो देवीभक्तियुतैर्नृप ।
दर्शनार्थं समायांति ये देवा जगदीशितुः ॥ 12 ॥

तेषां गणा वसंत्यत्र वाहनानि च तत्र हि ।
विमानशतसंघर्षघंटास्वनसमाकुलः ॥ 13 ॥

हयहेषाखुराघातबधिरीकृतदिंमुखः ।
गणैः किलकिलारावैर्वेत्रहस्तैश्च ताडिताः ॥ 14 ॥

सेवका देवसंगानां भ्राजंते तत्र भूमिप ।
तस्मिंकोलाहले राजन्नशब्दः केनचित्क्वचित् ॥ 15 ॥

कस्यचिच्छ्रूयतेऽत्यंतं नानाध्वनिसमाकुले ।
पदे पदे मिष्टवारिपरिपूर्णसरान्सि च ॥ 16 ॥

वाटिका विविधा राजन् रत्नद्रुमविराजिताः ।
तदुत्तरं महासारधातुनिर्मितमंडलः ॥ 17 ॥

सालोऽपरो महानस्ति गगनस्पर्शि यच्छिरः ।
तेजसा स्याच्छतगुणः पूर्वसालादयं परः ॥ 18 ॥

गोपुरद्वारसहितो बहुवृक्षसमन्वितः ।
या वृक्षजातयः संति सर्वास्तास्तत्र संति च ॥ 19 ॥

निरंतरं पुष्पयुताः सदा फलसमन्विताः ।
नवपल्लवसंयुक्ताः परसौरभसंकुलाः ॥ 20 ॥

पनसा बकुला लोध्राः कर्णिकाराश्च शिंशपाः ।
देवदारुकांचनारा आम्राश्चैव सुमेरवः ॥ 21 ॥

लिकुचा हिंगुलाश्चैला लवंगाः कट्फलास्तथा ।
पाटला मुचुकुंदाश्च फलिन्यो जघनेफलाः ॥ 22 ॥

तालास्तमालाः सालाश्च कंकोला नागभद्रकाः ।
पुन्नागाः पीलवः साल्वका वै कर्पूरशाखिनः ॥ 23 ॥

अश्वकर्णा हस्तिकर्णास्तालपर्णाश्च दाडिमाः ।
गणिका बंधुजीवाश्च जंबीराश्च कुरंडकाः ॥ 24 ॥

चांपेया बंधुजीवाश्च तथा वै कनकद्रुमाः ।
कालागुरुद्रुमाश्चैव तथा चंदनपादपाः ॥ 25 ॥

खर्जूरा यूथिकास्तालपर्ण्यश्चैव तथेक्षवः ।
क्षीरवृक्षाश्च खदिराश्चिंचाभल्लातकास्तथा ॥ 26 ॥

रुचकाः कुटजा वृक्षा बिल्ववृक्षास्तथैव च ।
तुलसीनां वनान्येवं मल्लिकानां तथैव च ॥ 27 ॥

इत्यादितरुजातीनां वनान्युपवनानि च ।
नानावापीशतैर्युक्तान्येवं संति धराधिप ॥ 28 ॥

कोकिलारावसंयुक्ता गुन्जद्भ्रमरभूषिताः ।
निर्यासस्राविणः सर्वे स्निग्धच्छायास्तरूत्तमाः ॥ 29 ॥

नानाऋतुभवा वृक्षा नानापक्षिसमाकुलाः ।
नानारसस्राविणीभिर्नदीभिरतिशोभिताः ॥ 30 ॥

पारावतशुकव्रातसारिकापक्षमारुतैः ।
हंसपक्षसमुद्भूत वातव्रातैश्चलद्द्रुमम् ॥ 31 ॥

सुगंधग्राहिपवनपूरितं तद्वनोत्तमम् ।
सहितं हरिणीयूथैर्धावमानैरितस्ततः ॥ 32 ॥

नृत्यद्बर्हिकदंबस्य केकारावैः सुखप्रदैः ।
नादितं तद्वनं दिव्यं मधुस्रावि समंततः ॥ 33 ॥

कांस्यसालादुत्तरे तु ताम्रसालः प्रकीर्तितः ।
चतुरस्रसमाकार उन्नत्या सप्तयोजनः ॥ 34 ॥

द्वयोस्तु सालयोर्मध्ये संप्रोक्ता कल्पवाटिका ।
येषां तरूणां पुष्पाणि कांचनाभानि भूमिप ॥ 35 ॥

पत्राणि कांचनाभानि रत्नबीजफलानि च ।
दशयोजनगंधो हि प्रसर्पति समंततः ॥ 36 ॥

तद्वनं रक्षितं राजन्वसंतेनर्तुनानिशम् ।
पुष्पसिंहासनासीनः पुष्पच्छत्रविराजितः ॥ 37 ॥

पुष्पभूषाभूषितश्च पुष्पासवविघूर्णितः ।
मधुश्रीर्माधवश्रीश्च द्वे भार्ये तस्य सम्मते ॥ 38 ॥

क्रीडतः स्मेरवदने सुमस्तबककंदुकैः ।
अतीव रम्यं विपिनं मधुस्रावि समंततः ॥ 39 ॥

दशयोजनपर्यंतं कुसुमामोदवायुना ।
पूरितं दिव्यगंधर्वैः सांगनैर्गानलोलुपैः ॥ 40 ॥

शोभितं तद्वनं दिव्यं मत्तकोकिलनादितम् ।
वसंतलक्ष्मीसंयुक्तं कामिकामप्रवर्धनम् ॥ 41 ॥

ताम्रसालादुत्तरत्र सीससालः प्रकीर्तितः ।
समुच्छ्रायः स्मृतोऽप्यस्य सप्तयोजनसंख्यया ॥ 42 ॥

संतानवाटिकामध्ये सालयोस्तु द्वयोर्नृप ।
दशयोजनगंधस्तु प्रसूनानां समंततः ॥ 43 ॥

हिरण्याभानि कुसुमान्युत्फुल्लानि निरंतरम् ।
अमृतद्रवसंयुक्तफलानि मधुराणि च ॥ 44 ॥

ग्रीष्मर्तुर्नायकस्तस्या वाटिकाया नृपोत्तम ।
शुक्रश्रीश्च शुचिश्रीश्च द्वे भार्ये तस्य सम्मते ॥ 45 ॥

संतापत्रस्तलोकास्तु वृक्षमूलेषु संस्थिताः ।
नानासिद्धैः परिवृतो नानादेवैः समन्वितः ॥ 46 ॥

विलासिनीनां बृंदैस्तु चंदनद्रवपंकिलैः ।
पुष्पमालाभूषितैस्तु तालवृंतकरांबुजैः ॥ 47 ॥

[ पाठभेदः- प्राकारः ]
प्रकारः शोभितो एजच्छीतलांबुनिषेविभिः ।
सीससालादुत्तरत्राप्यारकूटमयः शुभः ॥ 48 ॥

प्राकारो वर्तते राजन्मुनियोजनदैर्घ्यवान् ।
हरिचंदनवृक्षाणां वाटी मध्ये तयोः स्मृता ॥ 49 ॥

सालयोरधिनाथस्तु वर्षर्तुर्मेघवाहनः ।
विद्युत्पिंगलनेत्रश्च जीमूतकवचः स्मृतः ॥ 50 ॥

वज्रनिर्घोषमुखरश्चेंद्रधन्वा समंततः ।
सहस्रशो वारिधारा मुंचन्नास्ते गणावृतः ॥ 51 ॥

नभः श्रीश्च नभस्यश्रीः स्वरस्या रस्यमालिनी ।
अंबा दुला निरत्निश्चाभ्रमंती मेघयंतिका ॥ 52 ॥

वर्षयंती चिबुणिका वारिधारा च सम्मताः ।
वर्षर्तोर्द्वादश प्रोक्ताः शक्तयो मदविह्वलाः ॥ 53 ॥

नवपल्लववृक्षाश्च नवीनलतिकान्विताः ।
हरितानि तृणान्येव वेष्टिता यैर्धराऽखिला ॥ 54 ॥

नदीनदप्रवाहाश्च प्रवहंति च वेगतः ।
सरांसि कलुषांबूनि रागिचित्तसमानि च ॥ 55 ॥

वसंति देवाः सिद्धाश्च ये देवीकर्मकारिणः ।
वापीकूपतडागाश्च ये देव्यर्थं समर्पिताः ॥ 56 ॥

ते गणा निवसंत्यत्र सविलासाश्च सांगनाः ।
आरकूटमयादग्रे सप्तयोजनदैर्घ्यवान् ॥ 57 ॥

पंचलोहात्मकः सालो मध्ये मंदारवाटिका ।
नानापुष्पलताकीर्णा नानापल्लवशोभिता ॥ 58 ॥

अधिष्ठाताऽत्र संप्रोक्तः शरदृतुरनामयः ।
इषलक्ष्मीरूर्जलक्ष्मीर्द्वे भार्ये तस्य सम्मते ॥ 59 ॥

नानासिद्धा वसंत्यत्र सांगनाः सपरिच्छदाः ।
पंचलोहमयादग्रे सप्तयोजनदैर्घ्यवान् ॥ 60 ॥

दीप्यमानो महाशृंगैर्वर्तते रौप्यसालकः ।
पारिजाताटवीमध्ये प्रसूनस्तबकान्विता ॥ 61 ॥

दशयोजनगंधीनि कुसुमानि समंततः ।
मोदयंति गणान्सर्वान्ये देवीकर्मकारिणः ॥ 62 ॥

तत्राधिनाथः संप्रोक्तो हेमंतर्तुर्महोज्ज्वलः ।
सगणः सायुधः सर्वान् रागिणो रंजयन्नपः ॥ 63 ॥

सहश्रीश्च सहस्यश्रीर्द्वे भार्ये तस्य सम्मते ।
वसंति तत्र सिद्धाश्च ये देवीव्रतकारिणः ॥ 64 ॥

रौप्यसालमयादग्रे सप्तयोजनदैर्घ्यवान् ।
सौवर्णसालः संप्रोक्तस्तप्तहाटककल्पितः ॥ 65 ॥

मध्ये कदंबवाटी तु पुष्पपल्लवशोभिता ।
कदंबमदिराधाराः प्रवर्तंते सहस्रशः ॥ 66 ॥

याभिर्निपीतपीताभिर्निजानंदोऽनुभूयते ।
तत्राधिनाथः संप्रोक्तः शैशिरर्तुर्महोदयः ॥ 67 ॥

तपःश्रीश्च तपस्यश्रीर्द्वे भार्ये तस्य सम्मते ।
मोदमानः सहैताभ्यां वर्तते शिशिराकृतिः ॥ 68 ॥

नानाविलाससंयुक्तो नानागणसमावृतः ।
निवसंति महासिद्धा ये देवीदानकारिणः ॥ 69 ॥

नानाभोगसमुत्पन्नमहानंदसमन्विताः ।
सांगनाः परिवारैस्तु संघशः परिवारिताः ॥ 70 ॥

स्वर्णसालमयादग्रे मुनियोजनदैर्घ्यवान् ।
पुष्परागमयः सालः कुंकुमारुणविग्रहः ॥ 71 ॥

पुष्परागमयी भूमिर्वनान्युपवनानि च ।
रत्नवृक्षालवालाश्च पुष्परागमयाः स्मृताः ॥ 72 ॥

प्राकारो यस्य रत्नस्य तद्रत्नरचिता द्रुमाः ।
वनभूः पक्षिनश्चैव रत्नवर्णजलानि च ॥ 73 ॥

मंडपा मंडपस्तंभाः सरान्सि कमलानि च ।
प्राकारे तत्र यद्यत्स्यात्तत्सर्वं तत्समं भवेत् ॥ 74 ॥

परिभाषेयमुद्दिष्टा रत्नसालादिषु प्रभो ।
तेजसा स्याल्लक्षगुणः पूर्वसालात्परो नृप ॥ 75 ॥

दिक्पाला निवसंत्यत्र प्रतिब्रह्मान्डवर्तिनाम् ।
दिक्पालानां समष्ट्यात्मरूपाः स्फूर्जद्वरायुधाः ॥ 76 ॥

पूर्वाशायां समुत्तुंगशृंगा पूरमरावती ।
नानोपवनसंयुक्ता महेंद्रस्तत्र राजते ॥ 77 ॥

स्वर्गशोभा च या स्वर्गे यावती स्यात्ततोऽधिका ।
समष्टिशतनेत्रस्य सहस्रगुणतः स्मृता ॥ 78 ॥

ऐरावतसमारूढो वज्रहस्तः प्रतापवान् ।
देवसेनापरिवृतो राजतेऽत्र शतक्रतुः ॥ 79 ॥

देवांगनागणयुता शची तत्र विराजते ।
वह्निकोणे वह्निपुरी वह्निपूः सदृशी नृप ॥ 80 ॥

स्वाहास्वधासमायुक्तो वह्निस्तत्र विराजते ।
निजवाहनभूषाढ्यो निजदेवगणैर्वृतः ॥ 81 ॥

याम्याशायां यमपुरी तत्र दंडधरो महान् ।
स्वभटैर्वेष्टितो राजन् चित्रगुप्तपुरोगमैः ॥ 82 ॥

निजशक्तियुतो भास्वत्तनयोऽस्ति यमो महान् ।
नैरृत्यां दिशि राक्षस्यां राक्षसैः परिवारितः ॥ 83 ॥

खड्गधारी स्फुरन्नास्ते निरृतिर्निजशक्तियुक् ।
वारुण्यां वरुणो राजा पाशधारी प्रतापवान् ॥ 84 ॥

महाझशसमारूढो वारुणीमधुविह्वलः ।
निजशक्तिसमायुक्तो निजयादोगणान्वितः ॥ 85 ॥

समास्ते वारुणे लोके वरुणानीरताकुलः ।
वायुकोणे वायुलोको वायुस्तत्राधितिष्ठति ॥ 86 ॥

वायुसाधनसंसिद्धयोगिभिः परिवारितः ।
ध्वजहस्तो विशालाक्षो मृगवाहनसंस्थितः ॥ 87 ॥

मरुद्गणैः परिवृतो निजशक्तिसमन्वितः ।
उत्तरस्यां दिशि महान्यक्षलोकोऽस्ति भूमिप ॥ 88 ॥

यक्षाधिराजस्तत्राऽऽस्ते वृद्धिऋद्ध्यादिशक्तिभिः ।
नवभिर्निधिभिर्युक्तस्तुंदिलो धननायकः ॥ 89 ॥

मणिभद्रः पूर्णभद्रो मणिमान्मणिकंधरः ।
मणिभूषो मणिस्रग्वी मणिकार्मुकधारकः ॥ 90 ॥

इत्यादियक्षसेनानीसहितो निजशक्तियुक् ।
ईशानकोणे संप्रोक्तो रुद्रलोको महत्तरः ॥ 91 ॥

अनर्घ्यरत्नखचितो यत्र रुद्रोऽधिदैवतम् ।
मन्युमांदीप्तनयनो बद्धपृष्ठमहेषुधिः ॥ 92 ॥

स्फूर्जद्धनुर्वामहस्तोऽधिज्यधन्वभिरावृतः ।
स्वसमानैरसंख्यातरुद्रैः शूलवरायुधैः ॥ 93 ॥

विकृतास्यैः करालास्यैर्वमद्वह्निभिरास्यतः ।
दशहस्तैः शतकरैः सहस्रभुजसंयुतैः ॥ 94 ॥

दशपादैर्दशग्रीवैस्त्रिनेत्रैरुग्रमूर्तिभिः ।
अंतरिक्षचरा ये च ये च भूमिचराः स्मृताः ॥ 95 ॥

रुद्राध्याये स्मृता रुद्रास्तैः सर्वैश्च समावृतः ।
रुद्राणीकोटिसहितो भद्रकाल्यादिमातृभिः ॥ 96 ॥

नानाशक्तिसमाविष्टडामर्यादिगणावृतः ।
वीरभद्रादिसहितो रुद्रो राजन्विराजते ॥ 97 ॥

मुंडमालाधरो नागवलयो नागकंधरः ।
व्याघ्रचर्मपरीधानो गजचर्मोत्तरीयकः ॥ 98 ॥

चिताभस्मांगलिप्तांगः प्रमथादिगणावृतः ।
निनदड्डमरुध्वानैर्बधिरीकृतदिंमुखः ॥ 99 ॥

अट्टहासास्फोटशब्दैः संत्रासितनभस्तलः ।
भूतसंघसमाविष्टो भूतावासो महेश्वरः ॥ 100 ॥

ईशानदिक्पतिः सोऽयं नाम्ना चेशान एव च ॥ 101 ॥

इति श्रीदेवीभागवते महापुराणे द्वादशस्कंधे मणिद्वीपवर्णनं नाम दशमोऽध्यायः ॥

सुने मणिद्वीप वर्णन – 1 | Listen Manidweepa Varnanam-1

#1 మణిద్వీపవర్ణన నేర్చుకుందాం| Learn Manidweepa varnana #1 w/ Lalitha & Hema Nanduri | Rojukoslokam

मणिद्वीप वर्णन – 1 के लाभ | Benefits of Manidweepa Varnanam-1

  1. मणिद्वीप स्वर्ग के एक पौराणिक द्वीप के रूप में जाना जाता है।
  2. यह द्वीप चार मुखों वाला द्वीप है और प्रशांत महासागर के मध्य में स्थित है।
  3. मणिद्वीप की सीमाएं मणिमय परिपतल के समान होती हैं और इसकी आयताकार और उच्चतम चौड़ाई करीब 800 मील होती है।
  4. इस द्वीप में विभिन्न प्रकार की मणियाँ होती हैं और यहां के पेड़-पौधों में रत्नों से बनी शाखाएं और मणियों से युक्त फूल होते हैं।
  5. मणिद्वीप में अर्बुदद्वीप नामक चार मुखों वाला पहाड़ी राज्य स्थित है, जिसमें प्रत्येक मुख अपने-अपने राज्यों का संग्रह करता है।

Leave a Comment