श्री राम कर्णामृतम् | Shri Ram Kanrnamratam

राम कर्णामृतम राम की स्तुति करते हुए 178 छंदों की एक श्रृंखला है | बोधेंद्रल ने इसकी रचना की थी। अन्य हिन्दू स्तोत्र मंगला स्लोकम पर समाप्त होते है, यह श्रंखला विपरीत है या स्तोत्र मंगला स्लोकम से शुरू हुई है। राम कर्णामृतम तमिलनाडू में अत्यधिक लोकप्रिय है।

श्री राम कर्णामृतम् | Shri Ram Kanrnamratam

मंगलश्लोकाः
मंगलं भगवान्विष्णुर्मंगलं मधुसूदनः ।
मंगलं पुंडरीकाक्षो मंगलं गरुडध्वजः ॥ 1

मंगलं कोसलेंद्राय महनीयगुणाब्धये ।
चक्रवर्तितनूजाय सार्वभौमाय मंगलम् ॥ 2

वेदवेदांतवेद्याय मेघश्यामलमूर्तये ।
पुंसां मोहनरूपाय पुण्यश्लोकाय मंगलम् ॥ 3

विश्वामित्रांतरंगाय मिथिलानगरीपतेः ।
भाग्यानां परिपाकाय भव्यरूपाय मंगलम् ॥ 4

पितृभक्ताय सततं भ्रातृभिः सह सीतया ।
नंदिताखिललोकाय रामचंद्राय मंगलम् ॥ 5

त्यक्तसाकेतवासाय चित्रकूटविहारिणे ।
सेव्याय सर्वयमिनां धीरोदात्ताय मंगलम् ॥ 6

सौमित्रिणा च जानक्या चापबाणासिधारिणा ।
संसेव्याय सदा भक्त्या सानुजायास्तु मंगलम् ॥ 7

दंडकारण्यवासाय खंडितामरशत्रवे ।
गृध्रराजाय भक्ताय मुक्तिदायास्तु मंगलम् ॥ 8

सादरं शबरीदत्तफलमूलाभिलाषिणे ।
सौलभ्यपरिपूर्णाय सत्त्वोद्युक्ताय मंगलम् ॥ 9

हनूमत्समवेताय हरीशाभीष्टदायिने ।
वालिप्रमथनायास्तु महाधीराय मंगलम् ॥ 10

श्रीमते रघुवीराय सेतुलंघितसिंधवे ।
जितराक्षसराजाय रणधीराय मंगलम् ॥ 11

आसाद्य नगरीं दिव्यामभिषिक्ताय सीतया ।
राजाधिराजराजाय रामभद्राय मंगलम् ॥ 12

विभीषणकृते प्रीत्या विश्वाभीष्टप्रदायिने ।
जानकीप्राणनाथाय सदा रामाय मंगलम् ॥ 13

—–

श्रीरामं त्रिजगद्गुरुं सुरवरं सीतामनोनायकं
श्यामांगं शशिकोटिपूर्णवदनं चंचत्कलाकौस्तुभम् ।
सौम्यं सत्यगुणोत्तमं सुसरयूतीरे वसंतं प्रभुं
त्रातारं सकलार्थसिद्धिसहितं वंदे रघूणां पतिम् ॥ 14

श्रीराघवं दशरथात्मजमप्रमेयं
सीतापतिं रघुवरान्वयरत्नदीपम् ।
आजानुबाहुमरविंददलायताक्षं
रामं निशाचरविनाशकरं नमामि ॥ 15

श्रीरामचंद्र करुणाकर राघवेंद्र
राजेंद्रचंद्र रघुवंशसमुद्रचंद्र ।
सुग्रीवनेत्रयुगलोत्पल-पूर्णचंद्र
सीतामनःकुमुदचंद्र नमो नमस्ते ॥ 16

सीतामनोमानसराजहंस
संसारसंतापहर क्षमावन् ।
श्रीराम दैत्यांतक शांतरूप
श्रीतारकब्रह्म नमो नमस्ते ॥ 17

विष्णो राघव वासुदेव नृहरे देवौघचूडामणे ।
संसारार्णवकर्णधारक हरे कृष्णाय तुभ्यं नमः ॥ 18

सुग्रीवादिसमस्तवानरवरैस्संसेव्यमानं सदा ।
विश्वामित्रपराशरादिमुनिभिस्संस्तूयमानं भजे ॥ 19

रामं चंदनशीतलं क्षितिसुतामोहाकरं श्रीकरं
वैदेहीनयनारविंदमिहिरं संपूर्णचंद्राननम् ।
राजानं करुणासमेतनयनं सीतामनोनंदनं
सीतादर्पणचारुगंडललितं वंदे सदा राघवम् ॥ 20

जानाति राम तव नामरुचिं महेशो
जानाति गौतमसती चरणप्रभावम् ।
जानाति दोर्बलपराक्रममीशचापो
जानात्यमोघपटुबाणगतिं पयोधिः ॥ 21

माता रामो मत्पिता रामचंद्रो
भ्राता रामो मत्सखा राघवेशः ।
सर्वस्वं मे रामचंद्रो दायालु-
र्नान्यं दैवं नैव जाने न जाने ॥ 22

विमलकमलनेत्रं विस्फुरन्नीलगात्रं
तपनकुलपवित्रं दानवध्वंतमित्रम् ।
भुवनशुभचरित्रं भूमिपुत्रीकलत्रं
दशरथवरपुत्रं नौमि रामाख्यमित्रम् ॥ 23

मार्गे मार्गे शाखिनां रत्नवेदी
वेद्यां वेद्यां किन्नरीबृंदगीतम् ।
गीते गीते मंजुलालापगोष्ठी
गोष्ठ्यां गोष्ठ्यां त्वत्कथा रामचंद्र ॥ 24

वृक्षे वृक्षे वीक्षिताः पक्षिसंघाः
संघे संघे मंजुलामोदवाक्यम् ।
वाक्ये वाक्ये मंजुलालापगोष्ठी
गोष्ठ्यां गोष्ठ्यां त्वत्कथा रामचंद्र ॥ 25

दुरिततिमिरचंद्रो दुष्टकंजातचंद्रः
सुरकुवलयचंद्रस्सूर्यवंशाब्धिचंद्रः ।
स्वजननिवहचंद्रश्शत्रुराजीवचंद्रः
प्रणतकुमुदचंद्रः पातु मां रामचंद्रः ॥ 26

कल्याणदं कौशिकयज्ञपालं
कलानिधिं कांचनशैलधीरम् ।
कंजातनेत्रं करुणासमुद्रं
काकुत्स्थरामं कलयामि चित्ते ॥ 27

राजीवायतलोचनं रघुवरं नीलोत्पलश्यामलं
मंदारांचितमंडपे सुललिते सौवर्णके पुष्पके ।
आस्थाने नवरत्नराजिखचिते सिंहासने संस्थितं
सीतालक्ष्मणलोकपालसहितं वंदे मुनींद्रास्पदम् ॥ 28

ध्याये रामं सुधांशुं नतसकलभवारण्यतापप्रहारम् ।
श्यामं शांतं सुरेंद्रं सुरमुनिविनुतं कोटिसूर्यप्रकाशम् ।
सीतासौमित्रिसेव्यं सुरनरसुगमं दिव्यसिंहासनस्थम् ।
सायाह्ने रामचंद्रं स्मितरुचिरमुखं सर्वदा मे प्रसन्नम् ॥ 29

इंद्रनीलमणिसन्निभदेहं
वंदनीयमसकृन्मुनिबृंदैः ।
लंबमानतुलसीवनमालं
चिंतयामि सततं रघुवीरम् ॥ 30

संपूर्णचंद्रवदनं सरसीरुहाक्षं
माणिक्यकुंडलधरं मुकुटाभिरामम् ।
चांपेयगौरवसनं शरचापहस्तं
श्रीरामचंद्रमनिशं मनसा स्मरामि ॥ 31

मातुः पार्श्वे चरंतं मणिमयशयने मंजुभूषांचितांगम् ।
मंदं मंदं पिबंतं मुकुलितनयनं स्तन्यमन्यस्तनाग्रम् ।
अंगुल्याग्रैः स्पृशंतं सुखपरवशया सस्मितालिंगितांगम् ।
गाढं गाढं जनन्या कलयतु हृदयं मामकं रामबालम् ॥ 32

रामाभिरामं नयनाभिरामं
वाचाभिरामं वदनाभिरामम् ।
सर्वाभिरामं च सदाभिरामं
वंदे सदा दाशरथिं च रामम् ॥ 33

राशब्दोच्चारमात्रेण मुखान्निर्याति पातकाः ।
पुनः प्रवेशभीत्या च मकारस्तु कवाटवत् ॥ 34

अनर्घमाणिक्यविराजमान-
श्रीपादुकालंकृतशोभनाभ्याम् ।
अशेषबृंदारकवंदिताभ्यां
नमो नमो रामपदांबुजाभ्याम् ॥ 35

चलत्कनककुंडलोल्लसितदिव्यगंडस्थलं
चराचरजगन्मयं चरणपद्मगंगाश्रयम् ।
चतुर्विधफलप्रदं चरमपीठमध्यस्थितं
चिदंशमखिलास्पदं दशरथात्मजं चिंतये ॥ 36

सनंदनमुनिप्रियं सकलवर्णवेदात्मकं
समस्तनिगमागमस्फुरिततत्त्वसिंहासनम् ।
सहस्रनयनाब्जजाद्यमरबृंदसंसेवितं
समष्टिपुरवल्लभं दशरथात्मजं चिंतये ॥ 37

जाग्रत्स्वप्नसुषुप्ति-कालविलसत्तत्त्वात्मचिन्मात्रकं
चैतन्यात्मकमाधिपापरहितं भूम्यादितन्मात्रकम् ।
शांभव्यादिसमस्तयोगकुलकं सांख्यादितत्त्वात्परं
शब्दावाच्यमहं नमामि सततं व्युत्पत्तिनाशात्परम् ॥ 38

इक्ष्वाकुवंशार्णवजातरत्नं
सीतांगनायौवनभाग्यरत्नम् ।
वैकुंठरत्नं मम भाग्यरत्नं
श्रीरामरत्नं शिरसा नमामि ॥ 39

इक्ष्वाकुनंदनं सुग्रीवपूजितं
त्रैलोक्यरक्षकं सत्यसंधं सदा ।
राघवं रघुपतिं राजीवलोचनं
रामचंद्रं भजे राघवेशं भजे ॥ 40

भक्तप्रियं भक्तसमाधिगम्यं
चिंताहरं चिंतितकामधेनुम् ।
सूर्येंदुकोटिद्युतिभास्वरं तं
रामं भजे राघवरामचंद्रम् ॥ 41

श्रीरामं जनकक्षितीश्वरसुतावक्त्रांबुजाहारिणं
श्रीमद्भानुकुलाब्धिकौस्तुभमणिं श्रीरत्नवक्षस्स्थलम् ।
श्रीकंठाद्यमरौघरत्नमकुटालंकारपादांबुजं
श्रीवत्सोज्ज्वलमिंद्रनीलसदृशं श्रीरामचंद्रं भजे ॥ 42

रामचंद्र चरिताकथामृतं
लक्ष्मणाग्रजगुणानुकीर्तनम् ।
राघवेश तव पादसेवनं
संभवंतु मम जन्मजन्मनि ॥ 43

अज्ञानसंभव-भवांबुधिबाडबाग्नि-
रव्यक्ततत्त्वनिकरप्रणवाधिरूढः ।
सीतासमेतमनुजेन हृदंतराले
प्राणप्रयाणसमये मम सन्निधत्ते ॥ 44

रामो मत्कुलदैवतं सकरुणं रामं भजे सादरं
रामेणाखिलघोरपापनिहती रामाय तस्मै नमः ।
रामान्नास्ति जगत्रयैकसुलभो रामस्य दासोऽस्म्यहं
रामे प्रीतिरतीव मे कुलगुरो श्रीराम रक्षस्व माम् ॥ 45

वैदेहीसहितं सुरद्रुमतले हैमे महामंटपे ।
मध्येपुष्पकमासने मणिमये वीरासने संस्थितम् ।
अग्रे वाचयति प्रभंजनसुते तत्त्वं मुनिभ्यः परम् ।
व्याख्यांतं भरतादिभिः परिवृतं रामं भजे श्यामलम् ॥ 46

वामे भूमिसुता पुरस्तु हनुमान्पश्चात्सुमित्रासुत-
श्शत्रुघ्नो भरतश्च पार्श्वदलयोर्वाय्वादिकोणेष्वपि ।
सुग्रीवश्च विभीषणश्च युवराट् तारासुतो जांबवान्
मध्ये नीलसरोजकोमलरुचिं रामं भजे श्यामलम् ॥ 47

केयूरांगदकंकणैर्मणिगणैर्वैरोचमानं सदा
राकापर्वणिचंद्रकोटिसदृशं छत्रेण वैराजितम् ।
हेमस्तंभसहस्रषोडशयुते मध्ये महामंडपे
देवेशं भरतादिभिः परिवृतं रामं भजे श्यामलम् ॥ 48

साकेते शरदिंदुकुंदधवले सौघे महामंटपे ।
पर्यस्तागरुधूपधूमपटले कर्पूरदीपोज्ज्वले ।
सुग्रीवांगदवायुपुत्रसहितं सौमित्रिणा सेवितं
लीलामानुषविग्रहं रघुपतिं रामं भजे श्यामलम् ॥ 49

शांतं शारदचंद्रकोटिसदृशं चंद्राभिरामाननं
चंद्रार्काग्निविकासिकुंडलधरं चंद्रावतंसस्तुतम् ।
वीणापुस्तकसाक्षसूत्रविलसद्व्याख्यानमुद्राकरं
देवेशं भरतादिभिः परिवृतं रामं भजे श्यामलम् ॥ 50

रामं राक्षसमर्दनं रघुपतिं शक्रारिविध्वंसिनं
सुग्रीवेप्सितराज्यदं सुरपतेः पुत्रांतकं शार्‍ंगिणम् ।
भक्तानामभयप्रदं भयहरं पापौघविध्वंसिनं
सीतासेवितपादपद्मयुगलं रामं भजे श्यामलम् ॥ 51

कंदर्पायुतकोटिकोटितुलितं कालांबुदश्यामलं
कंबुग्रीवमुदारकौस्तुभधरं कर्णावतंसोत्पलम् ।
कस्तूरीतिलकोज्ज्वलं स्मितमुखं चिन्मुद्रयालंकृतं
सीतालक्ष्मणवायुपुत्रसहितं सिंहासनस्थं भजे ॥ 52

साकेते नवरत्नपंक्तिखचिते चित्रध्वजालंकृते
वासे स्वर्णमये दलाष्टललिते पद्मे विमानोत्तमे ।
आसीनं भरतादिसोदरजनैः शाखामृगैः किन्नरैः
दिक्पालैर्मुनिपुंगवैर्नृपगणैस्संसेव्यमानं भजे ॥ 53

कस्तूरीघनसारकुंकुमलसच्छ्रीचंदनालंकृतं
कंदर्पाधिकसुंदरं घननिभं काकुत्स्थवंशध्वजम् ।
कल्याणांभरवेष्टितं कमलया युक्तं कलावल्लभं
कल्याणाचलकार्मुकप्रियसखं कल्याणरामं भजे ॥ 54

मुक्तेर्मूलं मुनिवरहृदानंदकंदं मुकुंदं
कूटस्थाख्यं सकलवरदं सर्वचैतन्यरूपम् ।
नादातीतं कमलनिलयं नादनादांततत्त्वं
नादातीतं प्रकृतिरहितं रामचंद्रं भजेऽहम् ॥ 55

ताराकारं निखिलनिलयं तत्त्वमस्यादिलक्ष्यं
शब्दावाच्यं त्रिगुणरहितं व्योममंगुष्ठमात्रम् ।
निर्वाणाख्यं सगुणमगुणव्योमरंध्रांतरस्थं
सौषुम्नांतः प्रणवसहितं रामचंद्रं भजेऽहम् ॥ 56

निजानंदाकारं निगमतुरगाराधितपदं
परब्रह्मानंदं परमपदगं पापहरणम् ।
कृपापारावारं परमपुरुषं पद्मनिलयं
भजे रामं श्यामं प्रकृतिरहितं निर्गुणमहम् ॥ 57

साकेते नगरे समस्तमहिमाधारे जगन्मोहने
रत्नस्तंभसहस्रमंटपमहासिंहासने सांबुजे ।
विश्वामित्रवसिष्ठगौतमशुकव्यासादिभिर्मौनिभिः
ध्येयं लक्ष्मणलोकपालसहितं सीतासमेतं भजे ॥ 58

रामं श्यामाभिरामं रविशशिनयनं कोटिसूर्यप्रकाशं
दिव्यं दिव्यास्त्रपाणिं शरमुखशरधिं चारुकोडंडहस्तम् ।
कालं कालाग्निरुद्रं रिपुकुलदहनं विघ्नविच्छेददक्षं
भीमं भीमाट्टहासं सकलभयहरं रामचंद्रं भजेऽहम् ॥ 59

श्रीरामं भुवनैकसुंदरतनुं धाराधरश्यामलं
राजीवायतलोचनं रघुवरं राकेंदुबिंबाननम् ।
कोदंडादिनिजायुधाश्रितभुजैर्भ्रांतं विदेहात्मजा-
धीशं भक्तजनावनं रघुवरं श्रीरामचंद्रं भजे ॥ 60

श्रीवत्सांकमुदारकौस्तुभलसत्पीतांबरालंकृतं
नानारत्नविराजमानमकुटं नीलांबुदश्यामलम् ।
कस्तूरीघनसारचर्चिततनुं मंदारमालाधरं
कंदर्पायुतसुंदरं रघुपतिं सीतासमेतं भजे ॥ 61

सदानंददेवे सहस्रारपद्मे
गलच्चंद्रपीयूषधारामृतांते ।
स्थितं राममूर्तिं निषेवे निषेवे-
ऽन्यदैवं न सेवे न सेवे न सेवे ॥ 62

सुधाभासितद्वीपमध्ये विमाने
सुपर्वालिवृक्षोज्ज्वले शेषतल्पे ।
निषण्णं रमांकं निषेवे निषेवे-
ऽन्यदैवं न सेवे न सेवे न सेवे ॥ 63

चिदंशं समानंदमानंदकंदं
सुषुम्नाख्यरंध्रांतराले च हंसम् ।
सचक्रं सशंखं सपीतांबरांकं
परंचान्यदैवं न जाने न जाने ॥ 64

चतुर्वेदकूटोल्लसत्कारणाख्यं
स्फुरद्दिव्यवैमानिके भोगितल्पे ।
परंधाममूर्तिं निषण्णं निषेवे
निषेवेऽन्यदैवं न सेवे न सेवे ॥ 65

सिंहासनस्थं सुरसेवितव्यं
रत्नांकितालंकृतपादपद्मम् ।
सीतासमेतं शशिसूर्यनेत्रं
रामं भजे राघव रामचंद्रम् ॥ 66

रामं पुराणपुरुषं रमणीयवेषं
राजाधिराजमकुटार्चितपादपीठम् ।
सीतापतिं सुनयनं जगदेकवीरं
श्रीरामचंद्रमनिशं कलयामि चित्ते ॥ 67

परानंदवस्तुस्वरूपादिसाक्षिं
परब्रह्मगम्यं परंज्योतिमूर्तिम् ।
पराशक्तिमित्राऽप्रियाराधितांघ्रिं
परंधामरूपं भजे रामचंद्रम् ॥ 68

मंदस्मितं कुंडलगंडभागं
पीतांबरं भूषणभूषितांगम् ।
नीलोत्पलांगं भुवनैकमित्रं
रामं भजे राघव रामचंद्रम् ॥ 69

अचिंत्यमव्यक्तमनंतरूप-
मद्वैतमानंदमनादिगम्यम् ।
पुण्यस्वरूपं पुरुषोत्तमाख्यं
रामं भजे राघव रामचंद्रम् ॥ 70

पद्मासनस्थं सुरसेवितव्यं
पद्मालयानंदकटाक्षवीक्ष्यम् ।
गंधर्वविद्याधरगीयमानं
रामं भजे राघव रामचंद्रम् ॥ 71

अनंतकीर्तिं वरदं प्रसन्नं
पद्मासनं सेवकपारिजातम् ।
राजाधिराजं रघुवीरकेतुं
रामं भजे राघव रामचंद्रम् ॥ 72

सुग्रीवमित्रं सुजनानुरूपं
लंकाहरं राक्षसवंशनाशम् ।
वेदाश्रयांगं विपुलायताक्षं
रामं भजे राघव रामचंद्रम् ॥ 73

सकृत्प्रणतरक्षायां साक्षी यस्य विभीषणः ।
सापराधप्रतीकारः स श्रीरामो गतिर्मम ॥ 74

फलमूलाशिनौ दांतौ तापसौ धर्मचारिणौ ।
रक्षःकुलविहंतारौ भ्रातरौ रामलक्ष्मणौ ॥ 75

तरुणौ रूपसंपन्नौ सुकुमारौ महाबलौ ।
पुंडरीक विशालाक्षौ चीरकृष्णाजिनांबरौ ॥ 76

कौसल्यानयनेंदुं दशरथमुखारविंदमार्तांडम् ।
सीतामानसहंसं रामं राजीवलोचनं वंदे ॥ 77

भर्जनं भवबीजानां मार्जनं सुखसंपदाम् ।
तर्जनं यमदूतानां रामरामेति कीर्तनम् ॥ 78

न जाने जानकी जाने राम त्वन्नामवैभवम् ।
सर्वेशो भगवान् शंभुर्वाल्मीकिर्वेत्ति वा नवा ॥ 79

करतलधृतचापं कालमेघस्वरूपं
सरसिजदलनेत्रं चारुहासं सुगात्रम् ।
विचिनुतवनवासं विक्रमोदग्रवेषं
प्रणमत रघुनाथं जानकीप्राणनाथम् ॥ 80

विद्युत्स्फुरन्मकरकुंडलदीप्तचारु-
गंडस्थलं मणिकिरीटविराजमानम् ।
पीतांबरं जलदनीलमुदारकांतिं
श्रीरामचंद्रमनिशं कलयामि चित्ते ॥ 81

रत्नोल्लसज्ज्वलितकुंडलगंडभागं
कस्तूरिकातिलकशोभितफालभागम् ।
कर्णांतदीर्घनयनं करुणाकटाक्षं
श्रीरामचंद्र मुखमात्मनि सन्निधत्तम् ॥ 82

वैदेहीसहितं च लक्ष्मणयुतं कैकेयिपुत्रान्वितं
सुग्रीवं च विभीषणानिलसुतौ नीलं नलं सांगदम् ।
विश्वामित्रवसिष्ठगौतमभरद्वाजादिकान् मानयन्
रामो मारुतिसेवितः स्मरतु मां साम्राज्यसिंहासने ॥ 83

सकलगुणनिधानं योगिभिस्स्तूयमानं
भजितसुरविमानं रक्षितेंद्रादिमानम् ।
महितवृषभयानं सीतया शोभमानं
स्मरतु हृदयभानुं ब्रह्मरामाभिरामम् ॥ 84

त्रिदशकुमुदचंद्रो दानवांभोजचंद्रो
दुरिततिमिरचंद्रो योगिनां ज्ञानचंद्रः ।
प्रणतनयनचंद्रो मैथिलीनेत्रचंद्रो
दशमुखरिपुचंद्रः पातु मां रामचंद्रः ॥ 85

यन्नामैव सहस्रनामसदृशं यन्नाम वेदैस्समं
यन्नामांकितवाक्य-मासुरबलस्त्रीगर्भविच्छेदनम् ।
यन्नाम श्वपचार्यभेदरहितं मुक्तिप्रदानोज्ज्वलं
तन्नामाऽलघुरामरामरमणं श्रीरामनामामृतम् ॥ 86

राजीवनेत्र रघुपुंगव रामभद्र
राकेंदुबिंबसदृशानन नीलगात्र ।
रामाऽभिराम रघुवंशसमुद्भव त्वं
श्रीरामचंद्र मम देहि करावलंबम् ॥ 87

माणिक्यमंजीरपदारविंदं
रामार्कसंफुल्लमुखारविंदम् ।
भक्ताभयप्रापिकरारविंदां
देवीं भजे राघववल्लभां ताम् ॥ 88

जयतु विजयकारी जानकीमोदकारी
तपनकुलविहारी दंडकारण्यचारी ।
दशवदनकुठारी दैत्यविच्छेदकारी
मणिमकुटकधारी चंडकोदंडधारी ॥ 89

रामः पिता रघव एव माता
रामस्सुबंधुश्च सखा हितश्च ।
रामो गुरुर्मे परमं च दैवं
रामं विना नाऽन्यमहं स्मरामि ॥ 90

श्रीराम मे त्वं हि पिता च माता
श्रीराम मे त्वं हि सुहृच्च बंधुः ।
श्रीराम मे त्वं हि गुरुश्च गोष्ठी
श्रीराम मे त्वं हि समस्तमेव ॥ 91

रामचंद्रचरितामृतपानं
सोमपानशतकोटिसमानम् ।
सोमपानशतकोटिभिरीया-
ज्जन्म नैति रघुनायकनाम्ना ॥ 92

राम राम दयासिंधो रावणारे जगत्पते ।
त्वत्पादकमलासक्ति-र्भवेज्जन्मनि जन्मनि ॥ 93

श्रीरामचंद्रेति दयापरेति
भक्तप्रियेति भवबंधनमोचनेति ।
नाथेति नागशयनेति सदा स्तुवंतं
मां पाहि भीतमनिशं कृपणं कृपालो ॥ 94

अयोध्यानाथ राजेंद्र सीताकांत जगत्पते ।
श्रीराम पुंडरीकाक्ष रामचंद्र नमोऽस्तु ते ॥ 95

हे राम हे रमण हे जगदेकवीर
हे नाथ हे रघुपते करुणालवाल ।
हे जानकीरमण हे जगदेकबंधो
मां पाहि दीनमनिशं कृपणं कृतघ्नम् ॥ 96

जानाति राम तव तत्त्वगतिं हनूमान् ।
जानाति राम तव सख्यगतिं कपीशः ।
जानाति राम तव युद्धगतिं दशास्यो ।
जानाति राम धनदानुज एव सत्यम् ॥ 97

सेव्यं श्रीराममंत्रं श्रवणशुभकरं श्रेष्ठसुज्ञानिमंत्रं
स्तव्यं श्रीराममंत्रं नरकदुरितदुर्वारनिर्घातमंत्रम् ।
भव्यं श्रीराममंत्रं भजतु भजतु संसारनिस्तारमंत्रं
दिव्यं श्रीराममंत्रं दिवि भुवि विलसन्मोक्षरक्षैकमंत्रम् ॥ 98

निखिलनिलयमंत्रं नित्यतत्त्वाख्यमंत्रं
भवकुलहरमंत्रं भूमिजाप्राणमंत्रम् ।
पवनजनुतमंत्रं पार्वतीमोक्षमंत्रं
पशुपतिनिजमंत्रं पातु मां राममंत्रम् ॥ 99

प्रणवनिलयमंत्रं प्राणनिर्वाणमंत्रं
प्रकृतिपुरुषमंत्रं ब्रह्मरुद्रेंद्रमंत्रम् ।
प्रकटदुरितरागद्वेषनिर्णाशमंत्रं
रघुपतिनिजमंत्रं रामरामेतिमंत्रम् ॥ 100

दशरथसुतमंत्रं दैत्यसंहारमंत्रं
विबुधविनुतमंत्रं विश्वविख्यातमंत्रम् ।
मुनिगणनुतमंत्रं मुक्तिमार्गैकमंत्रं
रघुपतिनिजमंत्रं रामरामेतिमंत्रम् ॥ 101

संसारसागरभयापहविश्वमंत्रं
साक्षान्मुमुक्षुजनसेवितसिद्धमंत्रम् ।
सारंगहस्तमुखहस्तनिवासमंत्रं
कैवल्यमंत्रमनिशं भज राममंत्रम् ॥ 102

जयतु जयतु मंत्रं जन्मसाफल्यमंत्रं
जननमरणभेदक्लेशविच्छेदमंत्रम् ।
सकलनिगममंत्रं सर्वशास्त्रैकमंत्रं
रघुपतिनिजमंत्रं रामरामेतिमंत्रम् ॥ 103

जगति विशदमंत्रं जानकीप्राणमंत्रं
विबुधविनुतमंत्रं विश्वविख्यातमंत्रम् ।
दशरथसुतमंत्रं दैत्यसंहारमंत्रं
रघुपतिनिजमंत्रं रामरामेतिमंत्रम् ॥ 104

ब्रह्मादियोगिमुनिपूजितसिद्धमंत्रं
दारिद्र्यदुःखभवरोगविनाशमंत्रम् ।
संसारसागरसमुत्तरणैकमंत्रं
वंदे महाभयहरं रघुराममंत्रम् ॥ 105

शत्रुच्छेदैकमंत्रं सरसमुपनिषद्वाक्यसंपूज्यमंत्रं
संसारोत्तारमंत्रं समुचितसमये संगनिर्याणमंत्रम् ।
सर्वैश्वर्यैकमंत्रं व्यसनभुजगसंदष्टसंत्राणमंत्रं
जिह्वे श्रीराममंत्रं जप जप सफलं जन्मसाफल्यमंत्रम् ॥ 106

नित्यं श्रीराममंत्रं निरुपममधिकं नीतिसुज्ञानमंत्रं
सत्यं श्रीराममंत्रं सदमलहृदये सर्वदारोग्यमंत्रम् ।
स्तुत्यं श्रीराममंत्रं सुललितसुमनस्सौख्यसौभाग्यमंत्रं
पठ्यं श्रीराममंत्रं पवनजवरदं पातु मां राममंत्रम् ॥ 107

व्यामोहप्रशमौषधं मुनिमनोवृत्तिप्रवृत्त्यौषधं
दैत्योन्मूलकरौषधं भवभयप्रध्वंसनैकौषधम् ।
भक्तानंदकरौषधं त्रिभुवने संजीवनैकौषधं
श्रेयः प्राप्तिकरौषधं पिब मनः श्रीरामनामौषधम् ॥ 108|

सकलभुवनरत्नं सर्वशास्त्रार्थरत्नं
समरविजयरत्नं सच्चिदानंदरत्नम् ।
दशमुखहररत्नं दानवारातिरत्नं
रघुकुलनृपरत्नं पातु मां रामरत्नम् ॥ 109

सकलभुवनरत्नं सच्चिदानंदरत्नं
सकलहृदयरत्नं सूर्यबिंबांतरत्नम् ।
विमलसुकृतरत्नं वेदवेदांतरत्नं
पुरहरजपरत्नं पातु मां रामरत्नम् ॥ 110

निगमशिखररत्नं निर्मलानंदरत्नं
निरुपमगुणरत्नं नादनादांतरत्नम् ।
दशरथकुलरत्नं द्वादशांतस्स्थरत्नं
पशुपतिजपरत्नं पातु मां रामरत्नम् ॥ 111

शतमखसुतरत्नं षोडशांतस्स्थरत्नं
मुनिजनजपरत्नं मुख्यवैकुंठरत्नम् ।
निरुपमगुणरत्नं नीरजांतस्स्थरत्नं
परमपदविरत्नं पातु मां रामरत्नम् ॥ 112

सकलसुकृतरत्नं सत्यवाक्यार्थरत्नं
शमदमगुणरत्नं शाश्वतानंदरत्नम् ।
प्रणयनिलयरत्नं प्रस्फुटद्योतिरत्नं
परमपदविरत्नं पातु मां रामरत्नम् ॥ 113

निगमशिखररत्नं नित्यमाशास्यरत्नं
जननुतनृपरत्नं जानकीरूपरत्नम् ।
भुवनवलयरत्नं भूभुजामेकरत्नं
रघुकुलवररत्नं पातु मां रामरत्नम् ॥ 114

विशालनेत्रं परिपूर्णगात्रं
सीताकलत्रं सुरवैरिजैत्रम् ।
कारुण्यपात्रं जगतः पवित्रं
श्रीरामरत्नं प्रणतोऽस्मि नित्यम् ॥ 115

हे गोपालक हे दयाजलनिधे हे सद्गुणांभोनिधे
हे दैत्यांतक हे विभीषणदयापरीण हे भूपते ।
हे वैदेहसुतामनोजविहृते हे कोटिमाराकृते
हे नव्यांबुजनेत्र पालय परं जानामि न त्वां विना ॥ 116

यस्य किंचिदपि नो हरणीयं
कर्म किंचिदपि नो चरणीयम् ।
रामनाम च सदा स्मरणीयं
लीलया भवजलं तरणीयम् ॥ 117

दशरथसुतमीशं दंडकारण्यवासं
शतमखमणिनीलं जानकीप्राणलोलम् ।
सकलभुवनमोहं सन्नुतांभोददेहं
बहुलनुतसमुद्रं भावये रामभद्रम् ॥ 118

विशालनेत्रं परिपूर्णगात्रं
सीताकलत्रं सुरवैरिजैत्रम् ।
जगत्पवित्रं परमात्मतंत्रं
श्रीरामचंद्रं प्रणमामि चित्ते ॥ 119

जय जय रघुराम श्रीमुखांभोजभानो
जय जय रघुवीर श्रीमदंभोजनेत्र ।
जय जय रघुनाथ श्रीकराभ्यर्चितांघ्रि
जय जय रघुवर्य श्रीश कारुण्यसिंधो ॥ 120

मंदारमूले मणिपीठसंस्थं
सुधाप्लुतं दिव्यविराट्स्वरूपम् ।
सबिंदुनादांतकलांततुर्य-
मूर्तिं भजेऽहं रघुवंशरत्नम् ॥ 121

नादं नादविनीलचित्तपवनं नादांतत्त्वप्रियं
नामाकारविवर्जितं नवघनश्यामांगनादप्रियम् ।
नादांभोजमरंदमत्तविलसद्भृंगं मदांतस्स्थितं
नादांतधृवमंडलाब्जरुचिरं रामं भजे तारकम् ॥ 122

नानाभूतहृदब्जपद्मनिलयं नामोज्ज्वलाभूषणम् ।
नामस्तोत्रपवित्रितत्रिभुवनं नारायणाष्टाक्षरम् ।
नादांतेंदुगलत्सुधाप्लुततनुं नानात्मचिन्मात्रकम् ।
नानाकोटियुगांतभानुसदृशं रामं भजे तारकम् ॥ 123

वेद्यं वेदगुरुं विरिंचिजनकं वेदांतमूर्तिं स्फुर-
द्वेदं वेदकलापमूलमहिमाधारांतकंदांकुरम् ।
वेदशृंगसमानशेषशयनं वेदांतवेद्यात्मकं
वेदाराधितपादपंकजमहं रामं भजे तारकम् ॥ 124

मज्जीवं मदनुग्रहं मदधिपं मद्भावनं मत्सुखं
मत्तातं मम सद्गुरुं मम वरं मोहांधविच्छेदनम् ।
मत्पुण्यं मदनेकबांधवजनं मज्जीवनं मन्निधिं
मत्सिद्धिं मम सर्वकर्मसुकृतं रामं भजे तारकम् ॥ 125

नित्यं नीरजलोचनं निरुपमं नीवारशूकोपमं
निर्भेदानुभवं निरंतरगुणं नीलांगरागोज्ज्वलम् ।
निष्पापं निगमागमार्चितपदं नित्यात्मकं निर्मलं
निष्पुण्यं निखिलं निरंजनपदं रामं भजे तारकम् ॥ 126

ध्याये त्वां हृदयांबुजे रघुपतिं विज्ञानदीपांकुरं
हंसोहंसपरंपरादिमहिमाधारं जगन्मोहनम् ।
हस्तांभोजगदाब्जचक्रमतुलं पीतांबरं कौस्तुभं
श्रीवत्सं पुरुषोत्तमं मणिनिभं रामं भजे तारकम् ॥ 127

सत्यज्ञानमनंतमच्युतमजं चाव्याकृतं तत्परं
कूटस्थादिसमस्तसाक्षिमनघं साक्षाद्विराट्तत्त्वदम् ।
वेद्यं विश्वमयं स्वलीनभुवनस्वाराज्यसौख्यप्रदं
पूर्णं पूर्णतरं पुराणपुरुषं रामं भजे तारकम् ॥ 128

रामं राक्षसवंशनाशनकरं राकेंदुबिंबाननं
रक्षोरिं रघुवंशवर्धनकरं रक्ताधरं राघवम् ।
राधायात्मनिवासिनं रविनिभं रम्यं रमानायकं
रंध्रांतर्गतशेषशायिनमहं रामं भजे तारकम् ॥ 129

ओतप्रोतसमस्तवस्तुनिचयं ॐकारबीजाक्षरं
ॐकारप्रकृतिं षडक्षरहितं ॐकारकंदांकुरम् ।
ॐकारस्फुटभूर्भुवस्सुपरितं ओघत्रयाराधितम्
ॐकारोज्ज्वलसिंहपीठनिलयं रामं भजे तारकम् ॥ 130

साकेते नगरे समस्तसुखदे हर्म्येऽब्जकोटिद्युते
नक्षत्रग्रहपंक्तिलग्नशिखरे चांतर्यपंकेरुहे ।
वाल्मीकात्रिपराशरादिमुनिभिस्संसेव्यमानं स्थितं
सीतालंकृतवामभागमनिशं रामं भजे तारकम् ॥ 131

वैकुंठे नगरे सुरद्रुमतले चानंदवप्रांतरे
नानारत्नविनिर्मितस्फुटपटुप्राकारसंवेष्टिते ।
सौधेंदूपलशेषतल्पललिते नीलोत्पलच्छादिते
पर्यंके शयनं रमादिसहितं रामं भजे तारकम् ॥ 132

वंदे राममनादिपूरुषमजं वंदे रमानायकं
वंदे हारिकिरीटकुंडलधरं वंदे सुनीलद्युतिम् ।
वंदे चापकलंबकोज्ज्वलकरं वंदे जगन्मंगलं
वंदे पंक्तिरथात्मजं मम गुरुं वंदे सदा राघवम् ॥ 133

वंदे शौनकगौतमाद्यभिनुतं वंदे घनश्यामलं
वंदे तारकपीठमध्यनिलयं वंदे जगन्नायकम् ।
वंदे भक्तजनौघदेविवटपं वंदे धनुर्वल्लभं
वंदे तत्त्वमसीतिवाक्यजनकं वंदे सदा राघवम् ॥ 134

वंदे सूर्यशशांकलोचनयुगं वंदे जगत्पावनं
वंदे पत्रसहस्रपद्मनिलयं वंदे पुरारिप्रियम् ।
वंदे राक्षसवंशनाशनकरं वंदे सुधाशीतलं
वंदे देवकपींद्रकोटिविनुतं वंदे सदा राघवम् ॥ 135

वंदे सागरगर्वभंगविशिखं वंदे जगज्जीवनं
वंदे कौशिकयागरक्षणकरं वंदे गुरुणां गुरुम् ।
वंदे बाणशरासनोज्ज्वलकरं वंदे जटावल्कलं
वंदे लक्ष्मणभूमिजान्वितमहं वंदे सदा राघवम् ॥ 136

वंदे पांडरपुंडरीकनयनं वंदेऽब्जबिंबाननं
वंदे कंबुगलं कराब्जयुगलं वंदे ललाटोज्ज्वलम् ।
वंदे पीतदुकूलमंबुदनिभं वंदे जगन्मोहनं
वंदे कारणमानुषोज्ज्वलतनुं वंदे सदा राघवम् ॥ 137

वंदे नीलसरोजकोमलरुचिं वंदे जगद्वंदितं
वंदे सूर्यकुलाब्धिकौस्तुभमणिं वंदे सुराराधितम् ।
वंदे पातकपंचकप्रहरणं वंदे जगत्कारणं
वंदे विंशतिपंचतत्त्वरहितं वंदे सदा राघवम् ॥ 138

वंदे साधकवर्गकल्पकतरुं वंदे त्रिमूर्त्यात्मकं
वंदे नादलयांतरस्थलगतं वंदे त्रिवर्गात्मकम् ।
वंदे रागविहीनचित्तसुलभं वंदे सभानायकं
वंदे पूर्णदयामृतार्णवमहं वंदे सदा राघवम् ॥ 139

वंदे सात्त्विकतत्त्वमुद्रिततनुं वंदे सुधादायकं
वंदे चारुचतुर्भुजं मणिनिभं वंदे षडब्जस्थितम् ।
वंदे ब्रह्मपिपीलिकादिनिलयं वंदे विराट्विग्रहं
वंदे पन्नगतल्पशायिनमहं वंदे सदा राघवम् ॥ 140

सिंहासनस्थं मुनिसिद्धसेव्यं
रक्तोत्पलालंकृतपादपद्मम् ।
सीतासमेतं शशिसूर्यनेत्रं
रामं भजे राघवरामचंद्रम् ॥ 141

श्रीरामभद्राश्रितसद्गुरूणां
पादारविंदं भजतां नराणाम् ।
आरोग्यमैश्वर्यमनंतकीर्ति-
रंते च विष्णोः पदमस्ति सत्यम् ॥ 142

दशरथवरपुत्रं जानकीसत्कलत्रं
दशमुखहरदक्षं पद्मपत्रायताक्षम् ।
करधृतशरचापं चारुमुक्ताकलापं
रघुकुलनृवरेण्यं राममीडे शरण्यम् ॥ 143

दशमुखगजसिंहं दैत्यगर्वातिरंहं
कदनभयदहस्तं तारकब्रह्म शस्तम् ।
मणिखचितकिरीटं मंजुलालापवाटं
दशरथकुलचंद्रं रामचंद्रं भजेऽहम् ॥ 144

रामं रक्तसरोरुहाक्षममलं लंकाधिनाथांतकं
कौसल्यानयनोत्सुकं रघुवरं नागेंद्रतल्पस्थितम् ।
वैदेहीकुचकुंभकुंकुमरजोलंकारहारं हरिं
मायामानुषविग्रहं रघुपतिं सीतासमेतं भजे ॥ 145

रामं राक्षसमर्दनं रघुवरं दैतेयभिध्वंसिनं
सुग्रीवेप्सितराज्यदं सुरपतेर्भीत्यंतकं शार्‍ंगिणम् ।
भक्तानामभयप्रदं भयहरं पापौघविध्वंसिनं
सामीरिस्तुतपादपद्मयुगलं सीतासमेतं भजे ॥ 146

यत्पादांबुजरेणुना मुनिसती मुक्तिंगता यन्महः
पुण्यं पातकनाशनं त्रिजगतां भाति स्मृतं पावनम् ।
स्मृत्वा राघवमप्रमेयममलं पूर्णेंदुमंदस्मितं
तं रामं सरसीरुहाक्षममलं सीतासमेतं भजे ॥ 147

वैदेहीकुचमंडलाग्र-विलसन्माणिक्यहस्तांबुजं
चंचत्कंकणहारनूपुर-लसत्केयूरहारान्वितम् ।
दिव्यश्रीमणिकुंडलोज्ज्वल-महाभूषासहस्रान्वितं
वीरश्रीरघुपुंगवं गुणनिधिं सीतासमेतं भजे ॥ 148

वैदेहीकुचमंडलोपरि-लसन्माणिक्यहारावली-
मध्यस्थं नवनीतकोमलरुचिं नीलोत्पलश्यामलम् ।
कंदर्पायुतकोटिसुंदरतनुं पूर्णेंदुबिंबाननं
कौसल्याकुलभूषणं रघुपतिं सीतासमेतं भजे ॥ 149

दिव्यारण्ययतींद्रनामनगरे मध्ये महामंटपे
स्वर्णस्तंभसहस्रषोडशयुते मंदारमूलाश्रिते ।
नानारत्नविचित्रनिर्मलमहासिंहासने संस्थितं
सीतालक्ष्मणसेवितं रघुपतिं सीतासमेतं भजे ॥ 150

कस्तूरीतिलकं कपींद्रहरणं कारुण्यवारांनिधिं
क्षीरांभोधिसुतामुखाब्जमधुपं कल्याणसंपन्निधिम् ।
कौसल्यानयनोत्सुकं कपिवरत्राणं महापौरुषं
कौमारप्रियमर्ककोटिसदृशं सीतासमेतं भजे ॥ 151

विद्युत्कोटिदिवाकरद्युतिनिभं श्रीकौस्तुभालंकृतं
योगींद्रैस्सनकादिभिः परिवृतं कैलासनाथप्रियम् ।
मुक्तारत्नकिरीटकुंडलधरं ग्रैवेयहारान्वितं
वैदेहीकुचसन्निवासमनिशं सीतासमेतं भजे ॥ 152

मेघश्यामलमंबुजातनयनं विस्तीर्णवक्षस्स्थलं
बाहुद्वंद्वविराजितं सुवदनं शोणांघ्रिपंकेरुहम् ।
नानारत्नविचित्रभूषणयुतं कोदंडबाणांकितं
त्रैलोक्याऽप्रतिमानसुंदरतनुं सीतासमेतं भजे ॥ 153

वैदेहीयुतवामभागमतुलं वंदारुमंदारकं
वंदे प्रस्तुतकीर्तिवासिततरुच्छायानुकारिप्रभम् ।
वैदेहीकुचकुंकुमांकितमहोरस्कं महाभूषणं
वेदांतैरुपगीयमानमसकृत्सीतासमेतं भजे ॥ 154

देवानां हितकारणेन भुवने धृत्वाऽवतारं ध्रुवं
रामं कौशिकयज्ञविघ्नदलनं तत्ताटकासंहरम् ।
नित्यं गौतमपत्निशापदलनश्रीपादरेणुं शुभं
शंभोरुत्कटचापखंडनमहासत्वं भजे राघवम् ॥ 155

श्रीरामं नवरत्नकुंडलधरं श्रीरामरक्षामणिं
श्रीरामं च सहस्रभानुसदृशं श्रीरामचंद्रोदयम् ।
श्रीरामं श्रुतकीर्तिमाकरमहं श्रीराममुक्तिप्रदं
श्रीरामं रघुनंदनं भयहरं श्रीरामचंद्रं भजे ॥ 156

राममिंदीवरश्यामं राजीवायतलोचनम् ।
ज्याघोषनिर्जितारातिं जानकीरमणं भजे ॥ 157

दीर्घबाहुमरविंदलोचनं
दीनवत्सलमनाथरक्षकम् ।
दीक्षितं सकललोकरक्षणे
दैवतं दशरथात्मजं भजे ॥ 158

प्रातस्स्मरामि रघुनाथमुखारविंदं
मंदस्मितं मधुरभाषि विशालफालम् ।
कर्णावलंबिचलकुंडलगंडभागं
कर्णांतदीर्घनयनं नयनाभिरामम् ॥ 159

प्रातर्भजामि रघुनाथकरारविंदं
रक्षोगणाय भयदं वरदं निजेभ्यः ।
यद्राजसंसदि विभिद्य महेशचापं
सीताकरग्रहणमंगलमाप सद्यः ॥ 160

प्रातर्नमामि रघुनाथपदारविंदं
पद्मांकुशादिशुभरेखशुभावहं च ।
योगींद्रमानसमधुव्रतसेव्यमानं
शापापहं सपदि गौतमधर्मपत्न्याः ॥ 161

प्रातर्वदामि वचसा रघुनाथनाम
वाग्दोषहारि सकलं कलुषं निहंतृ ।
यत्पार्वती स्वपतिना सह भोक्तुकामा
प्रीत्या सहस्रहरिनामसमं जजाप ॥ 162

प्रातः श्रये श्रुतिनुतं रघुनाथमूर्तिं
नीलांबुदोत्पलसितेतररत्ननीलाम् ।
आमुक्तमौक्तिकविशेषविभूषणाढ्यां
ध्येयां समस्तमुनिभिर्निजभृत्यमुख्यैः ॥ 163

रघुकुलवरनाथो जानकीप्राणनाथः
पितृवचनविधाता कीशराज्यप्रदाता ।
प्रतिनिशिचरनाशः प्राप्तराज्यप्रवेशो
विहितभुवनरक्षः पातु पद्मायताक्षः ॥ 164

कुवलयदलनीलः पीतवासाः स्मितास्यो
विविधरुचिरभूषाभूषितो दिव्यमूर्तिः ।
दशरथकुलनाथो जानकीप्राणनाथो
निवसतु मम चित्ते सर्वदा रामचंद्रः ॥ 165

जयतु जयतु रामो जानकीवल्लभोऽयं
जयतु जयतु रामश्चंद्रचूडार्चितांघ्रिः ।
जयतु जयतु वाणीनाथनाथः परात्मा
जयतु जयतु रामोऽनाथनाथः कृपालुः ॥ 166

वदतु वदतु वाणी रामरामेति नित्यं
जयतु जयतु चित्तं रामपादारविंदम् ।
नमतु नमतु देहं संततं रामचंद्रं
न भवतु मम पापं जन्मजन्मांतरेषु ॥ 167

आनंदरूपं वरदं प्रसन्नं
सिंहेक्षणं सेवकपारिजातम् ।
नीलोत्पलांगं भुवनैकमित्रं
रामं भजे राघवरामचंद्रम् ॥ 168

लंकाविरामं रणरंगभीमं
राजीवनेत्रं रघुवंशमित्रम् ।
कारुण्यमूर्तिं करुणाप्रपूर्तिं
श्रीरामचंद्रं शरणं प्रपद्ये ॥ 169

सुग्रीवमित्रं परमं पवित्रं
सीताकलत्रं नवहेमसूत्रम् ।
कारुण्यपात्रं शतपत्रनेत्रं
श्रीरामचंद्रं शिरसा नमामि ॥ 170

श्रीराघवेति रमणेति रघूद्वहेति
रामेति रावणहरेति रमाधवेति ।
साकेतनाथसुमुखेति च सुव्रतेति
वाणी सदा वदतु राम हरे हरेति ॥ 171

श्रीरामनामामृतमंत्रबीजं
संजीवनं चेन्मनसि प्रतिष्ठम् ।
हालाहलं वा प्रलयानलं वा
मृत्योर्मुखं वा वितथीकरोति ॥ 172

किं योगशास्त्रैः किमशेषविद्या
किं यागगंगादिविशेषतीर्थैः ।
किं ब्रह्मचर्याश्रमसंचरेण
भक्तिर्नचेत्ते रघुवंशकीर्त्याम् ॥ 173

इदं शरीरं श्लथसंधिजर्झरं
पतत्यवश्यं परिणामपेशलम् ।
किमौषथं पृच्छसि मूढ दुर्मते
निरामयं रामकथामृतं पिब ॥ 174

हे रामभद्राश्रय हे कृपालो
हे भक्तलोकैकशरण्यमूर्ते ।
पुनीहि मां त्वच्चरणारविंदं
जगत्पवित्रं शरणं ममाऽस्तु ॥ 175

नीलाभ्रदेह निखिलेश जगन्निवास
राजीवनेत्र रमणीयगुणाभिराम ।
श्रीदाम दैत्यकुलमर्दन रामचंद्र
त्वत्पादपद्ममनिशं कलयामि चित्ते ॥ 176

श्रीरामचंद्र करुणाकर दीनबंधो
सीतासमेत भरताग्रज राघवेश ।
पापार्तिभंजन भयातुरदीनबंधो
पापांबुधौ पतितमुद्धर मामनाथम् ॥ 177

इंदीवरदलश्याम-मिंदुकोटिनिभाननम् ।
कंदर्पकोटिलावण्यं वंदेऽहं रघुनंदनम् ॥ 175

इति श्रीबोधेंद्रसरस्वती कृत श्रीरामकर्णामृतम् ॥

सुने श्री राम कर्णामृतम् | Listen Shri Ram Kanrnamratam

Sri rama karnamrutham 1

श्री राम कर्णामृतम् पाठ के लाभ | Benefits of Totakashtakam

श्री राम कर्णामृतम् के पाठ से अनेक लाभ होते हैं। इसके निम्न लाभ हैं:

  1. शुभ फलों की प्राप्ति: श्री राम कर्णामृतम् स्तोत्र का पाठ करने से शुभ फल प्राप्त होता है। यह श्लोक संग्रह व्यक्ति के जीवन में खुशी, सफलता, शांति, सुख, समृद्धि और सम्पन्नता आदि के लिए वरदान होता है।
  2. भय को दूर करना: श्री राम कर्णामृतम् स्तोत्र का पाठ करने से भय और दुख भावना से मुक्ति मिलती है। यह श्लोक संग्रह व्यक्ति को आत्मविश्वास और संतुलन का अनुभव कराता है।
  3. संयम बढ़ाना: श्री राम कर्णामृतम् स्तोत्र का पाठ करने से व्यक्ति का संयम बढ़ता है|
  4. मानसिक शांति: श्री राम कर्णामृतम् स्तोत्र के पाठ से मन शांत होता है और तनाव कम होता है।
  5. भगवान श्री राम की कृपा: श्री राम कर्णामृतम् स्तोत्र के पाठ से भगवान श्री राम की कृपा मिलती है और उनकी आशीर्वाद से जीवन में सफलता मिलती है।
  6. समस्त दुःखों से मुक्ति: श्री राम कर्णामृतम् स्तोत्र के पाठ से समस्त दुःखों से मुक्ति मिलती है।

Leave a Comment