Digital Marketing Banner

वायव्यग्ग् श्वेत मा लभेत – कृष्ण यजुर्वेद तैत्तिरीय संहिता पाठः | Vayavyagg Sveta Maa Labheta – Krishna Yajurveda Taittiriya Samhita Patha

Vayavyagg Sveta Maa Labheta - Krishna Yajurveda Taittiriya Samhita Patha

कृष्ण यजुर्वेदीय तैत्तिरीय संहिताया-न्द्वितीयकाण्डे प्रथमः प्रश्नः – पशुविधानं

ओ-न्नमः परमात्मने, श्री महागणपतये नमः,
श्री गुरुभ्यो नमः । ह॒रिः॒ ओम् ॥

वा॒य॒व्यग्ग्॑ श्वे॒तमा ल॑भेत॒ भूति॑कामॊ वा॒युर्वै क्षेपि॑ष्ठा दे॒वता॑वा॒युमे॒व स्वेन॑ भाग॒धेये॒नोप॑ धावति॒ स ए॒वैन॒-म्भूति॑-ङ्गमयति॒ भव॑त्ये॒वा-ति॑क्षिप्रा दे॒वतेत्या॑हु॒-स्सैन॑मीश्व॒रा प्र॒दह॒ इत्ये॒तमे॒व सन्तं॑-वाँ॒यवे॑ नि॒युत्व॑त॒ आ ल॑भेत नि॒युद्वा अ॑स्य॒ धृति॑र्धृ॒त ए॒व भूति॒मुपै॒त्य प्र॑दाहाय॒ भव॑त्ये॒व [ ] 1

वा॒यवे॑ नि॒युत्व॑त॒ आ ल॑भेत॒ ग्राम॑कामो वा॒युर्वा इ॒माः प्र॒जा न॑स्यो॒ता ने॑नीयते वा॒युमे॒व नि॒युत्व॑न्त॒ग्ग्॒ स्वेन॑ भाग॒धेये॒नोप॑ धावति॒ स ए॒वास्मै᳚ प्र॒जा न॑स्यो॒ता निय॑च्छति ग्रा॒म्ये॑व भ॑वति नि॒युत्व॑ते भवति ध्रु॒वा ए॒वास्मा॒ अन॑पगाः करोति वा॒यवे॑ नि॒युत्व॑त॒ आ ल॑भेत प्र॒जाका॑मः प्रा॒णो वै वा॒युर॑पा॒नो नि॒यु-त्प्रा॑णापा॒नौ खलु॒ वा ए॒तस्य॑ प्र॒जाया॒ [प्र॒जायाः᳚, अप॑] 2

अप॑ क्रामतो॒ यो-ऽल॑-म्प्र॒जायै॒ स-न्प्र॒जा-न्न वि॒न्दते॑ वा॒युमे॒व नि॒युत्व॑न्त॒ग्ग्॒ स्वेन॑ भाग॒धेये॒नोप॑ धावति॒ स ए॒वास्मै᳚ प्राणापा॒नाभ्या᳚-म्प्र॒जा-म्प्र ज॑नयति वि॒न्दते᳚ प्र॒जां-वाँ॒यवे॑ नि॒युत्व॑त॒ आ ल॑भेत॒ ज्योगा॑मयावी प्रा॒णो वै वा॒युर॑पा॒नो नि॒यु-त्प्रा॑णापा॒नौ खलु॒ वा ए॒तस्मा॒ दप॑क्रामतो॒ यस्य॒ ज्योगा॒मय॑ति वा॒युमे॒व नि॒युत्व॑न्त॒ग्ग्॒ स्वेन॑ भाग॒धेये॒नोप॑ – [भाग॒धेये॒नोप॑, धा॒व॒ति॒ स] 3

धावति॒ स ए॒वा-ऽस्मि॑-न्प्राणापा॒नौ द॑धात्यु॒त यदी॒तासु॒र्भव॑ति॒ जीव॑त्ये॒व प्र॒जाप॑ति॒र्वा इ॒दमेक॑ आसी॒-थ्सो॑-ऽकामयत प्र॒जाः प॒शून्-थ्सृ॑जे॒येति॒ स आ॒त्मनो॑ व॒पामुद॑क्खिद॒-त्ताम॒ग्नौ प्रागृ॑ह्णा॒-त्ततो॒-ऽजस्तू॑प॒र-स्सम॑भव॒-त्तग्ग्​ स्वायै॑ दे॒वता॑या॒ आ ऽल॑भत॒ ततो॒ वै स प्र॒जाः प॒शून॑सृजत॒ यः प्र॒जाका॑मः [ ] 4

प॒शुका॑म॒-स्स्या-थ्स ए॒त-म्प्रा॑जाप॒त्यम॒ज-न्तू॑प॒रमा ल॑भेत प्र॒जाप॑तिमे॒व स्वेन॑ भाग॒धेये॒नोप॑ धावति॒ स ए॒वास्मै᳚ प्र॒जा-म्प॒शू-न्प्रज॑नयति॒ यच्छ्​म॑श्रु॒णस्त-त्पुरु॑षाणाग्ं रू॒पं-यँ-त्तू॑प॒रस्तदश्वा॑नां॒-यँद॒न्यतो॑द॒-न्त-द्गवां॒-यँदव्या॑ इव श॒फास्तदवी॑नां॒-यँद॒जस्त-द॒जाना॑-मे॒ताव॑न्तो॒ वै ग्रा॒म्याः प॒शव॒स्ता- [प॒शव॒स्तान्, रू॒पेणै॒वाव॑ रुन्धे] 5

-न्रू॒पेणै॒वाव॑ रुन्धे सोमापौ॒ष्ण-न्त्रै॒तमा ल॑भेत प॒शुका॑मो॒द्वौ वा अ॒जायै॒ स्तनौ॒ नानै॒व द्वाव॒भि जाये॑ते॒ ऊर्ज॒-म्पुष्टि॑-न्तृ॒तीय॑स्सोमापू॒षणा॑वे॒व स्वेन॑ भाग॒धेये॒नोप॑ धावति॒ तावे॒वास्मै॑ प॒शू-न्प्रज॑नयत॒-स्सोमो॒ वै रे॑तो॒धाः पू॒षा प॑शू॒ना-म्प्र॑जनयि॒ता सोम॑ ए॒वास्मै॒ रेतो॒ दधा॑ति पू॒षा प॒शू-न्प्र ज॑नय॒त्यौदु॑म्बरो॒ यूपो॑ भव॒त्यूर्ग्वा उ॑दु॒म्बर॒ ऊर्-क्प॒शव॑ ऊ॒र्जैवास्मा॒ ऊर्ज॑-म्प॒शूनव॑ रुन्धे ॥ 6 ॥
(अप्र॑दाहाय॒ भव॑त्ये॒व – प्र॒जाया॑ – आ॒मय॑ति वा॒युमे॒व नि॒युत्व॑त॒ग्ग्॒ स्वेन॑ भाग॒धेये॒नोप॑ – प्र॒जाक॑म॒ – स्तान् – यूप॒ – स्त्रयो॑दश च ) (अ. 1)

प्र॒जाप॑तिः प्र॒जा अ॑सृजत॒ ता अ॑स्मा-थ्सृ॒ष्टाः परा॑चीराय॒-न्ता वरु॑णमगच्छ॒-न्ता अन्वै॒-त्ताः पुन॑रयाचत॒ ता अ॑स्मै॒ न पुन॑रददा॒-थ्सो᳚-ऽब्रवी॒-द्वरं॑-वृँणी॒ष्वाथ॑ मे॒ पुन॑र्दे॒हीति॒ तासां॒-वँर॒मा ऽल॑भत॒ स कृ॒ष्ण एक॑शितिपाद-भव॒द्यो वरु॑ण गृहीत॒-स्स्या-थ्स ए॒तं-वाँ॑रु॒ण-ङ्कृ॒ष्ण-मेक॑शितिपाद॒मा-ल॑भेत॒ वरु॑ण- [वरु॑णम्, ए॒व स्वेन॑] 7

-मे॒व स्वेन॑ भाग॒धेये॒नोप॑ धावति॒ स ए॒वैनं॑-वँरुणपा॒शा-न्मु॑ञ्चति कृ॒ष्ण एक॑शितिपा-द्भवति वारु॒णो ह्ये॑ष दे॒वत॑या॒ समृ॑द्ध्यै॒ सुव॑र्भानुरासु॒र-स्सूर्य॒-न्तम॑सा-ऽविद्ध्य॒त तस्मै॑दे॒वाः प्राय॑श्चित्ति-मैच्छ॒-न्तस्य॒ य-त्प्र॑थ॒म-न्तमो॒-ऽपाघ्न॒न्थ्​सा कृ॒ष्णा-ऽवि॑रभव॒-द्य-द्द्वि॒तीय॒ग्ं॒ सा फल्गु॑नी॒ यत तृ॒तीय॒ग्ं॒ सा ब॑ल॒क्षी यद॑द्ध्य॒स्था-द॒पाकृ॑न्त॒न्थ्​सा ऽवि॑र्व॒शा [ ] 8

सम॑भव॒-त्ते दे॒वा अ॑ब्रुव-न्देवप॒शुर्वा अ॒यग्ं सम॑भू॒-त्कस्मा॑ इ॒ममा ल॑फ्स्यामह॒ इत्यथ॒ वै तर्​ह्यल्पा॑ पृथि॒व्यासी॒-दजा॑ता॒ ओष॑धय॒स्तामविं॑-वँ॒शामा॑दि॒त्येभ्यः॒ कामा॒या-ऽल॑भन्त॒ ततो॒ वा अप्र॑थत पृथि॒व्य-जा॑य॒न्तौष॑धयो॒ यः का॒मये॑त॒ प्रथे॑य प॒शुभिः॒ प्र प्र॒जया॑ जाये॒येति॒ स ए॒तामविं॑-वँ॒शामा॑दि॒त्येभ्यः॒ कामा॒या- [कामा॑य, आल॑भेता ऽऽदि॒त्याने॒व] 9

-ऽऽल॑भेता ऽऽदि॒त्याने॒व काम॒ग्ग्॒ स्वेन॑ भाग॒धेये॒नोप॑ धावति॒ त ए॒वैन॑-म्प्र॒थय॑न्ति प॒शुभिः॒ प्र प्र॒जया॑ जनयन्त्य॒-सावा॑दि॒त्यो न व्य॑रोचत॒ तस्मै॑ दे॒वाः प्राय॑श्चित्तिमैच्छ॒-न्तस्मा॑ ए॒ता म॒ल्॒ःआ आल॑भन्ता-ऽऽग्ने॒यी-ङ्कृ॑ष्णग्री॒वीग्ं सग्ं॑हि॒तामै॒न्द्रीग्​ श्वे॒ता-म्बा॑र्​हस्प॒त्या-न्ताभि॑रे॒वास्मि॒-न्रुच॑मदधु॒र्यो ब्र॑ह्मवर्च॒स-का॑म॒-स्स्या-त्तस्मा॑ ए॒ता म॒ल्॒ःआ आ ल॑भेता- [आ ल॑भेत, आ॒ग्ने॒यी-ङ्कृ॑ष्णग्री॒वीग्ं] 10
(शिखण्डि पञ्चति)

-ऽऽग्ने॒यी-ङ्कृ॑ष्णग्री॒वीग्ं सग्ं॑हि॒तामै॒न्द्रीग्​ श्वे॒ता-म्बा॑र्​हस्प॒त्यामे॒ता ए॒व दे॒वता॒-स्स्वेन॑ भाग॒धेये॒नोप॑ धावति॒ ता ए॒वास्मि॑-न्ब्रह्मवर्च॒स-न्द॑धति ब्रह्मवर्च॒स्ये॑व भ॑वति व॒सन्ता᳚ प्रा॒तरा᳚ग्ने॒यी-ङ्कृ॑ष्ण ग्री॒वीमा ल॑भेत ग्री॒ष्मे म॒द्ध्यन्दि॑ने सग्ंहि॒तामै॒न्द्रीग्ं श॒रद्य॑परा॒ह्णे श्वे॒ता-म्बा॑र्​हस्प॒त्या-न्त्रीणि॒ वा आ॑दि॒त्यस्य॒ तेजाग्ं॑सि व॒सन्ता᳚ प्रा॒तर्ग्री॒ष्मे म॒द्ध्यन्दि॑ने श॒रद्य॑परा॒ह्णे याव॑न्त्ये॒व तेजाग्ं॑सि॒ तान्ये॒वा- [तान्ये॒व, अव॑ रुन्धे] 11

-ऽव॑ रुन्धे सं​वँथ्स॒र-म्प॒र्याल॑भ्यन्ते सं​वँथ्स॒रो वै ब्र॑ह्मवर्च॒सस्य॑ प्रदा॒ता सं॑​वँथ्स॒र ए॒वास्मै᳚ ब्रह्मवर्च॒स-म्प्र य॑च्छति ब्रह्मवर्च॒स्ये॑व भ॑वति ग॒र्भिण॑यो भवन्तीन्द्रि॒यं-वैँ गर्भ॑ इन्द्रि॒यमे॒वास्मि॑-न्दधति सारस्व॒ती-म्मे॒षीमा ल॑भेत॒ य ई᳚श्व॒रो वा॒चो वदि॑तो॒-स्सन् वाच॒-न्न वदे॒-द्वाग्वै सर॑स्वती॒ सर॑स्वतीमे॒व स्वेन॑ भाग॒धेये॒नोप॑ धावति॒ सैवास्मि॒- [सैवास्मिन्न्॑, वाच॑-न्दधाति] 12

-न्वाच॑-न्दधाति प्रवदि॒ता वा॒चो भ॑व॒त्यप॑न्नदती भवति॒ तस्मा᳚-न्मनु॒ष्या᳚-स्सर्वां॒-वाँचं॑-वँदन्त्याग्ने॒य-ङ्कृ॒ष्णग्री॑व॒मा ल॑भेत सौ॒म्य-म्ब॒भ्रु-ञ्ज्योगा॑मयाव्य॒ग्निं-वाँ ए॒तस्य॒ शरी॑र-ङ्गच्छति॒ सोम॒ग्ं॒ रसो॒ यस्य॒ ज्योगा॒मय॑त्य॒ग्नेरे॒वास्य॒ शरी॑र-न्निष्क्री॒णाति॒ सोमा॒-द्रस॑मु॒त यदी॒तासु॒र्भव॑ति॒ जीव॑त्ये॒व सौ॒म्य-म्ब॒भ्रुमा ल॑भेता-ऽऽग्ने॒य-ङ्कृ॒ष्णग्री॑व-म्प्र॒जाका॑म॒-स्सोमो॒ [सोमः॑, वै रे॑तो॒धा] 13

वै रे॑तो॒धा अ॒ग्निः प्र॒जाना᳚-म्प्रजनयि॒ता सोम॑ ए॒वास्मै॒ रेतो॒ दधा᳚त्य॒ग्निः प्र॒जा-म्प्रज॑नयति वि॒न्दते᳚ प्र॒जामा᳚ग्ने॒य-ङ्कृ॒ष्णग्री॑व॒मा ल॑भेत सौ॒म्य-म्ब॒भ्रुं-योँ ब्रा᳚ह्म॒णो वि॒द्याम॒नूच्य॒ न वि॒रोचे॑त॒ यदा᳚ग्ने॒यो भव॑ति॒ तेज॑ ए॒वास्मि॒-न्तेन॑ दधाति॒ य-थ्सौ॒म्यो ब्र॑ह्मवर्च॒स-न्तेन॑ कृ॒ष्णग्री॑व आग्ने॒यो भ॑वति॒ तम॑ ए॒वास्मा॒दप॑ हन्ति श्वे॒तो भ॑वति॒ [भ॑वति, रुच॑मे॒वास्मि॑-न्दधाति] 14

रुच॑मे॒वास्मि॑-न्दधाति ब॒भ्रु-स्सौ॒म्यो भ॑वति ब्रह्मवर्च॒समे॒वास्मि॒-न्त्विषि॑-न्दधात्या-ग्ने॒य-ङ्कृ॒ष्णग्री॑व॒मा ल॑भेत सौ॒म्य-म्ब॒भ्रुमा᳚ग्ने॒य-ङ्कृ॒ष्णग्री॑व-म्पुरो॒धाया॒ग्॒ स्पर्ध॑मान आग्ने॒यो वै ब्रा᳚ह्म॒ण-स्सौ॒म्यो रा॑ज॒न्यो॑-ऽभित॑-स्सौ॒म्यमा᳚ग्ने॒यौ भ॑वत॒-स्तेज॑सै॒व ब्रह्म॑णोभ॒यतो॑ रा॒ष्ट्र-म्परि॑ गृह्णात्येक॒धा स॒मा वृ॑ङ्क्ते पु॒र ए॑न-न्दधते ॥ 15 ॥
(ल॒भे॒त॒ वरु॑णं – ​वँ॒शै – तामविं॑-वँ॒शामा॑दि॒त्येभ्यः॒ कामा॑य – म॒ल्​हा आ ल॑भेत॒ – तान्ये॒व – सैवास्मि॒न्थ् – सोमः॑ – स्वे॒तो भ॑वति॒ – त्रिच॑त्वारिग्ंशच्च ) (अ. 2)

दे॒वा॒सु॒रा ए॒षु लो॒केष्व॑स्पर्धन्त॒ स ए॒तं-विँष्णु॑-र्वाम॒नम॑पश्य॒-त्तग्ग्​ स्वायै॑ दे॒वता॑या॒ आ-ऽल॑भत॒ ततो॒ वै स इ॒मां-लोँ॒कान॒भ्य॑जयद्- वैष्ण॒वं-वाँ॑म॒नमा ल॑भेत॒ स्पर्ध॑मानो॒ विष्णु॑रे॒व भू॒त्वेमा-​ल्लोँ॒कान॒भि ज॑यति॒ विष॑म॒ आ ल॑भेत॒ विष॑मा इव॒ हीमे लो॒का-स्समृ॑द्ध्या॒ इन्द्रा॑य मन्यु॒मते॒ मन॑स्वते ल॒लाम॑-म्प्राशृ॒ङ्गमा ल॑भेत सङ्ग्रा॒मे [ ] 16

सं​यँ॑त्त इन्द्रि॒येण॒ वै म॒न्युना॒ मन॑सा सङ्ग्रा॒म-ञ्ज॑य॒तीन्द्र॑मे॒व म॑न्यु॒मन्त॒-म्मन॑स्वन्त॒ग्ग्॒ स्वेन॑ भाग॒धेये॒नोप॑ धावति॒ स ए॒वास्मि॑न्निन्द्रि॒य-म्म॒न्यु-म्मनो॑ दधाति॒ जय॑ति॒ तग्ं स॑ग्रा॒म्ममिन्द्रा॑य म॒रुत्व॑ते पृश्ञिस॒क्थमा ल॑भेत॒ ग्राम॑काम॒ इन्द्र॑मे॒व म॒रुत्व॑न्त॒ग्ग्॒ स्वेन॑ भाग॒धेये॒नोप॑ धावति॒ स ए॒वास्मै॑ स जा॒ता-न्प्रय॑च्छति ग्रा॒म्ये॑व भ॑वति॒ यदृ॑ष॒भस्तेनै॒- [यदृ॑ष॒भस्तेन॑, ऐ॒न्द्रो य-त्पृश्ञि॒स्तेन॑] 17

-न्द्रो य-त्पृश्ञि॒स्तेन॑ मारु॒त-स्समृ॑द्ध्यै प॒श्चा-त्पृ॑श्ञिस॒क्थो भ॑वति पश्चादन्व-वसा॒यिनी॑मे॒वास्मै॒ विश॑-ङ्करोति सौ॒म्य-म्ब॒भ्रुमा ल॑भे॒तान्न॑काम-स्सौ॒म्यं-वाँ अन्न॒ग्ं॒ सोम॑मे॒व स्वेन॑ भाग॒धेये॒नोप॑ धावति॒ स ए॒वास्मा॒ अन्न॒-म्प्रय॑॑च्छत्यन्ना॒द ए॒व भ॑वति ब॒भ्रुर्भ॑वत्ये॒तद्वा अन्न॑स्य रू॒पग्ं समृ॑द्ध्यै सौ॒म्य-म्ब॒भ्रुमा ल॑भेत॒ यमलग्ं॑ [यमल᳚म्, रा॒ज्याय॒] 18

रा॒ज्याय॒ सन्तग्ं॑ रा॒ज्य-न्नोप॒नमे᳚-थ्सौ॒म्यं-वैँ रा॒ज्य सोम॑मे॒व स्वेन॑ भाग॒धेये॒नोप॑ धावति॒ स ए॒वास्मै॑ रा॒ज्य-म्प्रय॑च्छ॒त्युपै॑नग्ं रा॒ज्य-न्न॑मति ब॒भ्रुर्भ॑वत्ये॒त-द्वै सोम॑स्य रू॒पग्ं समृ॑द्ध्या॒ इन्द्रा॑य वृत्र॒तुरे॑ ल॒लाम॑-म्प्राशृ॒ङ्गमा ल॑भेत ग॒तश्रीः᳚ प्रति॒ष्ठाका॑मः पा॒प्मान॑मे॒व वृ॒त्र-न्ती॒र्त्वा प्र॑ति॒ष्ठा-ङ्ग॑च्छ॒तीन्द्रा॑याभिमाति॒घ्ने ल॒लाम॑-म्प्राशृ॒ङ्गमा [ल॒लाम॑-म्प्राशृ॒ङ्गमा, ल॒भे॒त॒ यः पा॒प्मना॑] 19

ल॑भेत॒ यः पा॒प्मना॑ गृही॒त-स्स्या-त्पा॒प्मा वा अ॒भिमा॑ति॒रिन्द्र॑मे॒वा- भि॑माति॒हन॒ग्ग्॒ स्वेन॑ भाग॒धेये॒नोप॑ धावति॒ स ए॒वास्मा᳚-त्पा॒प्मान॑म॒भिमा॑ति॒-म्प्रणु॑दत॒ इन्द्रा॑य व॒ज्रिणे॑ ल॒लाम॑-म्प्राशृ॒ङ्गमा ल॑भेत॒ यमलग्ं॑ रा॒ज्याय॒ सन्तग्ं॑ रा॒ज्य-न्नोप॒नमे॒दिन्द्र॑मे॒व व॒ज्रिण॒ग्ग्॒ स्वेन॑ भाग॒धेये॒नोप॑ धावति॒ स ए॒वास्मै॒ वज्र॒-म्प्र य॑च्छति॒ स ए॑नं॒ ​वँज्रो॒ भूत्या॑ इन्ध॒ उपै॑नग्ं रा॒ज्य-न्न॑मति ल॒लामः॑ प्राशृ॒ङ्गो भ॑वत्ये॒तद्वै वज्र॑स्य रू॒पग्ं समृ॑द्ध्यै ॥ 20
(स॒ग्रा॒म्मे – तेना – ल॑ – मभिमाति॒घ्ने ल॒लाम॑-म्प्राशृ॒ङ्गमै – नं॒ – पञ्च॑दश च ) (अ. 3)

अ॒सावा॑दि॒त्यो न व्य॑रोचत॒ तस्मै॑ दे॒वाः प्राय॑श्चित्तिमैच्छ॒-न्तस्मा॑ ए॒ता-न्दश॑र्​षभा॒मा-ऽल॑भन्त॒ तयै॒वास्मि॒-न्रुच॑मदधु॒र्यो ब्र॑ह्मवर्च॒सका॑म॒-स्स्या-त्तस्मा॑ ए॒ता-न्दश॑र्​षभा॒मा ल॑भेता॒-मुमे॒वा-ऽऽदि॒त्यग्ग्​ स्वेन॑ भाग॒धेये॒नोप॑ धावति॒ स ए॒वास्मि॑-न्ब्रह्मवर्च॒स-न्द॑धाति ब्रह्मवर्च॒स्ये॑व भ॑वति व॒सन्ता᳚ प्रा॒तस्त्री-​ल्लँ॒लामा॒ना ल॑भेत ग्री॒ष्मे म॒द्ध्यन्दि॑ने॒ – [म॒द्ध्यन्दि॑ने, त्रीञ्छि॑ति पृ॒ष्ठाञ्छ॒रद्य॑परा॒ह्णे] 21

त्रीञ्छि॑ति पृ॒ष्ठाञ्छ॒रद्य॑परा॒ह्णे त्रीञ्छि॑ति॒वारा॒-न्त्रीणि॒ वा आ॑दि॒त्यस्य॒ तेजाग्ं॑सि व॒सन्ता᳚ प्रा॒तर्ग्री॒ष्मे म॒द्ध्यन्दि॑ने श॒रद्य॑परा॒ह्णे याव॑न्त्ये॒व तेजाग्ं॑सि॒ तान्ये॒वाव॑ रुन्धे॒ त्रय॑स्त्रय॒ आ ल॑भ्यन्ते-ऽभि पू॒र्वमे॒वास्मि॒-न्तेजो॑ दधाति सं​वँथ्स॒र-म्प॒र्याल॑भ्यन्ते सं​वँथ्स॒रो वै ब्र॑ह्मवर्च॒सस्य॑ प्रदा॒ता सं॑​वँथ्स॒र ए॒वास्मै᳚ ब्रह्मवर्च॒स-म्प्र य॑च्छति ब्रह्मवर्च॒स्ये॑व भ॑वति सं​वँथ्स॒रस्य॑ प॒रस्ता᳚-त्प्राजाप॒त्य-ङ्कद्रु॒- [ प्राजाप॒त्य-ङ्कद्रु᳚म्, आ ल॑भेत] 22

-मा ल॑भेत प्र॒जाप॑ति॒-स्सर्वा॑ दे॒वता॑ दे॒वता᳚स्वे॒व प्रति॑तिष्ठति॒ यदि॑ बिभी॒या-द्दु॒श्चर्मा॑ भविष्या॒मीति॑ सोमापौ॒ष्णग्ग्​ श्या॒ममा ल॑भेत सौ॒म्यो वै दे॒वत॑या॒ पुरु॑षः पौ॒ष्णाः प॒शव॒-स्स्वयै॒वास्मै॑ दे॒वत॑या प॒शुभि॒स्त्वच॑-ङ्करोति॒ न दु॒श्चर्मा॑ भवति दे॒वाश्च॒ वै य॒मश्चा॒स्मि-​ल्लोँ॒के᳚-ऽस्पर्धन्त॒ स य॒मो दे॒वाना॑मिन्द्रि॒यं-वीँ॒र्य॑मयुवत॒ तद्य॒मस्य॑ [तद्य॒मस्य॑, य॒म॒त्व-न्ते] 23

यम॒त्व-न्ते दे॒वा अ॑मन्यन्त य॒मो वा इ॒दम॑भू॒-द्य-द्व॒यग्ग्​ स्म इति॒ ते प्र॒जाप॑ति॒मुपा॑धाव॒न्-थ्स ए॒तौ प्र॒जाप॑तिरा॒त्मन॑ उक्षव॒शौ निर॑मिमीत॒ ते दे॒वा वै᳚ष्णावरु॒णीं-वँ॒शामा-ऽल॑भन्तै॒न्द्रमु॒क्षाण॒न्तं-वँरु॑णेनै॒व ग्रा॑हयि॒त्वा विष्णु॑ना य॒ज्ञेन॒ प्राणु॑दन्तै॒न्द्रेणै॒-वास्ये᳚न्द्रि॒यम॑-वृञ्जत॒ यो भ्रातृ॑व्यवा॒न्-थ्स्या-थ्स स्पर्ध॑मानो वैष्णावरु॒णीं- [वैष्णावरु॒णीम्, व॒शामा] 24

-​वँ॒शामा ल॑भेतै॒न्द्रमु॒क्षाणं॒-वँरु॑णेनै॒व भ्रातृ॑व्य-ङ्ग्राहयि॒त्वा विष्णु॑ना य॒ज्ञेन॒ प्रणु॑दत ऐ॒न्द्रेणै॒वास्ये᳚न्द्रि॒यं-वृँ॑ङ्क्ते॒ भव॑त्या॒त्मना॒ परा᳚स्य॒ भ्रातृ॑व्यो भव॒तीन्द्रो॑ वृ॒त्रम॑ह॒-न्तं-वृँ॒त्रो ह॒त-ष्षो॑ड॒शभि॑-र्भो॒गैर॑सिना॒-त्तस्य॑ वृ॒त्रस्य॑ शीर्​ष॒तो गाव॒ उदा॑य॒-न्ता वै॑दे॒ह्यो॑-ऽभव॒-न्तासा॑मृष॒भो ज॒घने-ऽनूदै॒-त्तमिन्द्रो॑- [ज॒घने-ऽनूदै॒-त्तमिन्द्रः॑, अ॒चा॒य॒थ्सो॑-ऽमन्यत॒] 25

-ऽचाय॒थ्सो॑-ऽमन्यत॒ यो वा इ॒ममा॒लभे॑त॒ मुच्ये॑ता॒स्मा-त्पा॒प्मन॒ इति॒ स आ᳚ग्ने॒य-ङ्कृ॒ष्णग्री॑व॒मा ल॑भतै॒न्द्रमृ॑ष॒भ-न्तस्या॒ग्निरे॒व स्वेन॑ भाग॒धेये॒नोप॑ सृत-ष्षोडश॒धा वृ॒त्रस्य॑ भो॒गानप्य॑दहदै॒न्द्रेणे᳚न्द्रि॒य- मा॒त्मन्न॑धत्त॒ यः पा॒प्मना॑ गृही॒त-स्स्या-थ्स आ᳚ग्ने॒य-ङ्कृ॒ष्णग्री॑व॒मा ल॑भेतै॒न्द्रमृ॑ष॒भ-म॒ग्निरे॒वास्य॒ स्वेन॑ भाग॒धेये॒नोप॑सृतः [ ] 26

पा॒प्मान॒मपि॑ दहत्यै॒न्द्रेणे᳚न्द्रि॒यमा॒त्म-न्ध॑त्ते॒ मुच्य॑ते पा॒प्मनो॒ भव॑त्ये॒व द्या॑वापृथि॒व्या᳚-न्धे॒नुमा ल॑भेत॒ ज्योग॑परुद्धो॒ ऽनयो॒र्॒हि वा ए॒षो-ऽप्र॑तिष्ठि॒तो-ऽथै॒ष ज्योगप॑रुद्धो॒ द्यावा॑पृथि॒वी ए॒व स्वेन॑ भाग॒धेये॒नोप॑ धावति॒ ते ए॒वैन॑-म्प्रति॒ष्ठा-ङ्ग॑मयतः॒ प्रत्ये॒व ति॑ष्ठति पर्या॒रिणी॑ भवति पर्या॒रीव॒ ह्ये॑तस्य॑ रा॒ष्ट्रं-योँ ज्योग॑परुद्ध॒-स्समृ॑द्ध्यै वाय॒व्यं॑- [वाय॒व्य᳚म्, व॒थ्समा] 27

-​वँ॒थ्समा ल॑भेत वा॒युर्वा अ॒नयो᳚र्व॒थ्स इ॒मे वा ए॒तस्मै॑ लो॒का अप॑शुष्का॒ विडप॑शु॒ष्का-ऽथै॒ष ज्योगप॑रुद्धो वा॒युमे॒व स्वेन॑ भाग॒धेये॒नोप॑ धावति॒ स ए॒वास्मा॑ इ॒मां-लोँ॒कान्. विश॒-म्प्रदा॑पयति॒ प्रास्मा॑ इ॒मे लो॒का-स्स्नु॑वन्तिभुञ्ज॒त्ये॑नं॒-विँडुप॑तिष्ठते ॥ 28 ॥
(म॒ध्यन्दि॑ने॒ – कद्रुं॑ – ​यँ॒मस्य॒ – स्पर्ध॑मानो वैष्णावरु॒णीं -तमिन्द्रो᳚ – ऽस्य॒ स्वेन॑ भाग॒धेये॒नोप॑सृतो – वाय॒व्यं॑ – द्विच॑त्वारिग्ंशच्च) (अ. 4)

इन्द्रो॑ व॒लस्य॒ बिल॒मपौ᳚र्णो॒-थ्स य उ॑त्त॒मः प॒शुरासी॒-त्त-म्पृ॒ष्ठ-म्प्रति॑ स॒गृंह्योद॑क्खिद॒-त्तग्ं स॒हस्र॑-म्प॒शवो-ऽनूदा॑य॒न्-थ्स उ॑न्न॒तो॑-ऽभव॒द्यः प॒शुका॑म॒-स्स्या-थ्स ए॒तमै॒न्द्रमु॑न्न॒तमा ल॑भे॒तेन्द्र॑मे॒व स्वेन॑ भाग॒धेये॒नोप॑ धावति॒ स ए॒वास्मै॑ प॒शू-न्प्रय॑च्छति पशु॒माने॒व भ॑वत्युन्न॒तो [भ॑वत्युन्न॒तः, भ॒व॒ति॒ सा॒ह॒स्री] 29

भ॑वति साह॒स्री वा ए॒षा ल॒क्ष्मी यदु॑न्न॒तो ल॒क्ष्मियै॒ व प॒शूनव॑ रुन्धे य॒दा स॒हस्र॑-म्प॒शू-न्प्रा᳚प्नु॒यादथ॑ वैष्ण॒वं-वाँ॑म॒नमा ल॑भेतै॒तस्मि॒न्. वै त-थ्स॒हस्र॒मद्ध्य॑तिष्ठ॒-त्तस्मा॑दे॒ष वा॑म॒न-स्समी॑षितः प॒शुभ्य॑ ए॒व प्रजा॑तेभ्यः प्रति॒ष्ठा-न्द॑धाति॒ को॑-ऽर्​हति स॒हस्र॑-म्प॒शू-न्प्राप्तु॒मित्या॑हु- रहोरा॒त्राण्ये॒व स॒हस्रग्ं॑ स॒म्पाद्या-ऽऽल॑भेत प॒शवो॒ [प॒शवः॑, वा अ॑होरा॒त्राणि॑] 30

वा अ॑होरा॒त्राणि॑ प॒शूने॒व प्रजा॑ता-न्प्रति॒ष्ठा-ङ्ग॑मय॒-त्योष॑धीभ्यो वे॒हत॒मा ल॑भेत प्र॒जाका॑म॒ ओष॑धयो॒ वा ए॒त-म्प्र॒जायै॒ परि॑बाधन्ते॒ यो-ऽल॑-म्प्र॒जायै॒ स-न्प्र॒जा-न्न वि॒न्दत॒ ओष॑धयः॒ खलु॒ वा ए॒तस्यै॒ सूतु॒मपि॑ घ्नन्ति॒ या वे॒ह-द्भव॒त्योष॑धीरे॒व स्वेन॑ भाग॒धेये॒नोप॑ धावति॒ ता ए॒वास्मै॒ स्वाद्योनेः᳚ प्र॒जा-म्प्र ज॑नयन्ति वि॒न्दते᳚ [ ] 31

प्र॒जामापो॒ वा ओष॑ध॒यो-ऽस॒-त्पुरु॑ष॒ आप॑ ए॒वास्मा॒ अस॑त॒-स्सद्द॑दति॒ तस्मा॑दाहु॒र्यश्चै॒वं-वेँद॒ यश्च॒ नाप॒स्त्वावास॑त॒-स्सद्द॑द॒ती-त्यै॒न्द्रीग्ं सू॒तव॑शा॒मा ल॑भेत॒ भूति॑का॒मो-ऽजा॑तो॒ वा ए॒ष यो-ऽल॒-म्भूत्यै॒ स-न्भूति॒-न्न प्रा॒प्नोतीन्द्र॒-ङ्खलु॒ वा ए॒षा सू॒त्वा व॒शा-ऽभ॑व॒- [व॒शा-ऽभ॑वत्, इन्द्र॑मे॒व] 32

-दिन्द्र॑मे॒व स्वेन॑ भाग॒धेये॒नोप॑ धावति॒ स ए॒वैन॒-म्भूति॑-ङ्गमयति॒ भव॑त्ये॒व यग्ं सू॒त्वा व॒शा स्या-त्तमै॒न्द्रमे॒वा-ऽऽ ल॑भेतै॒तद्वाव तदि॑न्द्रि॒यग्ं सा॒क्षादे॒वेन्द्रि॒यमव॑ रुन्ध ऐन्द्रा॒ग्न-म्पु॑नरु-थ्सृ॒ष्टमा ल॑भेत॒ य आ तृ॒तीया॒-त्पुरु॑षा॒-थ्सोम॒-न्न पिबे॒-द्विच्छि॑न्नो॒ वा ए॒तस्य॑ सोमपी॒थो यो ब्रा᳚ह्म॒ण-स्सन्ना [ ] 33

तृ॒तीया॒-त्पुरु॑षा॒-थ्सोम॒-न्न पिब॑तीन्द्रा॒ग्नी ए॒व स्वेन॑ भाग॒धेये॒नोप॑ धावति॒ तावे॒वास्मै॑ सोमपी॒थ-म्प्रय॑च्छत॒ उपै॑नग्ं सोमपी॒थो न॑मति॒ यदै॒न्द्रो भव॑तीन्द्रि॒यं-वैँ सो॑मपी॒थ इ॑न्द्रि॒यमे॒व सो॑मपी॒थमव॑ रुन्धे॒ यदा᳚ग्ने॒यो भव॑त्याग्ने॒यो वै ब्रा᳚ह्म॒ण-स्स्वामे॒व दे॒वता॒मनु॒ सन्त॑नोति पुनरुथ्​सृ॒ष्टो भ॑वति पुनरुथ्​सृ॒ष्ट इ॑व॒ ह्ये॑तस्य॑ [ह्ये॑तस्य॑, सो॒म॒पी॒थ-स्समृ॑द्ध्यै] 34

सोमपी॒थ-स्समृ॑द्ध्यै ब्राह्मणस्प॒त्य-न्तू॑प॒रमा ल॑भेता-भि॒चर॒-न्ब्रह्म॑ण॒स्पति॑मे॒व स्वेन॑ भाग॒धेये॒नोप॑ धावति॒ तस्मा॑ ए॒वैन॒मा वृ॑श्चति ता॒जगार्ति॒-मार्च्छ॑ति तूप॒रो भ॑वति क्षु॒रप॑वि॒र्वा ए॒षा ल॒क्ष्मी य-त्तू॑प॒र-स्समृ॑द्ध्यै॒ स्फ्यो यूपो॑ भवति॒ वज्रो॒ वै स्फ्यो वज्र॑मे॒वास्मै॒ प्रह॑रति शर॒मय॑-म्ब॒र्॒हि-श्शृ॒णात्ये॒वैनं॒-वैँभी॑दक इ॒द्ध्मो भि॒नत्त्ये॒वैन᳚म् ॥ 35 ॥
(भ॒व॒त्यु॒न्न॒तः – प॒शवो॑ – जनयन्ति वि॒न्दते॑ – ऽभव॒थ् – सन्नै – तस्ये॒ – ध्म – स्त्रीणि॑ च) (अ. 5)

बा॒र्॒ह॒स्प॒त्यग्ं शि॑तिपृ॒ष्ठमा ल॑भेत॒ ग्राम॑कामो॒ यः का॒मये॑त पृ॒ष्ठग्ं स॑मा॒नानाग्॑ स्या॒मिति॒ बृह॒स्पति॑मे॒व स्वेन॑ भाग॒धेये॒नोप॑ धावति॒ स ए॒वैन॑-म्पृ॒ष्ठग्ं स॑मा॒नाना᳚-ङ्करोति ग्रा॒म्ये॑व भ॑वति शितिपृ॒ष्ठो भ॑वति बार्​हस्प॒त्यो ह्ये॑ष दे॒वत॑या॒ समृ॑द्ध्यै पौ॒ष्णग्ग्​ श्या॒ममा ल॑भे॒तान्न॑का॒मो-ऽन्नं॒-वैँ पू॒षा पू॒षण॑मे॒व स्वेन॑ भाग॒धेये॒नोप॑ धावति॒ स ए॒वास्मा॒ [ए॒वास्मै᳚, अन्न॒-म्प्र] 36

अन्न॒-म्प्र य॑च्छत्यन्ना॒द ए॒व भ॑वति श्या॒मो भ॑वत्ये॒तद्वा अन्न॑स्य रू॒पग्ं समृ॑द्ध्यै मारु॒त-म्पृश्ञि॒मा ल॑भे॒ता-ऽन्न॑-का॒मो-ऽन्नं॒-वैँ म॒रुतो॑म॒रुत॑ ए॒व स्वेन॑ भाग॒धेये॒नोप॑ धावति॒ त ए॒वास्मा॒ अन्न॒-म्प्रय॑च्छन्त्यन्ना॒द​ए॒व भ॑वति॒ पृश्ञि॑ र्भवत्ये॒तद्वा अन्न॑स्य रू॒पग्ं समृ॑द्ध्या ऐ॒न्द्रम॑रु॒णमा ल॑भेतेन्द्रि॒यका॑म॒ इन्द्र॑मे॒व [ ] 37

स्वेन॑ भाग॒धेये॒नोप॑ धावति॒ स ए॒वास्मि॑न्निन्द्रि॒य-न्द॑धातीन्द्रिया॒व्ये॑व भ॑वत्यरु॒णो भ्रूमा᳚-न्भवत्ये॒तद्वा इन्द्र॑स्य रू॒पग्ं समृ॑द्ध्यै सावि॒त्रमु॑पद्ध्व॒स्तमा ल॑भेत स॒निका॑म-स्सवि॒ता वै प्र॑स॒वाना॑मीशे सवि॒तार॑मे॒व स्वेन॑ भाग॒धेये॒नोप॑ धावति॒ स ए॒वास्मै॑ स॒नि-म्प्रसु॑वति॒ दान॑कामा अस्मै प्र॒जा भ॑वन्त्युपद्ध्व॒स्तो भ॑वति सावि॒त्रो ह्ये॑ष [सावि॒त्रो ह्ये॑षः, दे॒वत॑या॒ समृ॑द्ध्यै] 38

दे॒वत॑या॒ समृ॑द्ध्यै वैश्वदे॒व-म्ब॑हुरू॒पमा ल॑भे॒ता-ऽन्न॑कामोवैश्वदे॒वं-वाँ अन्नं॒-विँश्वा॑ने॒व दे॒वान्-थ्स्वेन॑ भाग॒धेये॒नोप॑ धावति॒त ए॒वास्मा॒ अन्न॒-म्प्रय॑च्छन्त्यन्ना॒द ए॒व भ॑वति बहुरू॒पो भ॑वतिबहुरू॒पग्ग्​ ह्यन्न॒ग्ं॒ समृ॑द्ध्यै वैश्वदे॒व-म्ब॑हुरू॒पमा ल॑भेत॒ ग्राम॑कामो वैश्वदे॒वा वै स॑जा॒ता विश्वा॑ने॒व दे॒वान्-थ्स्वेन॑ भाग॒धेये॒नोप॑ धावति॒ त ए॒वा-ऽस्मै॑ [ए॒वा-ऽस्मै᳚, स॒जा॒ता-न्प्र य॑च्छन्ति] 39

सजा॒ता-न्प्र य॑च्छन्ति ग्रा॒म्ये॑व भ॑वति बहुरू॒पो भ॑वति बहुदेव॒त्यो᳚(1॒) ह्ये॑ष समृ॑द्ध्यै प्राजाप॒त्य-न्तू॑प॒रमा ल॑भेत॒ यस्याना᳚ज्ञातमिव॒ ज्योगा॒मये᳚-त्प्राजाप॒त्यो वै पुरु॑षः प्र॒जाप॑तिः॒ खलु॒ वै तस्य॑ वेद॒ यस्याना᳚ज्ञातमिव॒ ज्योगा॒मय॑ति प्र॒जाप॑तिमे॒व स्वेन॑ भाग॒धेये॒नोप॑ धावति॒ स ए॒वैन॒-न्तस्मा॒-थ्स्रामा᳚-न्मुञ्चति तूप॒रो भ॑वति प्राजाप॒त्यो ह्ये॑ -ष दे॒वत॑या॒ समृ॑द्ध्यै ॥ 40 ॥
(अ॒स्मा॒ – इन्द्र॑मे॒वै – ष – स॑जा॒ता विश्वा॑ने॒व दे॒वान्-थ्स्वेन॑ भाग॒धेये॒नोप॑ धावति॒ त ए॒वास्मै᳚ – प्राजाप॒त्यो हि – त्रीणि॑ च) (अ. 11)

व॒ष॒ट्का॒रो वै गा॑यत्रि॒यै शिरो᳚-ऽच्छिन॒-त्तस्यै॒ रसः॒ परा॑पत॒-त्त-म्बृह॒स्पति॒ रुपा॑-ऽगृह्णा॒थ्​सा शि॑तिपृ॒ष्ठा व॒शा-ऽभ॑व॒द्यो द्वि॒तीयः॑ प॒रा-ऽप॑त॒-त्त-म्मि॒त्रावरु॑णा॒-वुपा॑गृह्णीता॒ग्ं॒ सा द्वि॑रू॒पा व॒शा-ऽभ॑व॒-द्यस्तृ॒तीयः॑ प॒राप॑त॒-त्तं-विँश्वे॑ दे॒वा उपा॑गृह्ण॒न्-थ्सा ब॑हुरू॒पा व॒शा भ॑व॒द्य-श्च॑तु॒र्थः प॒राप॑त॒-थ्स पृ॑थि॒वी-म्प्रा-ऽवि॑श॒-त्त-म्बृह॒स्पति॑र॒- [बृह॒स्पति॑र॒भि, अ॒गृ॒ह्णा॒-दस्त्वे॒वा-ऽयं-] 41

-भ्य॑गृह्णा॒-दस्त्वे॒वा-ऽय-म्भोगा॒येति॒ स उ॑क्षव॒श-स्सम॑भव॒-द्यल्लोहि॑त-म्प॒राप॑त॒-त्त-द्रु॒द्र उपा॑-ऽगृह्णा॒-थ्सा रौ॒द्री रोहि॑णी व॒शा-ऽभ॑वद्- बार्​हस्प॒त्याग्ं शि॑तिपृ॒ष्ठामा ल॑भेत ब्रह्मवर्च॒सका॑मो॒ बृह॒स्पति॑मे॒व स्वेन॑ भाग॒धेये॒नोप॑ धावति॒ स ए॒वास्मि॑-न्ब्रह्मवर्च॒स-न्द॑धाति ब्रह्मवर्च॒स्ये॑व भ॑वति॒ छन्द॑सां॒-वाँ ए॒ष रसो॒ यद्व॒शा रस॑ इव॒ खलु॒ [खलु॑, वै] 42

वै ब्र॑ह्मवर्च॒स-ञ्छन्द॑सामे॒व रसे॑न॒ रस॑-म्ब्रह्मवर्च॒समव॑ रुन्धे मैत्रावरु॒णी-न्द्वि॑रू॒पामा ल॑भेत॒ वृष्टि॑कामो मै॒त्रं-वाँ अह॑र्वारु॒णी रात्रि॑रहोरा॒त्राभ्या॒-ङ्खलु॒ वै प॒र्जन्यो॑ वर्​षति मि॒त्रावरु॑णावे॒व स्वेन॑ भाग॒धेये॒नोप॑ धावति॒ तावे॒वास्मा॑ अहोरा॒त्राभ्या᳚-म्प॒र्जन्यं॑-वँर्​षयत॒-श्छन्द॑सां॒-वाँ ए॒ष रसो॒ यद्व॒शा रस॑ इव॒ खलु॒ वै वृष्टि॒-श्छन्द॑सामे॒व रसे॑न॒ [रसे॑न, रसं॒-वृँष्टि॒मव॑ रुन्धे] 43

रसं॒-वृँष्टि॒मव॑ रुन्धे मैत्रावरु॒णी-न्द्वि॑रू॒पामा ल॑भेत प्र॒जाका॑मो मै॒त्रं-वाँ अह॑र्वारु॒णी रात्रि॑रहोरा॒त्राभ्या॒-ङ्खलु॒ वै प्र॒जाः प्रजा॑यन्ते मि॒त्रावरु॑णावे॒व स्वेन॑ भाग॒धेये॒नोप॑ धावति॒ तावे॒वास्मा॑ अहोरा॒त्राभ्या᳚-म्प्र॒जा-म्प्रज॑नयत॒-श्छन्द॑सां॒-वाँ ए॒ष रसो॒ यद्व॒शा रस॑ इव॒ खलु॒ वै प्र॒जा छन्द॑सामे॒व रसे॑न॒ रस॑-म्प्र॒जामव॑- [रस॑-म्प्र॒जामव॑, रु॒न्धे॒ वै॒श्व॒दे॒वीम्-] 44

-रुन्धे वैश्वदे॒वी-म्ब॑हुरू॒पामा ल॑भे॒तान्न॑कामो वैश्वदे॒वं-वाँ अन्नं॒-विँश्वा॑ने॒व दे॒वान्-थ्स्वेन॑ भाग॒धेये॒नोप॑ धावति॒ त ए॒वास्मा॒ अन्नं॒ प्रय॑च्छन्त्यन्ना॒द ए॒व भ॑वति॒ छन्द॑सां॒-वाँ ए॒ष रसो॒ यद्व॒शा रस॑ इव॒ खलु॒ वा अन्न॒-ञ्छन्द॑सामे॒व रसे॑न॒ रस॒मन्न॒मव॑ रुन्धे वैश्वदे॒वी-म्ब॑हुरू॒पामा ल॑भेत॒ ग्राम॑कामो वैश्वदे॒वा वै [वै, स॒जा॒ता विश्वा॑ने॒व] 45

स॑जा॒ता विश्वा॑ने॒व दे॒वान्-थ्स्वेन॑ भाग॒धेये॒नोप॑ धावति॒ त ए॒वास्मै॑ सजा॒ता-न्प्र य॑च्छन्ति ग्रा॒म्ये॑व भ॑वति॒ छन्द॑सां॒-वाँ ए॒ष रसो॒ यद्व॒शा रस॑ इव॒ खलु॒ वै स॑जा॒ता-श्छन्द॑सामे॒व रसे॑न॒ रसग्ं॑ सजा॒तानव॑ रुन्धे बार्​हस्प॒त्य- मु॑क्षव॒शमा ल॑भेत ब्रह्मवर्च॒सका॑मो॒ बृह॒स्पति॑मे॒व स्वेन॑ भाग॒धेये॒नोप॑ धावति॒ स ए॒वा-ऽस्मि॑-न्ब्रह्मवर्च॒सं- [ए॒वा-ऽस्मि॑-न्ब्रह्मवर्च॒सम्, द॒धा॒ति॒ ब्र॒ह्म॒व॒र्च॒स्ये॑व] 46

-द॑धाति ब्रह्मवर्च॒स्ये॑व भ॑वति॒ वशं॒-वाँ ए॒ष च॑रति॒ यदु॒क्षावश॑ इव॒ खलु॒ वै ब्र॑ह्मवर्च॒सं-वँशे॑नै॒व वश॑-म्ब्रह्मवर्च॒समव॑ रुन्धेरौ॒द्रीग्ंरोहि॑णी॒मा ल॑भेताभि॒चर॑-न्रु॒द्रमे॒व स्वेन॑ भाग॒धेये॒नोप॑ धावति॒ तस्मा॑ ए॒वैन॒मा वृ॑श्चति ता॒जगार्ति॒मार्च्छ॑ति॒ रोहि॑णी भवति रौ॒द्री ह्ये॑षा दे॒वत॑या॒ समृ॑द्ध्यै॒ स्फ्यो यूपो॑ भवति॒ वज्रो॒ वै स्फ्यो वज्र॑मे॒वास्मै॒ प्र ह॑रति शर॒मय॑-म्ब॒र्॒हि-श्शृ॒णात्ये॒वैनं॒-वैँभी॑दक इ॒द्ध्मो भि॒नत्त्ये॒वैन᳚म् ॥ 47 ॥
(अ॒भि – खलु॒ – वृष्टि॒-श्छन्द॑सामे॒व रसे॑न – प्र॒जामव॑ – वैश्वदे॒वा वै – ब्र॑ह्मवर्च॒सं – ​यूँप॒ – एका॒न्नविग्ं॑श॒तिश्च॑) (अ. 7)

अ॒सावा॑दि॒त्यो न व्य॑रोचत॒ तस्मै॑ दे॒वाः प्राय॑श्चित्तिमैच्छ॒-न्तस्मा॑ ए॒ताग्ं सौ॒रीग्​ श्वे॒तां-वँ॒शामा-ऽल॑भन्त॒ तयै॒वास्मि॒-न्रुच॑मदधु॒र्यो ब्र॑ह्मवर्च॒सका॑म॒-स्स्या-त्तस्मा॑ ए॒ताग्ं सौ॒रीग्​ श्वे॒तां-वँ॒शामा ल॑भेता॒मुमे॒वा ऽऽदि॒त्यग्ग्​ स्वेन॑ भाग॒धेये॒नोप॑ धावति॒ स ए॒वास्मि॑-न्ब्रह्मवर्च॒स-न्द॑धाति ब्रह्मवर्च॒स्ये॑व भ॑वति बै॒ल्॒.वो यूपो॑ भवत्य॒सौ [ ] 48

वा आ॑दि॒त्यो यतो-ऽजा॑यत॒ ततो॑ बि॒ल्व॑ उद॑तिष्ठ॒-थ्सयो᳚न्ये॒व ब्र॑ह्मवर्च॒समव॑ रुन्धे ब्राह्मणस्प॒त्या-म्ब॑भ्रुक॒र्णीमा ल॑भेता-भि॒चर॑न्. वारु॒ण-न्दश॑कपाल-म्पु॒रस्ता॒-न्निर्व॑पे॒-द्वरु॑णेनै॒व भ्रातृ॑व्य-ङ्ग्राहयि॒त्वा ब्रह्म॑णा स्तृणुते बभ्रुक॒र्णी भ॑वत्ये॒तद्वै ब्रह्म॑णो रू॒पग्ं समृ॑द्ध्यै॒ स्फ्यो यूपो॑ भवति॒ वज्रो॒ वै स्फ्यो वज्र॑मे॒वास्मै॒ प्र ह॑रति शर॒मय॑-म्ब॒र्॒हि-श्शृ॒णा- [-ब॒र्॒हि-श्शृ॒णाति॑, ए॒वैनं॒-वैँभी॑दक] 49

-त्ये॒वैनं॒-वैँभी॑दक इ॒द्ध्मो भि॒नत्त्ये॒वैनं॑-वैँष्ण॒वं-वाँ॑म॒नमा ल॑भेत॒ यं-यँ॒ज्ञो नोप॒नमे॒-द्विष्णु॒र्वै य॒ज्ञो विष्णु॑मे॒व स्वेन॑ भाग॒धेये॒नोप॑ धावति॒ स ए॒वास्मै॑ य॒ज्ञ-म्प्र य॑च्छ॒त्युपै॑नं-यँ॒ज्ञो न॑मति वाम॒नो भ॑वति वैष्ण॒वो ह्ये॑ष दे॒वत॑या॒ समृ॑द्ध्यै त्वा॒ष्ट्रं-वँ॑ड॒बमा ल॑भेत प॒शुका॑म॒स्त्वष्टा॒ वै प॑शू॒ना-म्मि॑थु॒नानां᳚- [वै प॑शू॒ना-म्मि॑थु॒नाना᳚म्, प्र॒ज॒न॒यि॒ता] 50

प्रजनयि॒ता त्वष्टा॑रमे॒व स्वेन॑ भाग॒धेये॒नोप॑ धावति॒ स ए॒वास्मै॑ प॒शू-न्मि॑थु॒ना-न्प्र ज॑नयति प्र॒जा हि वा ए॒तस्मि॑-न्प॒शवः॒ प्रवि॑ष्टा॒ अथै॒ष पुमा॒न्थ्​सन् व॑ड॒ब-स्सा॒क्षादे॒व प्र॒जा-म्प॒शूनव॑ रुन्धे मै॒त्रग्ग्​ श्वे॒तमा ल॑भेत सङ्ग्रा॒मे सं​यँ॑त्ते सम॒यका॑मो मि॒त्रमे॒व स्वेन॑ भाग॒धेये॒नोप॑ धावति॒ स ए॒वैन॑-म्मि॒त्रेण॒ स-न्न॑यति – [अ-न्न॑यति, वि॒शा॒लो भ॑वति॒] 51

विशा॒लो भ॑वति॒ व्यव॑साययत्ये॒वैन॑-म्प्राजाप॒त्य-ङ्कृ॒ष्णमा ल॑भेत॒ वृष्टि॑कामः प्र॒जाप॑ति॒र्वै वृष्ट्या॑ ईशे प्र॒जाप॑तिमे॒व स्वेन॑ भाग॒धेये॒नोप॑ धावति॒ स ए॒वास्मै॑ प॒र्जन्यं॑-वँर्​षयति कृ॒ष्णो भ॑वत्ये॒तद्वै वृष्ट्यै॑ रू॒पग्ं रू॒पेणै॒व वृष्टि॒मव॑ रुन्धे श॒बलो॑ भवति वि॒द्युत॑मे॒वास्मै॑ जनयि॒त्वा व॑र्​षयत्यवाशृ॒ङ्गो भ॑वति॒ वृष्टि॑मे॒वास्मै॒ नि य॑च्छति ॥ 52 ॥
(अ॒सौ – शृ॒णाति॑ – मिथु॒नानां᳚ – नयति – यच्छति) (अ. 8)

वरु॑णग्ं सुषुवा॒णम॒न्नाद्य॒-न्नोपा॑नम॒-थ्स ए॒तां-वाँ॑रु॒णी-ङ्कृ॒ष्णां-वँ॒शाम॑पश्य॒-त्ताग्​ स्वायै॑ दे॒वता॑या॒ आल॑भत॒ ततो॒ वै तम॒न्ना-द्य॒मुपा॑-ऽनम॒-द्यमल॑-म॒न्नाद्या॑य॒ सन्त॑म॒न्नाद्य॒-न्नोप॒नमे॒-थ्स ए॒तां ​वाँ॑रु॒णी-ङ्कृ॒ष्णां-वँ॒शामा ल॑भेत॒ वरु॑णमे॒व स्वेन॑ भाग॒धेये॒नोप॑ धावति॒ स ए॒वास्मा॒ अन्न॒-म्प्र य॑च्छत्यन्ना॒द [अन्न॒-म्प्र य॑च्छत्यन्ना॒दः, ए॒व भ॑वति] 53

ए॒व भ॑वति कृ॒ष्णा भ॑वति वारु॒णी ह्ये॑षा दे॒वत॑या॒ समृ॑द्ध्यै मै॒त्रग्ग्​ श्वे॒तमा ल॑भेत वारु॒ण-ङ्कृ॒ष्णम॒पा-ञ्चौष॑धीना-ञ्च स॒धां​वँन्न॑कामो मै॒त्रीर्वा ओष॑धयो वारु॒णीरापो॒-ऽपा-ञ्च॒ खलु॒ वा ओष॑धीना-ञ्च॒ रस॒मुप॑ जीवामो मि॒त्रावरु॑णावे॒व स्वेन॑ भाग॒धेये॒नोप॑ धावति॒ तावे॒वास्मा॒ अन्न॒-म्प्रय॑च्छतो-ऽन्ना॒द ए॒व भ॑व- [ए॒व भ॑वति, अ॒पा-ञ्चौष॑धीना-ञ्च] 54
(शिखण्डि प्रचतिः)

-त्य॒पा-ञ्चौष॑धीना-ञ्च स॒धां​वाँ ल॑भत उ॒भय॒स्या-व॑रुद्ध्यै॒विशा॑खो॒ यूपो॑ भवति॒ द्वे ह्ये॑ते दे॒वते॒ समृ॑द्ध्यै मै॒त्रग्ग्​ श्वे॒तमा ल॑भेत वारु॒ण-ङ्कृ॒ष्ण-ञ्ज्योगा॑मयावी॒-य-न्मै॒त्रो भव॑ति मि॒त्रेणै॒वा-ऽस्मै॒ वरु॑णग्ं शमयति॒ य-द्वा॑रु॒ण-स्सा॒क्षादे॒वैनं॑-वँरुणपा॒शा-न्मु॑ञ्चत्यु॒त यदी॒तासु॒र्भव॑ति॒ जीव॑त्ये॒व दे॒वा वै पुष्टि॒-न्ना-ऽवि॑न्द॒न्- [ना-ऽवि॑न्दन्न्, ता-म्मि॑थु॒ने॑] 55

-ता-म्मि॑थु॒ने॑ ऽपश्य॒-न्तस्या॒-न्न सम॑राधय॒न्ता-व॒श्विना॑-वब्रूता-मा॒वयो॒र्वा ए॒षा मैतस्यां᳚ ​वँदद्ध्व॒मिति॒ साश्विनो॑रे॒वाभ॑व॒द्यः पुष्टि॑काम॒-स्स्या-थ्स ए॒तामा᳚श्वि॒नीं-यँ॒मीं-वँ॒शामा ल॑भेता॒-ऽश्विना॑वे॒व स्वेन॑ भाग॒धेये॒नोप॑ धावति॒ तावे॒वास्मि॒-न्पुष्टि॑-न्धत्तः॒ पुष्य॑ति प्र॒जया॑ प॒शुभिः॑ ॥ 56 ॥
(अ॒न्ना॒दो᳚ – ऽन्ना॒द ए॒व भ॑वत्य – विन्द॒न् – पञ्च॑चत्वारिग्ंशच्च) (अ. 9)

आ॒श्वि॒न-न्धू॒म्रल॑लाम॒ मा ल॑भेत॒ यो दुर्ब्रा᳚ह्मण॒-स्सोम॒-म्पिपा॑से-द॒श्विनौ॒ वै दे॒वाना॒-मसो॑मपावास्ता॒-न्तौ प॒श्चा सो॑मपी॒थ-म्प्राप्नु॑ता-म॒श्विना॑-वे॒तस्य॑ दे॒वता॒ यो दुर्ब्रा᳚ह्मण॒-स्सोम॒-म्पिपा॑सत्य॒श्विना॑वे॒व स्वेन॑ भाग॒धेये॒नोप॑ धावति॒-ता-वे॒वा-ऽस्मै॑ सोमपी॒थ-म्प्र य॑च्छत॒ उपै॑नग्ं सोमपी॒थो न॑मति॒ य-द्धू॒म्रो भव॑ति धूम्रि॒माण॑-मे॒वा-ऽस्मा॒-दप॑ हन्ति ल॒लामो॑ [ल॒लामः॑, भ॒व॒ति मु॒ख॒त] 57

भवति मुख॒त ए॒वास्मि॒-न्तेजो॑ दधाति वाय॒व्य॑-ङ्गोमृ॒गमा ल॑भेत॒ यमज॑घ्निवाग्ं समभि॒शग्ं से॑यु॒रपू॑ता॒ वा ए॒तं-वाँगृ॑च्छति॒ यमज॑घ्निवाग्ं समभि॒शग्ं स॑न्ति॒ नैष ग्रा॒म्यः प॒शुर्नार॒ण्यो य-द्गो॑मृ॒गो नेवै॒ष ग्रामे॒ नार॑ण्ये॒ यमज॑घ्निवाग्ं समभि॒शग्ं स॑न्ति वा॒युर्वै दे॒वाना᳚-म्प॒वित्रं॑-वाँ॒युमे॒व स्वेन॑ भाग॒धेये॒नोप॑ धावति॒ स ए॒वै- [स ए॒व, ए॒न॒-म्प॒व॒य॒ति॒ परा॑ची॒] 58

-न॑-म्पवयति॒ परा॑ची॒ वा ए॒तस्मै᳚ व्यु॒च्छन्ती॒ व्यु॑च्छति॒ तमः॑ पा॒प्मान॒-म्प्रवि॑शति॒ यस्या᳚-ऽऽश्वि॒ने श॒स्यमा॑ने॒ सूर्यो॒ ना-ऽऽविर्भव॑ति सौ॒र्य-म्ब॑हुरू॒पमा ल॑भेता॒-ऽमु-मे॒वा-ऽऽदि॒त्यग्ग्​ स्वेन॑ भाग॒धेये॒नोप॑ धावति॒ स ए॒वास्मा॒-त्तमः॑ पा॒प्मान॒मप॑ हन्ति प्र॒तीच्य॑स्मै व्यु॒च्छन्ती॒ व्यु॑च्छ॒त्यप॒ तमः॑ पा॒प्मानग्ं॑ हते ॥ 59 ॥
(ल॒लामः॒ – स ए॒व – षट्च॑त्वारिग्ंशच्च) (अ. 10)

इन्द्रं॑-वोँ वि॒श्वत॒स्परी, न्द्र॒-न्नरो॒, मरु॑तो॒ यद्ध॑ वो दि॒वो, या व॒-श्शर्म॑ ॥ भरे॒ष्विन्द्रग्ं॑ सु॒हवग्ं॑ हवामहे ऽग्ंहो॒मुचग्ं॑ सु॒कृत॒-न्दैव्य॒-ञ्जन᳚म् । अ॒ग्नि-म्मि॒त्रं-वँरु॑णग्ं सा॒तये॒ भग॒-न्द्यावा॑पृथि॒वी म॒रुत॑-स्स्व॒स्तये᳚ ॥ म॒मत्तु॑ नः॒ परि॑ज्मा वस॒र्॒हा म॒मत्तु॒ वातो॑ अ॒पां-वृँष॑ण्वान्न् । शि॒शी॒तमि॑न्द्रापर्वता यु॒व-न्न॒स्तन्नो॒ विश्वे॑ वरिवस्यन्तु दे॒वाः ॥ प्रि॒या वो॒ नाम॑ – [प्रि॒या वो॒ नाम॑, हु॒वे॒ तु॒राणा᳚म् ।] 60

हुवे तु॒राणा᳚म् । आ य-त्तृ॒पन्म॑रुतो वावशा॒नाः ॥ श्रि॒यसे॒ क-म्भा॒नुभि॒-स्स-म्मि॑मिक्षिरे॒ ते र॒श्मिभि॒स्त ऋक्व॑भि-स्सुखा॒दयः॑ । ते वाशी॑मन्त इ॒ष्मिणो॒ अभी॑रवो वि॒द्रे प्रि॒यस्य॒ मारु॑तस्य॒ धाम्नः॑ ॥ अ॒ग्निः प्र॑थ॒मो वसु॑भिर्नो अव्या॒-थ्सोमो॑ रु॒द्रेभि॑र॒भि र॑क्षत॒ त्मना᳚ । इन्द्रो॑ म॒रुद्भि॑र्-ऋतु॒धा कृ॑णोत्वादि॒त्यैर्नो॒ वरु॑ण॒-स्सग्ं शि॑शातु ॥ स-न्नो॑ दे॒वो वसु॑भिर॒ग्नि-स्सग्ं [वसु॑भिर॒ग्नि-स्सम्, सोम॑स्त॒नूभी॑ रु॒द्रिया॑भिः ।] 61

सोम॑स्त॒नूभी॑ रु॒द्रिया॑भिः । समिन्द्रो॑ म॒रुद्भि॑ र्य॒ज्ञियै॒-स्समा॑दि॒त्यैर्नो॒ वरु॑णो अजिज्ञिपत् ॥ यथा॑-ऽऽदि॒त्या वसु॑भि-स्सम्बभू॒वु-र्म॒रुद्भी॑ रु॒द्रा-स्स॒मजा॑नता॒भि । ए॒वा त्रि॑णाम॒न्न-हृ॑णीयमाना॒ विश्वे॑ दे॒वा-स्सम॑नसो भवन्तु ॥ कुत्रा॑ चि॒द्यस्य॒ समृ॑तौ र॒ण्वा नरो॑ नृ॒षद॑ने । अर्​ह॑न्तश्चि॒-द्यमि॑न्ध॒ते स॑ज॒न्नय॑न्ति ज॒न्तवः॑ ॥ सं-यँदि॒षो वना॑महे॒ सग्ं ह॒व्या मानु॑षाणाम् । उ॒त द्यु॒म्नस्य॒ शव॑स [शव॑सः, ऋ॒तस्य॑ र॒श्मिमा द॑दे ।] 62

ऋ॒तस्य॑ र॒श्मिमा द॑दे ॥ य॒ज्ञो दे॒वाना॒-म्प्रत्ये॑ति सु॒म्नमादि॑त्यासो॒ भव॑ता मृड॒यन्तः॑ । आ वो॒-ऽर्वाची॑ सुम॒तिर्व॑वृत्याद॒ग्ं॒ होश्चि॒द्या व॑रिवो॒वित्त॒रा-ऽस॑त् ॥ शुचि॑र॒प-स्सू॒यव॑सा अद॑ब्ध॒ उप॑ क्षेति वृ॒द्धव॑या-स्सु॒वीरः॑ । नकि॒ष्टं(2) घ्न॒न्त्यन्ति॑तो॒ न दू॒राद्य आ॑दि॒त्याना॒-म्भव॑ति॒ प्रणी॑तौ ॥ धा॒रय॑न्त आदि॒त्यासो॒ जग॒थ्स्था दे॒वा विश्व॑स्य॒ भुव॑नस्य गो॒पाः । दी॒र्घाधि॑यो॒ रक्ष॑माणा [रक्ष॑माणाः, अ॒सु॒र्य॑मृ॒तावा॑न॒-] 63

असु॒र्य॑मृ॒तावा॑न॒-श्चय॑माना ऋ॒णानि॑ ॥ ति॒स्रो भूमी᳚र्धारय॒-न्त्रीग्ं रु॒त द्यू-न्त्रीणि॑ व्र॒ता वि॒दथे॑ अ॒न्तरे॑षाम् । ऋ॒तेना॑-ऽऽदित्या॒ महि॑ वो महि॒त्व-न्तद॑र्यमन् वरुण मित्र॒ चारु॑ ॥ त्यान्नु क्ष॒त्रिया॒ग्ं॒ अव॑ आदि॒त्यान्. या॑चिषामहे । सु॒मृ॒डी॒काग्ं अ॒भिष्ट॑ये ॥ न द॑क्षि॒णा विचि॑किते॒ न स॒व्या न प्रा॒चीन॑मादित्या॒ नोत प॒श्चा । पा॒क्या॑ चिद्वसवो धी॒र्या॑ चि- [धी॒र्या॑ चित्, यु॒ष्मानी॑तो॒] 64

-द्यु॒ष्मानी॑तो॒ अभ॑य॒-ञ्ज्योति॑रश्याम् ॥ आ॒दि॒त्याना॒मव॑सा॒ नूत॑नेन सक्षी॒महि॒ शर्म॑णा॒ शन्त॑मेन । अ॒ना॒गा॒स्त्वे अ॑दिति॒त्वे तु॒रास॑ इ॒मं-यँ॒ज्ञ-न्द॑धतु॒ श्रोष॑माणाः ॥ इ॒म-म्मे॑ वरुण श्रुधी॒ हव॑म॒द्या च॑ मृडय । त्वाम॑व॒स्युरा च॑के ॥ तत्त्वा॑ यामि॒ ब्रह्म॑णा॒ वन्द॑मान॒-स्तदा शा᳚स्ते॒ यज॑मानो ह॒विर्भिः॑ । अहे॑डमानो वरुणे॒ह बो॒द्ध्युरु॑शग्ंस॒ मा न॒ आयुः॒ प्रमो॑षीः ॥ 65 ॥
(नामा॒ – ऽग्नि-स्सग्ं – शव॑सो॒ – रक्ष॑माणा – धी॒र्या॑-ञ्चि॒दे – का॒न्न प॑ञ्चा॒शच्च॑) (अ. 11)

(वा॒य॒व्यं॑ – प्रा॒जप॑ति॒स्ता वरु॑णं – देवासु॒रा ए॒ष्व॑ – सावा॑दि॒त्यो दश॑र्​षभा॒-मिन्द्रो॑ व॒लस्य॑ – बार्​हस्प॒त्यं – ​वँ॑षट्का॒रो॑ – ऽसौसौ॒रीं॒ – ​वँ॑रुण -माश्वि॒न – मिन्द्रं॑-वोँ॒ नर॒ – एकाद॑श)

(वा॒य॒व्य॑ – माग्ने॒यी-ङ्कृ॑ष्णग्री॒वी – म॒सावा॑दि॒त्यो – वा अ॑होरा॒त्राणि॑ – वषट्का॒रः – प्र॑जनयि॒ता – हु॑वे तु॒राणां॒ – पञ्च॑षष्टिः )

(वा॒य॒व्य॑म्, प्रमो॑षीः)

॥ हरिः॑ ओम् ॥

॥ कृष्ण यजुर्वेदीय तैत्तिरीय संहिताया-न्द्वितीयकाण्डे प्रथमः प्रश्न-स्समाप्तः ॥

Leave a Comment