Digital Marketing Banner

यो वै पवमानानाम् – कृष्ण यजुर्वेद तैत्तिरीय संहिता पाठः | Yo Vai Pavamanaanaam – Krishna Yajurveda Taittiriya Samhita Patha

Yo Vai Pavamanaanaam - Krishna Yajurveda Taittiriya Samhita Patha

कृष्ण यजुर्वेदीय तैत्तिरीय संहिताया-न्तृतीयकाण्डे द्वितीयः प्रश्नः – पवमानग्राहादीनां-व्याँख्यानं

ओ-न्नमः परमात्मने, श्री महागणपतये नमः,
श्री गुरुभ्यो नमः । ह॒रिः॒ ओम् ॥

यो वै पव॑मानानामन्वारो॒हान्. वि॒द्वान्. यज॒ते-ऽनु॒ पव॑माना॒ना रो॑हति॒ न पव॑माने॒भ्यो-ऽव॑ च्छिद्यते श्ये॒नो॑-ऽसि गाय॒त्रछ॑न्दा॒ अनु॒ त्वा-ऽऽर॑भे स्व॒स्ति मा॒ स-म्पा॑रय सुप॒र्णो॑-ऽसि त्रि॒ष्टुप्छ॑न्दा॒ अनु॒ त्वा-ऽऽर॑भे स्व॒स्ति मा॒ स-म्पा॑रय॒ सघा॑-ऽसि॒ जग॑तीछन्दा॒ अनु॒ त्वा-ऽऽर॑भे स्व॒स्ति मा॒ सम्पा॑र॒येत्या॑है॒ते [ ] 1

वै पव॑मानानामन्वारो॒हास्तान्. य ए॒वं-विँ॒द्वान्. यज॒ते-ऽनु॒ पव॑माना॒ना रो॑हति॒ न पव॑माने॒भ्यो-ऽव॑ च्छिद्यते॒ यो वै पव॑मानस्य॒ सन्त॑तिं॒-वेँद॒ सर्व॒मायु॑रेति॒ न पु॒रा-ऽऽयु॑षः॒ प्र मी॑यते पशु॒मा-न्भ॑वति वि॒न्दते᳚ प्र॒जा-म्पव॑मानस्य॒ ग्रहा॑ गृह्य॒न्ते-ऽथ॒ वा अ॑स्यै॒ते-ऽगृ॑हीता द्रोणकल॒श आ॑धव॒नीयः॑ पूत॒भृ-त्तान्. यदगृ॑हीत्वोपाकु॒र्या-त्पव॑मानं॒-विँ- [-त्पव॑मानं॒-विँ, छि॒न्द्या॒-त्तं-विँ॒च्छिद्य॑मान-] 2

च्छि॑न्द्या॒-त्तं-विँ॒च्छिद्य॑मान-मद्ध्व॒र्योः प्रा॒णो-ऽनु॒ विच्छि॑द्ये-तोपया॒मगृ॑हीतो-ऽसि प्र॒जाप॑तये॒ त्वेति॑ द्रोणकल॒शम॒भि मृ॑शे॒दिन्द्रा॑य॒ त्वेत्या॑धव॒नीयं॒-विँश्वे᳚भ्यस्त्वा दे॒वेभ्य॒ इति॑ पूत॒भृत॒-म्पव॑मानमे॒व त-थ्स-न्त॑नोति॒ सर्व॒मायु॑रेति॒ न पु॒रा-ऽऽयु॑षः॒ प्रमी॑यते पशु॒मा-न्भ॑वति वि॒न्दते᳚ प्र॒जाम् ॥ 3 ॥
(ए॒ते – वि – द्विच॑त्वारिग्ंशच्च) (अ. 1)

त्रीणि॒ वाव सव॑ना॒न्यथ॑ तृ॒तीय॒ग्ं॒ सव॑न॒मव॑ लुम्पन्त्यन॒ग्ं॒शु कु॒र्वन्त॑ उपा॒ग्ं॒शुग्ंहु॒त्वोपाग्ं॑शुपा॒त्रे-ऽग्ं॑शुम॒वास्य॒ तन्तृ॑तीयसव॒ने॑ ऽपि॒सृज्या॒भि षु॑णुया॒द्यदा᳚प्या॒यय॑ति॒ तेनाग्ं॑शु॒मद्यद॑भिषु॒णोति॒ तेन॑र्जी॒षि सर्वा᳚ण्ये॒व त-थ्सव॑नान्यग्ंशु॒मन्ति॑ शु॒क्रव॑न्ति स॒माव॑द्वीर्याणि करोति॒ द्वौ स॑मु॒द्रौ वित॑तावजू॒र्यौ प॒र्याव॑र्तेते ज॒ठरे॑व॒ पादाः᳚ । तयोः॒ पश्य॑न्तो॒ अति॑ यन्त्य॒न्य-मप॑श्यन्त॒- [यन्त्य॒न्य-मप॑श्यन्तः, सेतु॒ना-ऽति॑] 4

-स्सेतु॒ना-ऽति॑ यन्त्य॒न्यम् ॥ द्वे द्रध॑सी स॒तती॑ वस्त॒ एकः॑ के॒शी विश्वा॒ भुव॑नानि वि॒द्वान् । ति॒रो॒धायै॒त्यसि॑तं॒-वँसा॑न-श्शु॒क्रमा द॑त्ते अनु॒हाय॑ जा॒र्यै ॥ दे॒वा वै यद्य॒ज्ञे-ऽकु॑र्वत॒ तदसु॑रा अकुर्वत॒ ते दे॒वा ए॒त-म्म॑हाय॒ज्ञम॑पश्य॒-न्तम॑तन्वताग्निहो॒त्रं-व्रँ॒तम॑कुर्वत॒ तस्मा॒-द्द्विव्र॑त-स्स्या॒-द्द्विर्​ह्य॑ग्निहो॒त्र-ञ्जुह्व॑ति पौर्णमा॒सं-यँ॒ज्ञ-म॑ग्नीषो॒मीय॑- [-म॑ग्नीषो॒मीय᳚म्, प॒शुम॑कुर्वत] 5

-म्प॒शुम॑कुर्वत दा॒र्​श्यं-यँ॒ज्ञमा᳚ग्ने॒य-म्प॒शुम॑कुर्वत वैश्वदे॒व-म्प्रा॑तस्सव॒न -म॑कुर्वत वरुणप्रघा॒सा-न्माद्ध्य॑दिन्न॒ग्ं॒ सव॑नग्ं साकमे॒धा-न्पि॑तृय॒ज्ञ-न्त्र्य॑म्बकाग्​-स्तृतीयसव॒नम॑कुर्वत॒ तमे॑षा॒मसु॑रा य॒ज्ञ -म॒न्ववा॑जिगाग्ंस॒-न्त-न्ना-ऽन्ववा॑य॒-न्ते᳚-ऽब्रुवन्नद्ध्वर्त॒व्या वा इ॒मे दे॒वा अ॑भूव॒न्निति॒ तद॑द्ध्व॒रस्या᳚ ऽद्ध्वर॒त्व-न्ततो॑ दे॒वा अभ॑व॒-न्परा-ऽसु॑रा॒ य ए॒वं-विँ॒द्वान्-थ्सोमे॑न॒ यज॑ते॒ भव॑त्या॒त्मना॒ परा᳚ ऽस्य॒ भ्रातृ॑व्यो भवति ॥ 6 ॥
(अप॑श्यन्तो-ऽ – ग्नीषो॒मीय॑ – मा॒त्मना॒ परा॒ – त्रीणि॑ च) (अ. 2)

प॒रि॒भूर॒ग्नि-म्प॑रि॒भूरिन्द्र॑-म्परि॒भूर्विश्वा᳚-न्दे॒वा-न्प॑रि॒भूर्माग्ं स॒ह ब्र॑ह्मवर्च॒सेन॒ स नः॑ पवस्व॒ श-ङ्गवे॒ श-ञ्जना॑य॒ शमर्व॑ते॒ शग्ं रा॑ज॒न्नोष॑धी॒भ्यो ऽच्छि॑न्नस्य ते रयिपते सु॒वीर्य॑स्य रा॒यस्पोष॑स्य ददि॒तार॑-स्स्याम । तस्य॑ मे रास्व॒ तस्य॑ ते भक्षीय॒ तस्य॑ त इ॒दमुन्मृ॑जे ॥ प्रा॒णाय॑ मे वर्चो॒दा वर्च॑से पवस्वा पा॒नाय॑ व्या॒नाय॑ वा॒चे [वा॒चे, द॒क्ष॒क्र॒तुभ्या॒-ञ्चक्षु॑र्भ्या-म्मे] 7

द॑क्षक्र॒तुभ्या॒-ञ्चक्षु॑र्भ्या-म्मे वर्चो॒दौ वर्च॑से पवेथा॒ग्॒ श्रोत्रा॑या॒ ऽऽत्मने ऽङ्गे᳚भ्य॒ आयु॑षे वी॒र्या॑य॒ विष्णो॒रिन्द्र॑स्य॒ विश्वे॑षा-न्दे॒वाना᳚-ञ्ज॒ठर॑मसि वर्चो॒दा मे॒ वर्च॑से पवस्व॒ को॑-ऽसि॒ को नाम॒ कस्मै᳚ त्वा॒ काय॑ त्वा॒ य-न्त्वा॒ सोमे॒नाती॑तृपं॒-यँ-न्त्वा॒ सोमे॒नामी॑मदग्ं सुप्र॒जाः प्र॒जया॑ भूयासग्ं सु॒वीरो॑ वी॒रै-स्सु॒वर्चा॒ वर्च॑सा सु॒पोषः॒ पोषै॒-र्विश्वे᳚भ्यो मे रू॒पेभ्यो॑ वर्चो॒दा [वर्चो॒दाः, वर्च॑से] 8

वर्च॑से पवस्व॒ तस्य॑ मे रास्व॒ तस्य॑ ते भक्षीय॒ तस्य॑ त इ॒दमुन्मृ॑जे ॥ बुभू॑ष॒न्नवे᳚क्षेतै॒ष वै पात्रि॑यः प्र॒जाप॑तिर्य॒ज्ञः प्र॒जाप॑ति॒स्तमे॒व त॑र्पयति॒ स ए॑न-न्तृ॒प्तो भूत्या॒-ऽभि प॑वते ब्रह्मवर्च॒सका॒मो-ऽवे᳚क्षेतै॒ष वै पात्रि॑यः प्र॒जाप॑तिर्य॒ज्ञः प्र॒जाप॑ति॒स्तमे॒व त॑र्पयति॒ स ए॑न-न्तृ॒प्तो ब्र॑ह्मवर्च॒सेना॒भि प॑वत आमया॒- [आमया॒वी, अवे᳚क्षेतै॒ष वै] 9

-व्यवे᳚क्षेतै॒ष वै पात्रि॑यः प्र॒जाप॑तिर्य॒ज्ञः प्र॒जाप॑ति॒स्तमे॒व त॑र्पयति॒ स ए॑न-न्तृ॒प्त आयु॑षा॒-ऽभि प॑वते-ऽभि॒चर॒न्नवे᳚क्षेतै॒ष वै पात्रि॑यः प्र॒जाप॑तिर्य॒ज्ञः प्र॒जाप॑ति॒स्तमे॒व त॑र्पयति॒ स ए॑न-न्तृ॒प्तः प्रा॑णापा॒नाभ्यां᳚-वाँ॒चो द॑क्षक्र॒तुभ्या॒-ञ्चक्षु॑र्भ्या॒ग्॒ श्रोत्रा᳚भ्या-मा॒त्मनो-ऽङ्गे᳚भ्य॒ आयु॑षो॒-ऽन्तरे॑ति ता॒ज-क्प्र ध॑न्वति ॥ 10 ॥
(वा॒चे-रू॒पेभ्यो॑ वर्चो॒दा – आ॑मया॒वी – पञ्च॑चत्वारिग्ंशच्च) (अ. 3)

स्फ्य-स्स्व॒स्तिर्वि॑घ॒न-स्स्व॒स्तिः पर्​शु॒र्वेदिः॑ पर॒शुर्न॑-स्स्व॒स्तिः । य॒ज्ञिया॑ यज्ञ॒कृत॑-स्स्थ॒ ते मा॒स्मिन् य॒ज्ञ उप॑ ह्वयद्ध्व॒मुप॑ मा॒ द्यावा॑पृथि॒वी ह्व॑येता॒मुपा᳚-ऽऽस्ता॒वः क॒लश॒-स्सोमो॑ अ॒ग्निरुप॑ दे॒वा उप॑ य॒ज्ञ उप॑ मा॒ होत्रा॑ उपह॒वे ह्व॑यन्ता॒-न्नमो॒-ऽग्नये॑ मख॒घ्नेम॒खस्य॑ मा॒ यशो᳚-ऽर्या॒दित्या॑हव॒नीय॒मुप॑ तिष्ठते य॒ज्ञो वै म॒खो [य॒ज्ञो वै म॒खः, य॒ज्ञं-वाँव] 11

य॒ज्ञं-वाँव स तद॑ह॒-न्तस्मा॑ ए॒व न॑म॒स्कृत्य॒ सदः॒ प्रस॑र्पत्या॒त्मनो-ऽना᳚र्त्यै॒ नमो॑ रु॒द्राय॑ मख॒घ्ने नम॑स्कृत्या मा पा॒हीत्याग्नी᳚द्ध्र॒-न्तस्मा॑ ए॒व न॑म॒स्कृत्य॒ सदः॒ प्रस॑र्पत्या॒त्मनो-ऽना᳚र्त्यै॒ नम॒ इन्द्रा॑य मख॒घ्न इ॑न्द्रि॒य-म्मे॑ वी॒र्य॑-म्मा निर्व॑धी॒रिति॑ हो॒त्रीय॑मा॒शिष॑मे॒वैतामा शा᳚स्तैन्द्रि॒यस्य॑ वी॒र्य॑स्यानि॑र्घाताय॒ या वै [ ] 12

दे॒वता॒-स्सद॒स्यार्ति॑मा॒र्पय॑न्ति॒ यस्ता वि॒द्वा-न्प्र॒सर्प॑ति॒ न सद॒स्यार्ति॒मार्च्छ॑ति॒ नमो॒-ऽग्नये॑ मख॒घ्न इत्या॑है॒ता वै दे॒वता॒-स्सद॒स्यार्ति॒मा-ऽर्प॑यन्ति॒ ता य ए॒वं-विँ॒द्वा-न्प्र॒सर्प॑ति॒ न सद॒स्यार्ति॒मार्च्छ॑ति द्दृ॒ढे स्थ॑-श्शिथि॒रे स॒मीची॒ मा-ऽग्ंह॑सस्पात॒ग्ं॒ सूर्यो॑ मा दे॒वो दि॒व्यादग्ंह॑सस्पातु वा॒युर॒न्तरि॑क्षा- [वा॒युर॒न्तरि॑क्षात्, अ॒ग्निः पृ॑थि॒व्या] 13

-द॒ग्निः पृ॑थि॒व्या य॒मः पि॒तृभ्य॒-स्सर॑स्वती मनु॒ष्ये᳚भ्यो॒ देवी᳚ द्वारौ॒ मा मा॒ स-न्ता᳚प्त॒-न्नम॒-स्सद॑से॒ नम॒-स्सद॑स॒स्पत॑ये॒ नम॒-स्सखी॑ना-म्पुरो॒गाणा॒-ञ्चक्षु॑षे॒ नमो॑ दि॒वे नमः॑ पृथि॒व्या अहे॑ दैधिष॒व्योदत॑स्तिष्ठा॒-ऽन्यस्य॒ सद॑ने सीद॒ यो᳚-ऽस्म-त्पाक॑तर॒ उन्नि॒वत॒ उदु॒द्वत॑श्च गेष-म्पा॒त-म्मा᳚ द्यावापृथिवी अ॒द्याह्न॒-स्सदो॒ वै प्र॒सर्प॑न्त- [वै प्र॒सर्प॑न्तम्, पि॒तरो-ऽनु॒] 14

-म्पि॒तरो-ऽनु॒ प्रस॑र्पन्ति॒ त ए॑नमीश्व॒रा हिग्ंसि॑तो॒-स्सदः॑ प्र॒सृप्य॑ दक्षिणा॒र्ध-म्परे᳚क्षे॒ता-ऽग॑न्त पितरः पितृ॒मान॒हं-युँ॒ष्माभि॑र्भूयासग्ं सुप्र॒जसो॒ मया॑ यू॒य-म्भू॑या॒स्तेति॒ तेभ्य॑ ए॒व न॑म॒स्कृत्य॒ सदः॒ प्रस॑र्पत्या॒त्मनो-ऽना᳚र्त्यै ॥ 15 ॥
(म॒खो – वा – अ॒न्तरि॑क्षात् – प्र॒सर्प॑न्तं॒ – त्रय॑स्त्रिग्ंशच्च) (अ. 4)

भक्षेहि॒ मा ऽऽवि॑श दीर्घायु॒त्वाय॑ शन्तनु॒त्वाय॑ रा॒यस्पोषा॑य॒ वर्च॑से सुप्रजा॒स्त्वायेहि॑ वसो पुरो वसो प्रि॒यो मे॑ हृ॒दो᳚-ऽस्य॒श्विनो᳚स्त्वा बा॒हुभ्याग्ं॑ सघ्यास-न्नृ॒चक्ष॑स-न्त्वा देव सोम सु॒चक्षा॒ अव॑ ख्येष-म्म॒न्द्रा-ऽभिभू॑तिः के॒तुर्य॒ज्ञानां॒-वाँग्जु॑षा॒णा सोम॑स्य तृप्यतु म॒न्द्रा स्व॑र्वा॒च्यदि॑ति॒रना॑हत शीर्​ष्णी॒ वाग्जु॑षा॒णा सोम॑स्य तृप्य॒त्वेहि॑ विश्वचर्​षणे [ ] 16

श॒म्भूर्म॑यो॒भू-स्स्व॒स्ति मा॑ हरिवर्ण॒ प्रच॑र॒ क्रत्वे॒ दक्षा॑य रा॒यस्पोषा॑य सुवी॒रता॑यै॒ मा मा॑ राज॒न्. वि बी॑भिषो॒ मा मे॒ हार्दि॑ त्वि॒षा व॑धीः । वृष॑णे॒ शुष्मा॒या-ऽऽयु॑षे॒ वर्च॑से ॥ वसु॑म-द्गणस्य सोम देव ते मति॒विदः॑ प्रात॒स्सव॒नस्य॑ गाय॒त्रछ॑न्दस॒ इन्द्र॑पीतस्य॒ नरा॒शग्ंस॑पीतस्य पि॒तृपी॑तस्य॒ मधु॑मत॒ उप॑हूत॒स्योप॑हूतो भक्षयामि रु॒द्रव॑-द्गणस्य सोम देव ते मति॒विदो॒ माद्ध्य॑न्दिनस्य॒ सव॑नस्य त्रि॒ष्टुप्छ॑न्दस॒ इन्द्र॑पीतस्य॒ नरा॒शग्ं स॑पीतस्य [ ] 17

पि॒तृपी॑तस्य॒ मधु॑मत॒ उप॑हूत॒स्योप॑हूतो भक्षयाम्यादि॒त्यव॑-द्गणस्य सोम देव ते मति॒विद॑स्तृ॒तीय॑स्य॒ सव॑नस्य॒ जग॑तीछन्दस॒ इन्द्र॑पीतस्य॒ नरा॒शग्ं स॑पीतस्य पि॒तृपी॑तस्य॒ मधु॑मत॒ उप॑हूत॒स्योप॑हूतो भक्षयामि ॥ आप्या॑यस्व॒ समे॑तु ते वि॒श्वत॑-स्सोम॒ वृष्णि॑यम् । भवा॒ वाज॑स्य सङ्ग॒थे ॥ हिन्व॑ मे॒ गात्रा॑ हरिवो ग॒णा-न्मे॒ मा विती॑तृषः । शि॒वो मे॑ सप्त॒र्॒षीनुप॑ तिष्ठस्व॒ मा मे-ऽवा॒न्नाभि॒मति॑ [मा मे-ऽवा॒न्नाभि॒मति॑, गाः॒ ।] 18

गाः ॥ अपा॑म॒ सोम॑म॒मृता॑ अभू॒मा-ऽद॑र्​श्म॒ ज्योति॒रवि॑दाम दे॒वान् । किम॒स्मान् कृ॑णव॒दरा॑तिः॒ किमु॑ धू॒र्तिर॑मृत॒ मर्त्य॑स्य ॥ यन्म॑ आ॒त्मनो॑ मि॒न्दा-ऽभू॑द॒ग्निस्त-त्पुन॒रा-ऽहा᳚र्जा॒तवे॑दा॒ विच॑र्​षणिः ॥ पुन॑र॒ग्निश्चक्षु॑रदा॒त्-पुन॒रिन्द्रो॒ बृह॒स्पतिः॑ । पुन॑र्मे अश्विना यु॒व-ञ्चक्षु॒रा ध॑त्तम॒क्ष्योः ॥ इ॒ष्टय॑जुषस्ते देव सोम स्तु॒तस्तो॑मस्य [ ] 19

श॒स्तोक्थ॑स्य॒ हरि॑वत॒ इन्द्र॑पीतस्य॒ मधु॑मत॒ उप॑हूत॒स्योप॑हूतो भक्षयामि ॥ आ॒पूर्या॒-स्स्था-ऽऽमा॑ पूरयत प्र॒जया॑ च॒ धने॑न च ॥ ए॒त-त्ते॑ तत॒ ये च॒ त्वामन्वे॒त-त्ते॑ पितामह प्रपितामह॒ ये च॒ त्वामन्वत्र॑ पितरो यथाभा॒ग-म्म॑न्दद्ध्व॒-न्नमो॑ वः पितरो॒ रसा॑य॒ नमो॑ वः पितर॒-श्शुष्मा॑य॒ नमो॑ वः पितरो जी॒वाय॒ नमो॑ वः पितर- [नमो॑ वः पितरः, स्व॒धायै॒] 20

-स्स्व॒धायै॒ नमो॑ वः पितरो म॒न्यवे॒ नमो॑ वः पितरो घो॒राय॒ पित॑रो॒ नमो॑ वो॒ य ए॒तस्मि॑-​ल्लोँ॒केस्थ यु॒ष्माग्​स्ते-ऽनु॒ ये᳚-ऽस्मि-​ल्लोँ॒के मा-न्ते-ऽनु॒ य ए॒तस्मि॑-​ल्लोँ॒के स्थ यू॒य-न्तेषां॒-वँसि॑ष्ठा भूयास्त॒ ये᳚-ऽस्मि-​ल्लोँ॒के॑-ऽह-न्तेषां॒-वँसि॑ष्ठो भूयास॒-म्प्रजा॑पते॒ न त्वदे॒तान्य॒न्यो विश्वा॑ जा॒तानि॒ परि॒ता ब॑भूव । 21

य-त्का॑मास्ते जुहु॒मस्तन्नो॑ अस्तु व॒यग्ग्​ स्या॑म॒ पत॑यो रयी॒णाम् ॥ दे॒वकृ॑त॒स्यैन॑सो ऽव॒यज॑नमसि मनु॒ष्य॑कृत॒स्यैन॑सो ऽव॒यज॑नमसि पि॒तृकृ॑त॒स्यैन॑सो ऽव॒यज॑नमस्य॒फ्सु धौ॒तस्य॑ सोम देव ते॒ नृभि॑-स्सु॒तस्ये॒ष्ट य॑जुष-स्स्तु॒तस्तो॑मस्य श॒स्तोक्थ॑स्य॒ यो भ॒क्षोअ॑श्व॒सनि॒र्यो गो॒सनि॒स्तस्य॑ ते पि॒तृभि॑र्भ॒क्ष-ङ्कृ॑त॒स्यो-प॑हूत॒स्योप॑हूतो भक्षयामि ॥ 22 ॥
(वि॒श्व॒च॒र्​ष॒णे॒ – त्रि॒ष्टुप्छ॑न्दस॒ इन्द्र॑पीतस्य॒ नरा॒शग्ं स॑पीत॒स्या – ऽति॑ -स्तु॒तस्तो॑मस्य – जी॒वाय॒ नमो॑ वः पितरो – बभूव॒ – चतु॑श्चत्वारिग्ंशच्च) (अ. 5)

म॒ही॒ना-म्पयो॑-ऽसि॒ विश्वे॑षा-न्दे॒वाना᳚-न्त॒नूर्-ऋ॒द्ध्यास॑म॒द्य पृष॑तीना॒-ङ्ग्रह॒-म्पृष॑तीना॒-ङ्ग्रहो॑-ऽसि॒ विष्णो॒र्॒हृद॑यम॒स्येक॑मिष॒ विष्णु॒स्त्वा-ऽनु॒ विच॑क्रमे भू॒तिर्द॒द्ध्ना घृ॒तेन॑ वर्धता॒-न्तस्य॑ मे॒ष्टस्य॑ वी॒तस्य॒ द्रवि॑ण॒मा ग॑म्या॒ज्ज्योति॑रसि वैश्वान॒र-म्पृश्ञि॑यै दु॒ग्धं-याँव॑ती॒ द्यावा॑पृथि॒वी म॑हि॒त्वा याव॑च्च स॒प्त सिन्ध॑वो वित॒स्थुः । ताव॑न्तमिन्द्र ते॒ [ताव॑न्तमिन्द्र ते, ग्रहग्ं॑] 23

ग्रहग्ं॑ स॒होर्जा गृ॑ह्णा॒म्यस्तृ॑तम् ॥ य-त्कृ॑ष्णशकु॒नः पृ॑षदा॒ज्यम॑वमृ॒शेच्छू॒द्रा अ॑स्य प्र॒मायु॑का-स्स्यु॒र्यच्छ्वा ऽव॑मृ॒शेच्चतु॑ष्पादो-ऽस्य प॒शवः॑ प्र॒मायु॑का-स्स्यु॒र्य-थ्स्कन्दे॒-द्यज॑मानः प्र॒मायु॑क-स्स्या-त्प॒शवो॒ वै पृ॑षदा॒ज्य-म्प॒शवो॒ वा ए॒तस्य॑ स्कन्दन्ति॒ यस्य॑ पृषदा॒ज्यग्ग्​ स्कन्द॑ति॒ य-त्पृ॑षदा॒ज्य-म्पुन॑र्गृ॒ह्णाति॑ प॒शूने॒वास्मै॒ पुन॑र्गृह्णाति प्रा॒णो वै पृ॑षदा॒ज्य-म्प्रा॒णो वा [पृ॑षदा॒ज्य-म्प्रा॒णो वै, ए॒तस्य॑] 24

ए॒तस्य॑ स्कन्दति॒ यस्य॑ पृषदा॒ज्यग्ग्​ स्कन्द॑ति॒ य-त्पृ॑षदा॒ज्य-म्पुन॑र्गृ॒ह्णाति॑ प्रा॒णमे॒वास्मै॒ पुन॑र्गृह्णाति॒ हिर॑ण्यमव॒धाय॑ गृह्णात्य॒मृतं॒-वैँ हिर॑ण्य-म्प्रा॒णः पृ॑षदा॒ज्यम॒मृत॑मे॒वास्य॑ प्रा॒णे द॑धाति श॒तमा॑न-म्भवति श॒तायुः॒ पुरु॑ष-श्श॒तेन्द्रि॑य॒ आयु॑ष्ये॒वेन्द्रि॒ये प्रति॑तिष्ठ॒त्यश्व॒मव॑ घ्रापयति प्राजाप॒त्यो वा अश्वः॑ प्राजाप॒त्यः प्रा॒ण-स्स्वादे॒वास्मै॒ योनेः᳚ प्रा॒ण-न्निर्मि॑मीते॒ वि वा ए॒तस्य॑ य॒ज्ञश्छि॑द्यते॒ यस्य॑ पृषदा॒ज्यग्ग्​ स्कन्द॑ति वैष्ण॒व्यर्चा पुन॑र्गृह्णाति य॒ज्ञो वै विष्णु॑र्य॒ज्ञेनै॒व य॒ज्ञग्ं स-न्त॑नोति ॥ 25 ॥
(ते॒ – पृ॒ष॒दा॒ज्य-म्प्रा॒णो वै – योनेः᳚ प्रा॒णं – द्वाविग्ं॑शतिश्च) (अ. 6)

देव॑ सवितरे॒त-त्ते॒ प्रा-ऽऽह॒ त-त्प्र च॑ सु॒व प्र च॑ यज॒ बृह॒स्पति॑र्ब्र॒ह्मा ऽऽयु॑ष्मत्या ऋ॒चो मा गा॑त तनू॒पा-थ्साम्न॑-स्स॒त्या व॑ आ॒शिष॑-स्सन्तु स॒त्या आकू॑तय ऋ॒त-ञ्च॑ स॒त्य-ञ्च॑ वदत स्तु॒त दे॒वस्य॑ सवि॒तुः प्र॑स॒वे स्तु॒तस्य॑ स्तु॒तम॒स्यूर्ज॒-म्मह्यग्ग्॑ स्तु॒त-न्दु॑हा॒मा मा᳚ स्तु॒तस्य॑ स्तु॒त-ङ्ग॑म्याच्छ॒स्त्रस्य॑ श॒स्त्र- [श॒स्त्रम्, अ॒स्यूर्ज॒-म्मह्यग्ं॑] 26

-म॒स्यूर्ज॒-म्मह्यग्ं॑ श॒स्त्र-न्दु॑हा॒मा मा॑ श॒स्त्रस्य॑ श॒स्त्र-ङ्ग॑म्या-दिन्द्रि॒याव॑न्तो वनामहे धुक्षी॒महि॑ प्र॒जामिष᳚म् ॥ सा मे॑ स॒त्या-ऽऽशीर्दे॒वेषु॑ भूया-द्ब्रह्मवर्च॒स-म्मा-ऽऽ ग॑म्यात् ॥ य॒ज्ञो ब॑भूव॒ स आ ब॑भूव॒ सप्रज॑ज्ञे॒ स वा॑वृधे । स दे॒वाना॒मधि॑-पतिर्बभूव॒ सो अ॒स्माग्ं अधि॑पतीन् करोतु व॒यग्ग्​ स्या॑म॒ पत॑यो रयी॒णाम् ॥ य॒ज्ञो वा॒ वै [ ] 27

य॒ज्ञप॑ति-न्दु॒हे य॒ज्ञप॑तिर्वा य॒ज्ञ-न्दु॑हे॒ स य-स्स्तु॑तश॒स्त्रयो॒र्दोह॒म वि॑द्वा॒न्॒. यज॑ते॒ तं-यँ॒ज्ञो दु॑हे॒ स इ॒ष्ट्वा पापी॑या-न्भवति॒ य ए॑नयो॒र्दोहं॑-विँ॒द्वान्. यज॑ते॒ स य॒ज्ञ-न्दु॑हे॒ स इ॒ष्ट्वा वसी॑या-न्भवति स्तु॒तस्य॑ स्तु॒तम॒स्यूर्ज॒-म्मह्यग्ग्॑ स्तु॒त-न्दु॑हा॒मा मा᳚ स्तु॒तस्य॑ स्तु॒त-ङ्ग॑म्याच्छ॒स्त्रस्य॑ श॒स्त्रम॒स्यूर्ज॒-म्मह्यग्ं॑ श॒स्त्र-न्दु॑हा॒ मा मा॑ श॒स्त्रस्य॑ श॒स्त्र-ङ्ग॑म्या॒दित्या॑है॒ष वै स्तु॑तश॒स्त्रयो॒र्दोह॒स्तं-यँ ए॒वं-विँ॒द्वान्. यज॑ते दु॒ह ए॒व य॒ज्ञमि॒ष्ट्वा वसी॑या-न्भवति ॥ 28 ॥
(श॒स्त्रं – ​वैँ – श॒स्त्रन्दु॑हां॒ – द्वाविग्ं॑शतिश्च) (अ. 7)

श्ये॒नाय॒ पत्व॑ने॒ स्वाहा॒ वट्थ्स्व॒यम॑भिगूर्ताय॒ नमो॑ विष्ट॒म्भाय॒ धर्म॑णे॒ स्वाहा॒ वट्थ्स्व॒यम॑भिगूर्ताय॒ नमः॑ परि॒धये॑ जन॒प्रथ॑नाय॒ स्वाहा॒ वट्थ्स्व॒यम॑भिगूर्ताय॒ नम॑ ऊ॒र्जे होत्रा॑णा॒ग्॒ स्वाहा॒ वट्थ्स्व॒यम॑भिगूर्ताय॒ नमः॒ पय॑से॒ होत्रा॑णा॒ग्॒ स्वाहा॒ वट्थ्स्व॒यम॑भिगूर्ताय॒ नमः॑ प्र॒जाप॑तये॒ मन॑वे॒ स्वाहा॒ वट्थ्स्व॒यम॑भिगूर्ताय॒ नम॑ ऋ॒तमृ॑तपा-स्सुवर्वा॒ट्थ्स्वाहा॒ वट्थ्स्व॒यम॑भिगूर्ताय॒ नम॑स्तृ॒म्पन्ता॒ग्ं॒ होत्रा॒ मधो᳚र्घृ॒तस्य॑ य॒ज्ञप॑ति॒मृष॑य॒ एन॑सा- [एन॑सा, आ॒हुः॒ ।] 29

-ऽऽहुः । प्र॒जा निर्भ॑क्ता अनुत॒प्यमा॑ना मध॒व्यौ᳚ स्तो॒कावप॒ तौ र॑राध ॥ स-न्न॒स्ताभ्याग्ं॑ सृजतुवि॒श्वक॑र्मा घो॒रा ऋष॑यो॒ नमो॑ अस्त्वेभ्यः । चक्षु॑ष एषा॒-म्मन॑सश्च स॒न्धौ बृह॒स्पत॑ये॒ महि॒ ष-द्द्यु॒मन्नमः॑ ॥ नमो॑ वि॒श्वक॑र्मणे॒ स उ॑ पात्व॒स्मान॑न॒न्यान्-थ्सो॑म॒पा-न्मन्य॑मानः । प्रा॒णस्य॑ वि॒द्वान्-थ्स॑म॒रे न धीर॒ एन॑श्चकृ॒वा-न्महि॑ ब॒द्ध ए॑षाम् ॥ तं-विँ॑श्वकर्म॒- [तं-विँ॑श्वकर्मन्न्, प्र मु॑ञ्चा स्व॒स्तये॒] 30

-न्प्र मु॑ञ्चा स्व॒स्तये॒ ये भ॒क्षय॑न्तो॒ न वसू᳚न्यानृ॒हुः । यान॒ग्नयो॒-ऽन्वत॑प्यन्त॒ धिष्णि॑या इ॒य-न्तेषा॑मव॒या दुरि॑ष्ट्यै॒ स्वि॑ष्टि-न्न॒स्ता-ङ्कृ॑णोतु वि॒श्वक॑र्मा ॥ नमः॑ पि॒तृभ्यो॑ अ॒भि ये नो॒ अख्य॑न्. यज्ञ॒कृतो॑ य॒ज्ञका॑मा-स्सुदे॒वा अ॑का॒मा वो॒ दक्षि॑णा॒-न्न नी॑निम॒ मा न॒स्तस्मा॒ देन॑सः पापयिष्ट । याव॑न्तो॒ वै स॑द॒स्या᳚स्ते सर्वे॑ दक्षि॒ण्या᳚स्तेभ्यो॒ यो दक्षि॑णा॒-न्न [ ] 31

नये॒दैभ्यो॑ वृश्च्येत॒ य-द्वै᳚श्वकर्म॒णानि॑ जु॒होति॑ सद॒स्या॑ने॒व त-त्प्री॑णात्य॒स्मे दे॑वासो॒ वपु॑षे चिकिथ्सत॒ यमा॒शिरा॒ दम्प॑ती वा॒मम॑श्ञु॒तः । पुमा᳚-न्पु॒त्रो जा॑यते वि॒न्दते॒ वस्वथ॒ विश्वे॑ अर॒पा ए॑धते गृ॒हः ॥ आ॒शी॒र्दा॒या दम्प॑ती वा॒मम॑श्ञुता॒मरि॑ष्टो॒ राय॑-स्सचता॒ग्ं॒ समो॑कसा । य आ-ऽसि॑च॒-थ्स-न्दु॑ग्ध-ङ्कु॒म्भ्या स॒हेष्टेन॒ याम॒न्नम॑ति-ञ्जहातु॒ सः ॥ स॒र्पि॒र्ग्री॒वी [ ] 32

पीव॑र्यस्य जा॒या पीवा॑नः पु॒त्रा अकृ॑शासो अस्य । स॒हजा॑नि॒र्य-स्सु॑मख॒स्यमा॑न॒ इन्द्रा॑या॒-ऽऽशिरग्ं॑ स॒ह कु॒म्भ्या-ऽदा᳚त् ॥ आ॒शीर्म॒ ऊर्ज॑मु॒त सु॑प्रजा॒स्त्वमिष॑-न्दधातु॒ द्रवि॑ण॒ग्ं॒ सव॑र्चसम् । स॒-ञ्जय॒न् क्षेत्रा॑णि॒ सह॑सा॒-ऽहमि॑न्द्र कृण्वा॒नो अ॒न्याग्ं अध॑रान्​थ्स॒पत्नान्॑ ॥ भू॒तम॑सि भू॒ते मा॑ धा॒ मुख॑मसि॒ मुख॑-म्भूयास॒-न्द्यावा॑पृथि॒वीभ्या᳚-न्त्वा॒ परि॑गृह्णामि॒ विश्वे᳚ त्वा दे॒वा वै᳚श्वान॒राः [वै᳚श्वान॒राः, प्रच्या॑वयन्तु] 33

प्रच्या॑वयन्तु दि॒वि दे॒वा-न्दृग्ं॑हा॒न्तरि॑क्षे॒ वयाग्ं॑सि पृथि॒व्या-म्पार्थि॑वा-न्ध्रु॒व-न्ध्रु॒वेण॑ ह॒विषा-ऽव॒ सोम॑-न्नयामसि । यथा॑ न॒-स्सर्व॒मिज्जग॑दय॒क्ष्मग्ं सु॒मना॒ अस॑त् । यथा॑ न॒ इन्द्र॒ इद्विशः॒ केव॑ली॒-स्सर्वा॒-स्सम॑नसः॒ कर॑त् । यथा॑ न॒-स्सर्वा॒ इद्दिशो॒-ऽस्माक॒-ङ्केव॑ली॒रसन्न्॑ ॥ 34 ॥
(एन॑सा – विश्वकर्म॒न् – यो दक्षि॑णा॒-न्न – स॑र्पिर्ग्री॒वी – वै᳚श्वन॒रा – श्च॑त्वारि॒ग्ं॒शच्च॑) (अ. 8)

यद्वै होता᳚-ऽद्ध्व॒र्युम॑भ्या॒ह्वय॑ते॒ वज्र॑मेनम॒भि प्रव॑र्तय॒त्युक्थ॑शा॒ इत्या॑ह प्रातस्सव॒न-म्प्र॑ति॒गीर्य॒ त्रीण्ये॒तान्य॒क्षरा॑णि त्रि॒पदा॑ गाय॒त्री गा॑य॒त्र-म्प्रा॑तस्सव॒न-ङ्गा॑यत्रि॒यैव प्रा॑तस्सव॒ने वज्र॑म॒न्तर्ध॑त्त उ॒क्थं-वाँ॒चीत्या॑ह॒ माद्ध्य॑दिन्न॒ग्ं॒ सव॑न-म्प्रति॒गीर्य॑ च॒त्वार्ये॒तान्य॒-क्षरा॑णि॒ चतु॑ष्पदा त्रि॒ष्टु-प्त्रैष्टु॑भ॒-म्माद्ध्य॑दिन्न॒ग्ं॒ सव॑न-न्त्रि॒ष्टुभै॒व माद्ध्य॑न्दिने॒ सव॑ने॒ वज्र॑म॒न्तर्ध॑त्त [वज्र॑म॒न्तर्ध॑त्ते, उ॒क्थं-वाँ॒चीन्द्रा॒येत्या॑ह] 35

उ॒क्थं-वाँ॒चीन्द्रा॒येत्या॑ह तृतीयसव॒न-म्प्र॑ति॒गीर्य॑ स॒प्तैतान्य॒क्षरा॑णि स॒प्तप॑दा॒ शक्व॑री शाक्व॒रो वज्रो॒ वज्रे॑णै॒व तृ॑तीयसव॒ने वज्र॑म॒न्तर्ध॑त्ते ब्रह्मवा॒दिनो॑ वदन्ति॒ स त्वा अ॑द्ध्व॒र्यु-स्स्या॒द्यो य॑थासव॒न-म्प्र॑तिग॒रे छन्दाग्ं॑सि सम्पा॒दये॒-त्तेजः॑ प्रात-स्सव॒न आ॒त्म-न्दधी॑तेन्द्रि॒य-म्माद्ध्य॑न्दिने॒ सव॑ने प॒शूग्​ स्तृ॑तीयसव॒न इत्युक्थ॑शा॒ इत्या॑ह प्रातस्सव॒न-म्प्र॑ति॒गीर्य॒ त्रीण्ये॒तान्य॒क्षरा॑णि [ ] 36

त्रि॒पदा॑ गाय॒त्री गा॑य॒त्र-म्प्रा॑तस्सव॒न-म्प्रा॑तस्सव॒न ए॒व प्र॑तिग॒रे छन्दाग्ं॑सि॒ सम्पा॑दय॒त्यथो॒ तेजो॒ वै गा॑य॒त्री तेजः॑ प्रात-स्सव॒न-न्तेज॑ ए॒व प्रा॑तस्सव॒न आ॒त्म-न्ध॑त्त उ॒क्थं-वाँ॒चीत्या॑ह॒ माद्ध्य॑न्दिन॒ग्ं॒ सव॑न-म्प्रति॒गीर्य॑ च॒त्वार्ये॒तान्य॒क्षरा॑णि॒ चतु॑ष्पदा त्रि॒ष्टु-प्त्रैष्टु॑भ॒-म्माद्ध्य॑न्दिन॒ग्ं॒ सव॑न॒-म्माद्ध्य॑दिन्न ए॒व सव॑ने प्रतिग॒रे छन्दाग्ं॑सि॒ सम्पा॑दय॒त्यथो॑ इन्द्रि॒यं-वैँ त्रि॒ष्टुगि॑न्द्रि॒य-म्माद्ध्य॑दिन्न॒ग्ं॒ सव॑न- [सव॑नम्, इ॒न्द्रि॒यमे॒व] 37

-मिन्द्रि॒यमे॒व माद्ध्य॑न्दिने॒ सव॑न आ॒त्म-न्ध॑त्त उ॒क्थं-वाँ॒चीन्द्रा॒येत्या॑ह तृतीयसव॒न-म्प्र॑ति॒गीर्य॑ स॒प्तैतान्य॒क्षरा॑णि स॒प्तप॑दा॒ शक्व॑री शाक्व॒राः प॒शवो॒ जाग॑त-न्तृतीयसव॒न-न्तृ॑तीयसव॒न ए॒व प्र॑तिग॒रे छन्दाग्ं॑सि॒ सम्पा॑दय॒त्यथो॑ प॒शवो॒ वै जग॑ती प॒शव॑स्तृतीयसव॒न-म्प॒शूने॒व तृ॑तीयसव॒न आ॒त्म-न्ध॑त्ते॒ यद्वै होता᳚-ऽद्ध्व॒र्युम॑भ्या॒ह्वय॑त आ॒व्य॑मस्मि-न्दधाति॒ तद्यन्ना- [तद्यन्न, अ॒प॒हनी॑त पु॒रा-ऽस्य॑] 38

-ऽप॒हनी॑त पु॒रा-ऽस्य॑ सं​वँथ्स॒रा-द्गृ॒ह आ वे॑वीर॒ञ्छोग्ंसा॒ मोद॑ इ॒वेति॑ प्र॒त्याह्व॑यते॒ तेनै॒व तदप॑ हते॒ यथा॒ वा आय॑ता-म्प्र॒तीक्ष॑त ए॒वम॑द्ध्व॒र्युः प्र॑तिग॒र-म्प्रती᳚क्षते॒ यद॑भि प्रतिगृणी॒याद्यथा ऽऽय॑तया समृ॒च्छते॑ ता॒दृगे॒व तद्यद॑र्ध॒र्चाल्लुप्ये॑त॒ यथा॒ धाव॑द्भ्यो॒ हीय॑ते ता॒दृगे॒व त-त्प्र॒बाहु॒ग्वा ऋ॒त्विजा॑मुद्गी॒था उ॑द्गी॒थ ए॒वो-द्गा॑तृ॒णा- [ए॒वो-द्गा॑तृ॒णाम्, ऋ॒चः प्र॑ण॒व] 39

-मृ॒चः प्र॑ण॒व उ॑क्थश॒ग्ं॒सिना᳚-म्प्रतिग॒रो᳚-ऽद्ध्वर्यू॒णां-यँ ए॒वं-विँ॒द्वा-न्प्र॑तिगृ॒णात्य॑न्ना॒द ए॒व भ॑व॒त्या-ऽस्य॑ प्र॒जायां᳚-वाँ॒जी जा॑यत इ॒यं-वैँ होता॒-ऽसाव॑द्ध्व॒र्युर्यदासी॑न॒-श्शग्ं स॑त्य॒स्या ए॒व तद्धोता॒ नैत्यास्त॑ इव॒ हीयमथो॑ इ॒मामे॒व तेन॒ यज॑मानो दुहे॒ य-त्तिष्ठ॑-न्प्रतिगृ॒णात्य॒मुष्या॑ ए॒व तद॑द्ध्व॒र्युर्नैति॒ [तद॑द्ध्व॒र्युर्नैति॑, तिष्ठ॑तीव॒ ह्य॑सावथो॑] 40

तिष्ठ॑तीव॒ ह्य॑सावथो॑ अ॒मूमे॒व तेन॒ यज॑मानो दुहे॒ यदासी॑न॒-श्शग्ंस॑ति॒ तस्मा॑दि॒तः प्र॑दान-न्दे॒वा उप॑ जीवन्ति॒ य-त्तिष्ठ॑-न्प्रतिगृ॒णाति॒ तस्मा॑द॒मुतः॑ प्रदान-म्मनु॒ष्या॑ उप॑ जीवन्ति॒ य-त्प्रांआसी॑न॒-श्शग्ंस॑ति प्र॒त्य-न्तिष्ठ॑-न्प्रतिगृ॒णाति॒ तस्मा᳚-त्प्रा॒चीन॒ग्ं॒ रेतो॑ धीयते प्र॒तीचीः᳚ प्र॒जा जा॑यन्ते॒ यद्वै होता᳚-ऽद्ध्व॒र्युम॑भ्या॒ह्वय॑ते॒ वज्र॑मेनम॒भि प्रव॑र्तयति॒ परां॒आ व॑र्तते॒ वज्र॑मे॒व तन्नि क॑रोति ॥ 41 ॥
(सव॑ने॒ वज्र॑म॒न्तर्ध॑त्ते॒ – त्रीण्ये॒तान्य॒क्षरा॑णी – न्द्रि॒य-म्माध्य॑न्दिन॒ग्ं॒ सव॑नं॒ – नो – द्गा॑तृ॒णा – म॑ध्व॒र्युर्नैति॑ – वर्तयत्य॒ – ष्टौ च॑) (अ. 9)

उ॒प॒या॒मगृ॑हीतो-ऽसि वाक्ष॒सद॑सि वा॒क्पाभ्या᳚-न्त्वा क्रतु॒पाभ्या॑म॒स्य य॒ज्ञस्य॑ ध्रु॒वस्या-ऽद्ध्य॑-क्षाभ्या-ङ्गृह्णा-म्युपया॒मगृ॑हीतो-ऽस्यृत॒सद॑सि चक्षु॒ष्पाभ्या᳚-न्त्वा क्रतु॒पाभ्या॑म॒स्य य॒ज्ञस्य॑ ध्रु॒वस्या-ऽद्ध्य॑क्षाभ्या-ङ्गृह्णाम्युपया॒मगृ॑हीतो-ऽसि श्रुत॒सद॑सि श्रोत्र॒पाभ्या᳚-न्त्वा क्रतु॒पाभ्या॑म॒स्य य॒ज्ञस्य॑ ध्रु॒वस्या-ऽद्ध्य॑क्षाभ्या-ङ्गृह्णामि दे॒वेभ्य॑स्त्वा वि॒श्वदे॑वेभ्यस्त्वा॒ विश्वे᳚भ्यस्त्वा दे॒वेभ्यो॒ विष्ण॑वुरुक्रमै॒ष ते॒ सोम॒स्तग्ं र॑क्षस्व॒ [सोम॒स्तग्ं र॑क्षस्व, त-न्ते॑] 42

त-न्ते॑ दु॒श्चक्षा॒ मा-ऽव॑ ख्य॒न्मयि॒ वसुः॑ पुरो॒वसु॑र्वा॒क्पा वाच॑-म्मे पाहि॒ मयि॒ वसु॑र्वि॒दद्व॑सुश्चक्षु॒ष्पाश्चक्षु॑-र्मे पाहि॒ मयि॒ वसु॑-स्सं॒​यँद्व॑सु-श्श्रोत्र॒पा-श्श्रोत्र॑-म्मे पाहि॒ भूर॑सि॒ श्रेष्ठो॑ रश्मी॒ना-म्प्रा॑ण॒पाः प्रा॒ण-म्मे॑ पाहि॒ धूर॑सि॒ श्रेष्ठो॑ रश्मी॒नाम॑पान॒पा अ॑पा॒न-म्मे॑ पाहि॒ यो न॑ इन्द्रवायू मित्रावरुणा-वश्विनावभि॒दास॑ति॒ भ्रातृ॑व्य उ॒त्पिपी॑ते शुभस्पती इ॒दम॒ह-न्तमध॑र-म्पादयामि॒ यथे᳚न्द्रा॒-ऽहमु॑त्त॒मश्चे॒तया॑नि ॥ 43 ॥
(र॒क्ष॒स्व॒ – भ्र्रातृ॑व्य॒ – स्त्रयो॑दश च) (अ. 10)

प्र सो अ॑ग्ने॒ तवो॒तिभि॑-स्सु॒वीरा॑भिस्तरति॒ वाज॑कर्मभिः । यस्य॒ त्वग्ं स॒ख्यमावि॑थ ॥ प्र होत्रे॑ पू॒र्व्यं-वँचो॒-ऽग्नये॑ भरता बृ॒हत् । वि॒पा-ञ्ज्योतीग्ं॑षि॒ बिभ्र॑ते॒ न वे॒धसे᳚ ॥ अग्ने॒ त्री ते॒ वाजि॑ना॒ त्री ष॒धस्था॑ ति॒स्रस्ते॑ जि॒ह्वा ऋ॑तजात पू॒र्वीः । ति॒स्र उ॑ ते त॒नुवो॑ दे॒ववा॑ता॒स्ताभि॑र्नः पाहि॒ गिरो॒ अप्र॑युच्छन्न् ॥ सं-वाँ॒-ङ्कर्म॑णा॒ समि॒षा [समि॒षा, हि॒नो॒मीन्द्रा॑-विष्णू॒] 44

हि॑नो॒मीन्द्रा॑-विष्णू॒ अप॑सस्पा॒रे अ॒स्य । जु॒षेथां᳚-यँ॒ज्ञ-न्द्रवि॑ण-ञ्च धत्त॒मरि॑ष्टैर्नः प॒थिभिः॑ पा॒रय॑न्ता ॥ उ॒भा जि॑ग्यथु॒र्न परा॑ जयेथे॒ न परा॑ जिग्ये कत॒रश्च॒नैनोः᳚ । इन्द्र॑श्च विष्णो॒ यदप॑स्पृधेथा-न्त्रे॒धा स॒हस्रं॒-विँ तदै॑रयेथाम् ॥ त्रीण्यायूग्ं॑षि॒ तव॑ जातवेदस्ति॒स्र आ॒जानी॑रु॒षस॑स्ते अग्ने । ताभि॑र्दे॒वाना॒मवो॑ यक्षि वि॒द्वानथा॑ [वि॒द्वानथ॑, भ॒व॒ यज॑मानाय॒ शं​योँः ।] 45

-भव॒ यज॑मानाय॒ शं​योँः ॥ अ॒ग्निस्त्रीणि॑ त्रि॒धातू॒न्या क्षे॑ति वि॒दथा॑ क॒विः । स त्रीग्ंरे॑काद॒शाग्ं इ॒ह ॥ यक्ष॑च्च पि॒प्रय॑च्च नो॒ विप्रो॑ दू॒तः परि॑ष्कृतः । नभ॑न्तामन्य॒के स॑मे ॥ इन्द्रा॑विष्णू दृग्ंहि॒ता-श्शम्ब॑रस्य॒ नव॒ पुरो॑ नव॒ति-ञ्च॑- श्ञथिष्टम् । श॒तं-वँ॒र्चिन॑-स्स॒हस्र॑-ञ्च सा॒कग्ं ह॒थो अ॑प्र॒त्यसु॑रस्य वी॒रान् ॥ उ॒त मा॒ता म॑हि॒ष मन्व॑वेनद॒मी त्वा॑ जहति पुत्र दे॒वाः । अथा᳚ब्रवी-द्वृ॒त्रमिन्द्रो॑ हनि॒ष्यन्-थ्सखे॑ विष्णो वित॒रं-विँक्र॑मस्व ॥ 46 ॥
(इ॒षा – ऽथ॑ – त्वा॒ – त्रयो॑दश च) (अ. 11)

(यो वै पव॑मानानां॒ – त्रीणि॑ – परि॒भूरः – स्फ्य-स्स्व॒स्ति – र्भक्षेहि॑ – मही॒ना-म्पयो॑-ऽसि॒ – देव॑ सवितरे॒तत्ते᳚ – श्ये॒नाय॒ – यद्वै होतो॑ – पया॒मगृ॑हीतो-ऽसि वाक्ष॒सत् – प्र सो अ॑ग्न॒ – एका॑दश )

(यो वै – स्फ्य-स्स्व॒स्तिः – स्व॒धायै॒ नमः॒ – प्रमु॑ञ्च॒ – तिष्ठ॑तीव॒ – षट्च॑त्वारिग्ंशत् )

(यो वै पव॑मानाना॒म्, विक्र॑मस्व)

॥ हरिः॑ ओम् ॥

॥ कृष्ण यजुर्वेदीय तैत्तिरीय संहिताया-न्तृतीयकाण्डे द्वितीयः प्रश्न-स्समाप्तः ॥

Leave a Comment